ᅟ<span class="date">Updated: 2025-07-25 11:29</span>
A Comparison of the Pāḷi Udānas and the Sanskritised Udānavarga
collected and edited by Ānandajoti Bhikkhu
# 1: Bodhivaggo
## Ud1-1
Ud. 1-1: Pathamabodhisuttaṁ
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā,
Yato pajānāti sahetudhammaṁ.
[Uv. 33.77 ](udānavargo#33-77) Brāhmaṇavarga
Yadā tv ime tu prabhavanti dharmā
Ātāpino dhyāyato brāhmaṇasya,
Athāsya kāṅkṣā vyapayānti sarvā,
Yadā prajānāti sahetudharmam.
## Ud1-2
Ud. 1-2: Dutiyabodhisuttaṁ
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā,
Yato khayaṁ paccayānaṁ avedī.
[Uv. 33.78 ](udānavargo#33-78) Brāhmaṇavarga
Yadā tv ime tu prabhavanti dharmā
Ātāpino dhyāyato brāhmaṇasya,
Athāsya kāṅkṣā vyapayānti sarvā,
Yadā kṣayaṁ pratyayānām upaiti.
## Ud1-3
Ud. 1-3: Tatiyabodhisuttaṁ
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Vidhūpayaṁ tiṭṭhati Mārasenaṁ,
Suriyo va obhāsayam-antaḷikkhaṁ.
[Uv. 33.83 ](udānavargo#33-83) Brāhmaṇavarga
Yadā tv ime tu prabhavanti dharmā
Ātāpino dhyāyato brāhmaṇasya,
Vidhūpayaṁs tiṣṭhati Mārasainyaṁ,
Buddho hi saṁyojanavipramukta iti.
## Ud1-4
Ud. 1-4: Nigrodhasuttaṁ
Yo brāhmaṇo bāhitapāpadhammo,
Nihuhuṅko nikkasāvo yatatto,
Vedantagū vusitabrahmacariyo,
Dhammena so Brahmavādaṁ vadeyya,
Yassussadā natthi kuhiñci loke.
[Uv. 33.13 ](udānavargo#33-13) Brāhmaṇavarga
Yo brāhmaṇo vāhitapāpadharmo
Niṣkautilyo niṣkaṣāyaḥ sthitātmā,
Vedāntagaś coṣitabrahmacaryaḥ,
Kālenāsau brahmavādaṁ vadeta.
## Ud1-5
Ud. 1-5: Therasuttaṁ
Bāhitvā pāpake dhamme,
Ye caranti sadā satā,
Khīṇasaṁyojanā Buddhā,
Te ve lokasmiṁ brāhmaṇā.
[Uv. 33.12 ](udānavargo#33-12) Brāhmaṇavarga
Pravāhya pāpakāṁ dharmāṁ,
Ye caranti sadā smṛtāḥ,
Kṣīṇasaṁyojanā Buddhā,
Brāhmaṇās te prakīrtitāḥ.
## Ud1-6
Ud. 1-6: Kassapasuttaṁ
Anaññaposiṁ aññātaṁ,
Dantaṁ sāre patiṭṭhitaṁ,
Khīṇāsavaṁ vantadosaṁ:
Tam-ahaṁ brūmi brāhmaṇaṁ.
[Uv. 33.23 ](udānavargo#33-23) Brāhmaṇavarga
Ananyapoṣī hy ājñātā,
Dāntaḥ sāre pratiṣṭitaḥ,
Kṣīṇāsravo vāntadoṣo:
Yaḥ sa vai brāhmaṇaḥ smṛtaḥ.
## Ud1-7
Ud. 1-7: Pāvāsuttaṁ
Yadā sakesu dhammesu
Pāragu hoti brahmaṇo,
Atha etaṁ pisācañ-ca
Pakkulañ-cātivattatī.
[Uv. 33.68 ](udānavargo#33-68) Brāhmaṇavarga
Yadā hi sveṣu dharmeṣu
Brāhmaṇaḥ pārago bhavet,
Atha caikaḥ piśācīṁ ca
Bakkulaṁ cātivartate.
## Ud1-8
Ud. 1-8: Saṅgāmajīsuttaṁ
Āyantiṁ nābhinandati,
Pakkamantiṁ na socati,
Saṅgā Saṅgāmajiṁ muttaṁ:
Tam-ahaṁ brūmi brāhmaṇaṁ.
[Uv. 33.21 ](udānavargo#33-21) Brāhmaṇavarga
Āgataṁ nābhinandanti,
Prakramantaṁ na śocati,
Saṅgāt Saṁgrāmajin mukto:
Bravīmi brāhmaṇaṁ hi tam.
## Ud1-9
Ud. 1-9: Jaṭilasuttaṁ
Na udakena suci hoti
- bahvettha nahāyatī jano!
Yamhi saccañ-ca Dhammo ca,
So sucī so ca brāhmaṇo.
[Uv. 33.11 ](udānavargo#33-11) Brāhmaṇavarga
Nodakena śucir bhavati
- bahv atra snāti vai janaḥ!
Yasya satyaṁ ca Dharmaṁ ca,
Sa śucir brāhmaṇaḥ sa ca.
## Ud1-10
Ud. 1-10: Bāhiyasuttaṁ
Yattha āpo ca paṭhavī,
Tejo vāyo na gādhati,
Na tattha sukkā jotanti,
Ādicco nappakāsati,
Na tattha candimā bhāti,
Tamo tattha na vijjati.
Yadā ca attanā vedī,
Muni monena brāhmaṇo,
Atha rūpā arūpā ca,
Sukhadukkhā pamuccati.
[Uv. 26.26 ](udānavargo#26-26) [Uv. 26.27 ](udānavargo#26-27) Nirvāṇavarga
Yatra nāpo na pṛthivī,
Tejo vāyur na gāhate,
Na tatra śuklā dyotanti,
Tamas tatra na vidyate
Na tatra candramā bhāti,
Nādityo vai prakāśyate.
Yathā tv ihātmanā vetti,
Munir mauneyam ātmanaḥ,
Atha rūpād arūpāc ca,
Sarvaduḥkhāt pramucyate.
# 2: Mucalindavagga
## Ud2-1
Ud. 2-1: Mucalindasuttaṁ
Sukho viveko tuṭṭhassa,
Sutadhammassa passato,
Abyāpajjaṁ sukhaṁ loke,
Pāṇabhūtesu saṁyamo.
Sukhā virāgatā loke,
Kāmānaṁ samatikkamo,
Asmimānassa yo vinayo
- etaṁ ve paramaṁ sukhaṁ.
[Uv. 30.18 ](udānavargo#30-18) [Uv. 30.19 ](udānavargo#30-19) Sukhavarga
Sukho vivekas tuṣṭasya,
Śrutadharmasya paśyataḥ,
Avyāvadhyaḥ sukhaṁ loke,
Prāṇabhūteṣu saṁyamaḥ.
Sukhaṁ virāgatā loke,
Kāmānāṁ samatikramaḥ,
Asmimānasya vinaya
- etad vai paramaṁ sukham.
## Ud2-2
Ud. 2-2: Rājasuttaṁ
Yañ-ca kāmasukhaṁ loke,
Yañ-cidaṁ diviyaṁ sukhaṁ,
Taṇhakkhayasukhassete
Kalaṁ nāgghanti soḷasiṁ.
[Uv. 30.31 ](udānavargo#30-31) Sukhavarga
Yac ca kāmasukhaṁ loke,
Yac cāpi divijaṁ sukham,
Tṛṣṇākṣayasukhasyaitat
Kalāṁ nārghati ṣoḍaśīm.
## Ud2-3
Ud. 2-3: Daṇḍasuttaṁ
Sukhakāmāni bhūtāni,
Yo daṇḍena vihiṁsati
Attano sukham-esāno,
Pecca so na labhate sukhaṁ.
Sukhakāmāni bhūtāni,
Yo daṇḍena na hiṁsati
Attano sukham-esāno,
Pecca so labhate sukhaṁ.
[Uv. 30.3 ](udānavargo#30-3) [Uv. 30.4 ](udānavargo#30-4) Sukhavarga
Sukhakāmāni bhūtāni,
Yo daṇḍena vihiṁsati
Ātmanaḥ sukham eṣāṇaḥ,
Sa vai na labhate sukham.
Sukhakāmāni bhūtāni,
Yo daṇḍena na hiṁsati
Ātmanaḥ sukham eṣānaḥ,
Sa pretya labhate sukham.
## Ud2-4
Ud. 2-4: Sakkārasuttaṁ
Gāme araññe sukhadukkhaphuṭṭho,
Nevattato no parato dahetha.
Phusanti phassā upadhiṁ paṭicca,
Nirūpadhiṁ kena phuseyyuṁ phassā?
[Uv. 30.51 ](udānavargo#30-51) Sukhavarga
Grāme araṇye sukhaduḥkhaspṛṣṭo,
Naivātmano no parato dadhāti.
Sparśāḥ spṛśanti hy upadhiṁ pratītya,
Niraupadhiṁ kiṁ sparśāḥ spṛśeyuḥ?
## Ud2-5
Ud. 2-5: Upāsakasuttaṁ
Sukhaṁ vata tassa na hoti kiñci,
Saṅkhātadhammassa bahussutassa,
Sakiñcanaṁ passa vihaññamānaṁ,
Jano janasmiṁ paṭibaddharūpo.
[Uv. 30.39 ](udānavargo#30-39) Sukhavarga
Sukhaṁ hi yasyeha na kiñcanaṁ syāt,
Svākhyātadharmasya bahuśrutasya,
Sakiñcanaṁ paśya vihanyamānaṁ,
Janaṁ janeṣu pratibaddharūpam.
## Ud2-6
Ud. 2-6: Gabhinīsuttaṁ
Sukhino vata ye akiñcanā,
Vedaguno hi janā akiñcanā,
Sakiñcanaṁ passa vihaññamānaṁ,
Jano janasmiṁ paṭibaddharūpo.
[Uv. 30.40 ](udānavargo#30-40) Sukhavarga
Sukhino hi janā hy akiñcanā,
Vedaguṇā hi janā hy akiñcanāḥ,
Sakiñcanaṁ paśya vihanyamānaṁ,
Janaṁ janeṣu pratibaddhacittam.
## Ud2-7
Ud. 2-7: Ekaputtasuttaṁ
Piyarūpassādagathitāse
Devakāyā puthumanussā ca,
Aghāvino parijunnā,
Maccurājassa vasaṁ gacchanti.
Ye ve divā ca ratto ca
Appamattā jahanti piyarūpaṁ -
Te ve khananti aghamūlaṁ
Maccuno āmisaṁ durativattaṁ.
[Uv. 5.10 ](udānavargo#5-10) [Uv. 5.11 ](udānavargo#5-11) Priyavarga
Priyarūpasātagrathitā
Devakāyāḥ pṛthaksthitāḥ,
Āghādinaḥ paridyūnā,
Mṛtyurājavaśaṁ gatāḥ.
Ye vai divā ca rātrau caiv≈
≈āpramattāḥ priyaṁ jahati nityam -
Te vai khananti tv aghamūlaṁ
Mṛtyu-r-āmiṣaṁ durativartyam.
## Ud2-8
Ud. 2-8: Suppavāsāsuttaṁ
Asātaṁ sātarūpena,
Piyarūpena appiyaṁ,
Dukkhaṁ sukhassa rūpena,
Pamattam-ativattati.
[Uv. 5.12 ](udānavargo#5-12) Priyavarga
Asādhu sādhurūpeṇa,
Priyarūpeṇa cāpriyam,
Duḥkhaṁ sukhyasya rūpeṇa,
Pramattān abhimardati.
## Ud2-9
Ud. 2-9: Visākhāsuttaṁ
Sabbaṁ paravasaṁ dukkhaṁ,
Sabbaṁ issariyaṁ sukhaṁ,
Sādhāraṇe vihaññanti,
Yogā hi duratikkamā.
[Uv. 30.42 ](udānavargo#30-42) Sukhavarga
Sarvaṁ paravaśaṁ duḥkhaṁ,
Sarvam ātmavaśaṁ sukham,
Sādhāraṇe vihanyante,
Yogā hi duratikramāḥ.
## Ud2-10
Ud. 2-10: Bhaddiyasuttaṁ
Yassantarato na santi kopā,
Iti bhavābhavatañ-ca vītivatto,
Taṁ vigatabhayaṁ sukhiṁ asokaṁ,
Devā nānubhavanti dassanāya.
[Uv. 30.37 ](udānavargo#30-37) Sukhavarga
Yasyāntarato na santi kopā,
Itthaṁbhāvagataṁ ca yo nivṛttaḥ,
Akhilaṁ taṁ sukhinaṁ sadā viśokaṁ,
Devā nānubhavanti darśanena.
# 3: Nandavaggo
## Ud3-1
Ud. 3-1: Kammasuttaṁ
Sabbakammajahassa bhikkhuno,
Dhunamānassa purekataṁ rajaṁ,
Amamassa ṭhitassa tādino,
Attho natthi janaṁ lapetave.
[Uv. 32.3 ](udānavargo#32-3) Bhikṣuvarga
Sarvakarmajahasya bhikṣuṇo,
Dhunvānasya puraskṛtaṁ rajaḥ,
Amamasya sadā sthitātmano,
Hy artho nāsti janasya lāpanam.
## Ud3-2
Ud. 3-2: Nandasuttaṁ
Yassa nittiṇṇo paṅko ca,
Maddito kāmakaṇṭako,
Mohakkhayaṁ anuppatto,
Sukhadukkhesu na vedhati sa bhikkhu.
[Uv. 32.50 ](udānavargo#32-50) Bhikṣuvarga
Uttīrṇo yena vai paṅko,
Marditā grāmakaṇṭakāḥ,
Yaś ca mohakṣayaṁ prāptaḥ,
Sa vai bhikṣur nirucyate.
## Ud3-3
Ud. 3-3: Yasojasuttaṁ
Yassa jito kāmakaṇṭako,
Akkoso ca vadho ca bandhanañ-ca,
Pabbato viya so ṭhito anejo,
Sukhadukkhesu na vedhati sa bhikkhu.
[Uv. 32.54 ](udānavargo#32-54) Bhikṣuvarga
Yena jitā grāmakaṇṭakā,
Hy ākrośāś ca vadhāś ca bandhanaṁ ca,
Yaḥ parvatavat sthito hy aneyaḥ,
Sukhaduḥkhena na vethate sa bhikṣuḥ.
## Ud3-4
Ud. 3-4: Sāriputtasuttaṁ
Yathā pi pabbato selo,
Acalo suppatiṭṭhito,
Evaṁ mohakkhayā bhikkhu
- pabbato va na vedhatī.
[Uv. 32.13 ](udānavargo#32-13) Bhikṣuvarga
Yathāpi parvataḥ śailo,
Vāyunā na prakampate,
Evaṁ mohakṣayād bhikṣuḥ
- śailavan na prakampate.
## Ud3-5
Ud. 3-5: Kolitasuttaṁ
Sati kāyagatā upaṭṭhitā,
Chasu phassāyatanesu saṁvuto,
Satataṁ bhikkhu samāhito,
Jaññā nibbānam-attano.
[Uv. 15.3 ](udānavargo#15-3) Smṛtivarga
Smṛtiḥ kāyagatā nityaṁ,
Saṁvaraś cendriyaiḥ sadā,
Samāhitaḥ sa jānīyāt,
Tena nirvāṇam ātmanaḥ.
## Ud3-6
Ud. 3-6: Pilindivacchasuttaṁ
Yamhi na māyā vasati na māno,
Yo vītalobho amamo nirāso,
Panunnakodho abhinibbutatto,
So brāhmaṇo so samaṇo sa bhikkhu.
[Uv. 33.14 ](udānavargo#33-14) Brāhmaṇavarga
Yasmiṁ na māyā vasate na māno,
Yo vītalobho hy amamo nirāśaḥ,
Praṇunnadoṣo hy abhinirvṛtātmā,
Sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ.
## Ud3-7
Ud. 3-7: Kassapasuttaṁ
Piṇḍapātikassa bhikkhuno,
Attabharassa anaññaposino,
- devā pihayanti tādino
Upasantassa - sadā satīmato.
[Uv. 32.1 ](udānavargo#32-1) Bhikṣuvarga
Piṇḍacārikāya bhikṣave,
Hy ātmabharāya nānyapoṣiṇe,
- devāḥ spṛhayanti tāyine
Hy upaśāntāya - sadā smṛtātmane.
## Ud3-8
Ud. 3-8: Piṇḍapātikasuttaṁ
Piṇḍapātikassa bhikkhuno,
Attabharassa anaññaposino
- devā pihayanti tādino -
No ce saddasilokanissito.
[Uv. 32.2 ](udānavargo#32-2) Bhikṣuvarga
Piṇḍapātikāya bhikṣave,
Hy ātmabharāya nānyapoṣiṇe
- devāḥ spṛhayanti tāyine,
Na tu satkārayaśo 'bhikāṅkṣiṇe.
## Ud3-9
Ud. 3-9: Sippasuttaṁ
Asippajīvī lahu atthakāmo,
Yatindriyo sabbadhi vippamutto,
Anokasārī amamo nirāso,
Hitvā mānaṁ ekacaro - sa bhikkhu.
[Uv. 32.5 ](udānavargo#32-5) Bhikṣuvarga
Yas tv alpajīvī laghur ātmakāmo,
Yatendriyaḥ sarvagatiḥ pramuktaḥ,
Anokasārī hy amamo nirāśaḥ,
Kāmaṁjahaś caikacaraḥ - sa bhikṣuḥ.
## Ud3-10
Ud. 3-10: Lokavolokanasuttaṁ
(prose and verse mix )
Ayaṁ loko santāpajāto phassapareto,
Rogaṁ vadati attato,
Yena yena hi maññati
Tato taṁ hoti aññathā.
Aññathābhāvi bhavasatto
loko bhavapareto,
Bhavam-evābhinandati,
Yad-abhinandati taṁ bhayaṁ,
Yassa bhāyati taṁ dukkhaṁ.
Bhavavippahānāya kho panidaṁ
brahmacariyaṁ vussati.
Ye hi keci samaṇā vā brāhmaṇā vā
bhavena bhavassa
vippamokkham-āhaṁsu,
sabbe te avippamuttā
bhavasmā ti vadāmi.
Ye vā pana keci samaṇā vā brāhmaṇā vā
vibhavena bhavassa
nissaraṇam-āhaṁsu,
sabbe te anissaṭā
bhavasmā ti vadāmi.
Upadhiṁ paṭicca dukkham-
idaṁ sambhoti,
sabbūpādānakkhayā natthi
dukkhassa sambhavo.
Lokam-imaṁ passa puthū avijjāya paretā
bhūtā bhūtaratā bhavā aparimuttā.
Ye hi keci bhavā sabbadhi sabbattatāya,
sabbe te bhavā aniccā
dukkhā vipariṇāmadhammā.
Evam-etaṁ yathābhūtaṁ,
Sammappaññāya passato,
Bhavataṇhā pahīyati,
Vibhavaṁ nābhinandati.
Sabbaso taṇhānaṁ khayā
sesavirāganirodho Nibbānaṁ.
Tassa nibbutassa bhikkhuno,
Anupādānā punabbhavo na hoti.
Abhibhūto Māro vijitasaṅgāmo,
Upaccagā sabbabhavāni tādī.
[Uv. 32.33 ](udānavargo#32-33) [Uv. 32.34 ](udānavargo#32-34) [Uv. 32.35 ](udānavargo#32-35) Bhikṣuvarga
Tāpajāto hy ayaṁ lokaḥ,
Skandhā nātmeti manyate,
Manyate yena yenāhaṁ
Tat tad bhavati cānyathā.
Loko 'yam anyathābhūto
Bhavasakto bhave rataḥ,
Bhavābhinandī satataṁ
Bhavān na parimucyate.
Yan nandate sa hi bhavo
Duḥkasya sa bibheti ca,
Uṣyate bhavahānāya,
Brahmacaryaṁ mamāntike.
[Uv. 32.36 ](udānavargo#32-36) [Uv. 32.37 ](udānavargo#32-37) Bhikṣuvarga
Ye bhavena bhavasyaiva
Prāhur niḥsaraṇaṁ sadā,
Aniḥsṛtāṁ bhavā sarvāṁs
Tāṁ vadāmi sadā-v-aham.
Pratītya duḥkham upadhiṁ
Bhavaty upadhisaṁbhavam,
Kṣayāt sarvopadhīnāṁ tu,
Nāsti duḥkhasya saṁbhavaḥ.
[Uv. 32.38 ](udānavargo#32-38) Bhikṣuvarga
Anityā hi bhavāḥ sarve,
Duḥkhā vipariṇāminaḥ,
Paśyataḥ prajñayā sarve
Kṣīyante nābhinanditāḥ.
[Uv. 32.39 ](udānavargo#32-39) Bhikṣuvarga
Nirvṛtasya sadā bhikṣor,
Āyatyām upaśāmyate,
Abhibhūto bhavaḥ sarvo,
Duḥkhāntaḥ sa nirucyate.
# 4: Meghiyavaggo
## Ud4-1
Ud. 4-1: Meghiyasuttaṁ
Khuddā vitakkā sukhumā vitakkā,
Anuggatā manaso uppilāvā,
Ete avidvā manaso vitakke,
Hurāhuraṁ dhāvati bhantacitto.
Ete ca vidvā manaso vitakke,
Ātāpiyo saṁvaratī satīmā.
Anuggate manaso uppilāve -
Asesam-ete pajahāsi Buddho.
[Uv. 31.33 ](udānavargo#31-33) [Uv. 31.34 ](udānavargo#31-34) Cittavarga
Sthūlāṁ vitarkān atha vāpi sūkṣmāṁ,
Samudgatāṁ mānasasaṁplavārtham,
Vitarkayaṁ vai satataṁ vitarkān,
Etāṁ sadā dhāvati bhrāntacittaḥ.
Etāṁs tu vidvāṁ manaso vitarkān,
Ātāpavāṁ saṁvaravāṁ smṛtātmā.
Jahāty aśeṣān apunarbhavāya,
Samāhito dhyānarataḥ sumedhāḥ.
## Ud4-2
Ud. 4-2: Uddhatasuttaṁ
Arakkhitena kāyena,
Micchādiṭṭhigatena ca,
Thīnamiddhābhibhūtena
Vasaṁ Mārassa gacchati.
Tasmā rakkhitacittassa,
Sammāsaṅkappagocaro,
Sammādiṭṭhipurekkhāro,
Ñatvāna udayabbayaṁ.
Thīnamiddhābhibhū bhikkhu
Sabbā duggatiyo jahe.
[Uv. 31.53 ](udānavargo#31-53) [Uv. 31.54 ](udānavargo#31-54) Cittavarga
Arakṣitena cittena,
Mithyādṛṣṭihatena ca,
Stīnamiddhābhibhūtena
Vaśaṁ Mṛtyor nigacchati.
Tasmād rakṣitacittaḥ syāt,
Samyaksaṁkalpagocaraḥ,
Samyagdṛṣṭipuraskāro,
Jñātvā caivodayavyayam.
Stīnamiddhābhibhūr bhikṣuḥ
Sarvadurgatayo jahet.
## Ud4-3
Ud. 4-3: Gopālasuttaṁ
Diso disaṁ yan-taṁ kayirā,
Verī vā pana verinaṁ,
Micchāpaṇihitaṁ cittaṁ
Pāpiyo naṁ tato kare.
[Uv. 31.9 ](udānavargo#31-9) Cittavarga
Na dveṣī dveṣiṇaḥ kuryād,
Vairī vā vairiṇo hitam,
Mithyāpraṇihitaṁ cittaṁ
Yat kuryād ātmanātmanaḥ.
## Ud4-4
Ud. 4-4: Juṇhasuttaṁ
Yassa selūpamaṁ cittaṁ,
Ṭhitaṁ nānupakampati,
Virattaṁ rajanīyesu,
Kopaneyye na kuppati,
Yassevaṁ bhāvitaṁ cittaṁ
Kuto taṁ dukkham-essati?
[Uv. 31.49 ](udānavargo#31-49) Cittavarga
Yasya śailopamaṁ cittaṁ,
Sthitaṁ nānuprakampate,
Viraktaṁ rajanīyebhyaḥ,
Kopanīye na kupyate,
Yasyaivaṁ bhāvitaṁ cittaṁ
Kutas taṁ duḥkham eṣyati?
## Ud4-5
Ud. 4-5: Nāgasuttaṁ
Etaṁ Nāgassa Nāgena
Īsādantassa hatthino
Sameti cittaṁ cittena:
Yad-eko ramate vane.
[Uv. 31.41 ](udānavargo#31-41) Cittavarga
Etaṁ Nāgasya Nāgena
Tv īṣādantasya hastinaḥ
Sameti cittaṁ cittena:
Yad eko ramate vane.
## Ud4-6
Ud. 4-6: Piṇḍolasuttaṁ
Anūpavādo anūpaghāto,
Pātimokkhe ca saṁvaro,
Mattaññutā ca bhattasmiṁ,
Pantañ-ca sayanāsanaṁ,
Adhicitte ca āyogo
- etaṁ Buddhāna' sāsanaṁ.
[Uv. 31.50 ](udānavargo#31-50) Cittavarga
Nopavādī nopaghātī,
Prātimokṣe ca saṁvaraḥ,
Mātrajñatā ca bhakteṣu,
Prāntaṁ ca śayanāsanam,
Adhicitte samāyoga,
- etad Buddhasya śāsanam
## Ud4-7
Ud. 4-7: Sāriputtasuttaṁ
Adhicetaso appamajjato,
Munino monapathesu sikkhato,
Sokā na bhavanti tādino
Upasantassa - sadā satīmato.
[Uv. 4.7 ](udānavargo#4-7) Apramādavarga
Adhicetasi mā pramadyata,
Pratataṁ maunapadeṣu śikṣata,
Śokā na bhavanti tāyino
Hy upaśāntasya - sadā smṛtātmanaḥ.
## Ud4-8
Ud. 4-8: Sundarīsuttaṁ
Tudanti vācāya janā asaññatā,
Sarehi saṅgāmagataṁ va kuñjaraṁ,
Sutvāna vākyaṁ pharusaṁ udīritaṁ,
Adhivāsaye bhikkhu aduṭṭhacitto.
[Uv. 32.4 ](udānavargo#32-4) Bhikṣuvarga
Tudanti vācābhir asaṁyatā janāḥ,
Śarair hi saṁgrāmagataṁ yathā gajam,
Śrutvā tu vācāṁ paruṣām udīritām,
Adhivāsayed bhikṣur aduṣṭacittaḥ.
## Ud4-9
Ud. 4-9: Upasenasuttaṁ
Yaṁ jīvitaṁ na tapati,
Maraṇante na socati,
Sa ce diṭṭhapado dhīro,
Sokamajjhe na socati.
Ucchinnabhavataṇhassa,
Santacittassa bhikkhuno,
Vikkhīṇo jātisaṁsāro,
Natthi tassa punabbhavo.
[Uv. 16.12 ](udānavargo#16-12) Prakīrnakavarga
Yo jīvite na tapate
Maraṇānte ca sarvaśaḥ,
Sa vai dṛṣṭapado dhīraḥ,
Śokamadhye na śocati.
[Uv. 32.47 ](udānavargo#32-47) Bhikṣuvarga
Ucchinnabhavatṛṣṇasya,
Vastucchinnasya bhikṣuṇaḥ,
Vikṣīṇo jātisaṁsāro,
Nāstīdānīṁ punarbhavaḥ.
## Ud4-10
Ud. 4-10: Sāriputtasuttaṁ
Upasantasantacittassa
Netticchinnassa bhikkhuno,
Vikkhīṇo jātisaṁsāro
Mutto so Mārabandhanā.
[Uv. 32.40 ](udānavargo#32-40) Bhikṣuvarga
Sadopaśāntacittasya
Vastucchinnasya bhikṣuṇaḥ,
Vikṣīṇo jātisaṁsāro
Mukto 'sau Mārabandhanāt.
# 5: Soṇavaggo
## Ud5-1
Ud. 5-1: Rājasuttaṁ
Sabbā disā anuparigamma cetasā,
Nevajjhagā piyataramattanā kvaci.
Evaṁ piyo puthu attā paresaṁ,
Tasmā na hiṁse param-attakāmo.
[Uv. 5.18 ](udānavargo#5-18) Priyavarga
Sarvā diśas tv anuparigamya cetasā,
Naivādhyagāt priyataram ātmanaḥ kvacit.
Evaṁ priyaḥ pṛthagātmā pareṣāṁ,
Tasmān na hiṁsyāt param ātmakāraṇam.
## Ud5-2
Ud. 5-2: Appāyukasuttaṁ
Ye keci bhūtā bhavissanti ye vā pi,
Sabbe gamissanti pahāya dehaṁ.
Taṁ sabbaṁ jāniṁ kusalo viditvā,
Ātāpiyo brahmacari yaṁ careyya.
[Uv. 1.26 ](udānavargo#1-26) Anityavarga
Ye ceha bhūtā bhaviṣyanti vā punaḥ,
Sarve gamiṣyanti prahāya deham.
Tāṁ sarvahāniṁ kuśalo viditvā,
Dharme sthito brahmacaryaṁ careta.
## Ud5-3
Ud. 5-3: Suppabuddhakuṭṭhisuttaṁ
Cakkhumā visamāni va
Vijjamāne parakkame,
Paṇḍito jīvalokasmiṁ,
Pāpāni parivajjaye.
[Uv. 28.13 ](udānavargo#28-13) Pāpavarga
Cakṣuṣmāṁ viṣamānīva
Vidyamāne parākramet,
Paṇḍito jīvaloke 'smiṁ,
Pāpāni parivarjayet.
## Ud5-4
Ud. 5-4: Kumārakasuttaṁ
Sace bhāyatha dukkhassa,
Sace vo dukkham-appiyaṁ,
Mākattha pāpakaṁ kammaṁ,
Āvi vā yadi vā raho.
Sace ca pāpakaṁ kammaṁ
Karissatha karotha vā,
Na vo dukkhā pamuttyatthi,
Upecca pi palāyataṁ.
[Uv. 9.3 ](udānavargo#9-3) [Uv. 9.4 ](udānavargo#9-4) Karmavarga
Sa ced bibheṣi duḥkhasya,
Sa cet te duḥkham apriyam,
Mā kārṣīḥ pāpakaṁ karma,
Tv āvir vā yadi vā rahaḥ.
Sa cet pāpāni karmāṇi
Kariṣyasi karoṣi vā,
Na te duḥkhāt pramokṣo 'sti,
Hy utplutyāpi palāyataḥ.
## Ud5-5
Ud. 5-5: Uposathasuttaṁ
Channam-ativivassati
Vivaṭaṁ nātivassati,
Tasmā channaṁ vivaretha
Evaṁ taṁ nātivassati.
[Uv. 6.14 ](udānavargo#6-14) Śīlavarga
Channam evābhivarṣati
Vivṛtaṁ nābhivarṣati,
Tasmād dhi cchannaṁ vivared
Evaṁ taṁ nābhivarṣati.
## Ud5-6
Ud. 5-6: Soṇasuttaṁ
Disvā ādīnavaṁ loke,
Ñatvā dhammaṁ nirūpadhiṁ,
Ariyo na ramatī pāpe,
Pāpe na ramatī suci.
[Uv. 28.4 ](udānavargo#28-4) Pāpavarga
Dṛṣṭvā hy ādīnavaṁ loke,
Jñātvā dharmaniraupadhim,
Āryo na ramate pāpe,
Pāpo na ramate śubhe.
## Ud5-7
Ud. 5-7: Revatasuttaṁ
Yā kāci kaṅkhā idha vā huraṁ vā,
Sakavediyā vā paravediyā vā,
Jhāyino tā pajahanti sabbā,
Ātāpino brahmacari yaṁ carantā.
[Uv. 29.6 ](udānavargo#29-6) Yugavarga
Kāṅkṣā hi yā syād iha vā pṛthag vā,
Ihavedikā vā paravedikā vā,
Tāṁ dhyāyino viprajahanti sarvā,
Hy ātāpino brahmacaryaṁ carantaḥ.
## Ud5-8
Ud. 5-8: Ānandasuttaṁ
Sukaraṁ sādhunā sādhu,
Sādhu pāpena dukkaraṁ,
Pāpaṁ pāpena sukaraṁ,
Pāpam-Ariyehi dukkaraṁ.
[Uv. 28.17 ](udānavargo#28-17) Pāpavarga
Sukaraṁ sādhunā sādhu,
Sādhu pāpena duṣkaram,
Pāpaṁ pāpena sukaraṁ,
Pāpam Āryeṇa duṣkaram.
## Ud5-9
Ud. 5-9: Saddhāyamānasuttaṁ
Parimuṭṭhā paṇḍitābhāsā,
Vācāgocarabhāṇino,
Yāvicchanti mukhāyāmaṁ
Yena nītā na taṁ vidū.
[Uv. 14.7 ](udānavargo#14-7) Drohavarga
Paṇḍitābhā parāmṛṣṭā,
Vāg yā gocarabhāṣiṇī,
Vyāyacchanti mukhaṁ vāmā
Yayā nītā na te budhāḥ.
## Ud5-10
Ud. 5-10: Panthakasuttaṁ
Ṭhitena kāyena ṭhitena cetasā,
Tiṭṭhaṁ nisinno uda vā sayāno,
Evaṁ satiṁ bhikkhu adhiṭṭhahāno,
Labhetha pubbāpariyaṁ visesaṁ.
Laddhāna pubbāpariyaṁ visesaṁ,
Adassanaṁ Maccurājassa gacche.
[Uv. 15.2 ](udānavargo#15-2) Smṛtivarga
Sthitena kāyena tathaiva cetasā,
Sthito niṣaṇṇo 'py atha vā śayānaḥ,
Nityaṁ smṛto bhikṣur adhiṣṭhamāno,
Labheta pūrvāparato viśeṣam.
Labdhvā ca pūrvāparato viśeṣam,
Adarśanaṁ Mṛturājasya gacchet.
# 6: Jaccandhavaggo
## Ud6-1
Ud. 6-1: Āyusaṅkhāravossajanasuttaṁ
Tulam-atulañ-ca sambhavaṁ
Bhavasaṅkhāram-avassajji Muni.
Ajjhattarato samāhito,
Abhindi kavacam-ivattasambhavaṁ.
[Uv. 26.30 ](udānavargo#26-30) Nirvāṇavarga
Tulyam atulyaṁ ca saṁbhavaṁ
Bhavasaṁskāram avāsṛjan muniḥ.
Ādhyātmarataḥ samāhito,
Hy abhinat kośam ivāṇḍasaṁbhavam.
## Ud6-2
Ud. 6-2: Jaṭilasuttaṁ
Na vāyameyya sabbattha,
Nāññassa puriso siyā,
Nāññaṁ nissāya jiveyya,
Dhammena na vaṇiṁ care.
[Uv. 13.7 ](udānavargo#13-7) Puṣpavarga
Na vyāyamente sarvatra,
Nānyeṣāṁ puruṣo bhavet,
Nānyāṁ niḥśritya jīveta,
Dharmeṇa na vaṇik caret.
## Ud6-3
Ud. 6-3: Paccavekkhanasuttaṁ
Ahu pubbe tadā nāhu,
Nāhu pubbe tadā ahu,
Na cāhu na ca bhavissati
Na cetarahi vijjati.
[Uv. 26.13 ](udānavargo#26-13) Nirvāṇavarga
Abhūt pūrve tato nābhūn,
Nābhūt pūrve tato hy abhūt,
Na cābhūn na bhaviṣyati
Na vāpy etarhi vidyate.
## Ud6-4
Ud. 6-4: Paṭhamanānātitthiyasuttaṁ
Imesu kira sajjanti,
Eke samaṇabrāhmaṇā,
Viggayha naṁ vivadanti
Janā ekaṅgadassino.
[Uv. 33.4 ](udānavargo#33-4) Brāhmaṇavarga
Bhaveṣv eva hi sajyanta,
Eke śramaṇabrāhmaṇāḥ,
Vigṛhya vivadantīme
Bālā hy ekāntadarśinaḥ.
## Ud6-5
Ud. 6-5: Dutiyanānātitthiyasuttaṁ
Imesu kira sajjanti,
Eke samaṇabrāhmaṇā,
Antarā va visīdanti,
Appatvā va tamogadhaṁ.
[Uv. 33.5 ](udānavargo#33-5) Brāhmaṇavarga
Bhaveṣv eva hi sajyanta,
Eke śramaṇabrāhmaṇāḥ,
Antarena viṣīdanti,
Hy aprāpyaivottamaṁ padam.
## Ud6-6
Ud. 6-6: Tatiyanānātitthiyasuttaṁ
Ahaṅkārapasutāyaṁ
Pajā paraṅkārūpasaṁhitā,
Etad-eke nābbhaññiṁsu
Na naṁ sallan-ti addasuṁ.
Etañ-ca sallaṁ paṭicca passato,
Ahaṁ karomī ti na tassa hoti,
Paro karotī ti na tassa hoti.
Mānupetā ayaṁ pajā,
Mānaganthā mānavinibandhā,
Diṭṭhisu sārambhakathā,
Saṁsāraṁ nātivattati.
[Uv. 27.7 ](udānavargo#27-7) [Uv. 27.8 ](udānavargo#27-8) [Uv. 27.9 ](udānavargo#27-9) Paśyavarga
Ahaṁkārasṛtā martyāḥ
Parakāropasaṁhitāḥ,
Etad eke na jānanti
Paśyanti na hi śalyataḥ.
Etat tu śalyaṁ pratiyatya paśyato,
Hy adhyavasitā yatra prajāḥ prasaktāḥ,
Ahaṁ karomīti na tasya hiṁsyāt,
Paraḥ karotīti na tasya hiṁsyāt.
Mānopeto hy ayaṁ loko,
Mānasaktaḥ sadā sthitaḥ,
Dṛṣṭibhiś caiva saṁrabdhaḥ,
Saṁsāraṁ nātivartate.
## Ud6-7
Ud. 6-7: Subhūtisuttaṁ
Yassa vitakkā vidhūpitā,
Ajjhattaṁ suvikappitā asesā,
Taṁ saṅgam-aticca arūpasaññī,
Catuyogātigato na jātu-m-eti.
[Uv. 29.56 ](udānavargo#29-56) Yugavarga
Yasya vitarkā vidhūpitās,
Tv ādhyātmaṁ vinivartitā hy aśeṣam,
Sa hi saṅgam atītya sarvasaṁjñāṁ,
Yogāpetam atīrṇasaṅgam eti.
## Ud6-8
Ud. 6-8: Gaṇikāsuttaṁ
(prose)
Yañ-ca pattaṁ yañ-ca pattabbaṁ -
ubhayam-etaṁ rajānukiṇṇaṁ
turassānusikkhato.
Ye ca sikkhāsārā
sīlabbatajīvitabrahmacariya-
upaṭṭhānasārā -
ayam-eko anto.
Ye ca evaṁvādino:
‘natthi kāmesu doso ti -
ayaṁ dutiyo anto.
Iccete ubho antā kaṭasivaḍḍhanā,
kaṭasiyo diṭṭhiṁ vaḍḍhenti.
Ete te ubho ante anabhiññāya
olīyanti eke
atidhāvanti eke.
Ye ca kho te abhiññāya
tatra ca nāhesuṁ
tena ca na maññiṁsu -
vaṭṭaṁ tesaṁ natthi paññāpanāya.
[Uv. 27.10 ](udānavargo#27-10) - 14 Paśyavarga
Yat prāptaṁ yac ca prāptavyaṁ -
Rajaḥkīrṇam idaṁ dvayam,
Āturyam iti taṁ jñātvā
Jahyād vidvāṁ samāhitaḥ,
Śikṣāsārāś ca ye satvā,
Jīvino brahmajīvinaḥ,
Upasthānarataye ca
Sa eko 'ntaḥ prakīrtitaḥ.
Bhoktavyāḥ śucayaḥ kāmā,
Na doṣas teṣu vidyate,
Ya evaṁ darśino bālā
Dvitīyo 'ntaḥ prakīrtitaḥ.
Etāv antāv anajñāya,
Tv atilīyanti bāliśaḥ,
Apare tv atidhāvanti,
Cakṣuṣmāṁs tāṁ prapaśyati.
Etāv antau viditvā tu
Nābhavaṁs tatra ye budhāḥ,
Na caiva tena manyante -
Vartmas teṣāṁ na vidyate.
## Ud6-9
Ud. 6-9: Upātisuttaṁ
Upātidhāvanti na sāram-enti,
Navaṁ navaṁ bandhanaṁ brūhayanti,
Patanti pajjotam-ivādhipātakā,
Diṭṭhe sute iti heke niviṭṭhā.
[Uv. 29.5 ](udānavargo#29-5) Yugavarga
Upātidhāvanti hi sārabuddhyā,
Navaṁ navaṁ bandhanam ādadantaḥ,
Patanti hi dyotam ivāndhakārād,
Dṛṣṭe śrute caiva niviṣṭacittāḥ.
## Ud6-10
Ud. 6-10: Tathāgatuppādasuttaṁ
Obhāsati tāva so kimi
Yāva na uggamati pabhaṅkaro,
Verocanamhi uggate,
Hatappabho hoti na cāpi bhāsati.
(prose:)
Evaṁ obhāsitam-eva takkikānaṁ
Yāva Sammāsambuddhā loke nuppajjanti.
Na takkikā sujjhanti na cāpi sāvakā,
Duddiṭṭhī na dukkhā pamuccare.
[Uv. 29.1 ](udānavargo#29-1) [Uv. 29.2 ](udānavargo#29-2) Yugavarga
Avabhāsati tāvat sa kṛmir
Yāvan nodayate divākaraḥ,
Vairocane tūdgate bhṛśaṁ,
Śvāyo bhavati na cāvabhāsate.
Evaṁ bhāsitam āsi tārkitair
Yāvan nodayate Tathāgataḥ.
Buddhapratibhāsite tu loke,
Na tārkiko bhāsati nāsya śrāvakaḥ.
# 7: Cullavaggo
## Ud7-1
Ud. 7-1: Paṭhamabhaddiyasuttaṁ
Uddhaṁ adho sabbadhi vippamutto
Ayam-aham-asmī ti anānupassī,
Evaṁ vimutto, udatāri oghaṁ
Atiṇṇapubbaṁ apunabbhavāya.
[Uv. 27.28 ](udānavargo#27-28) Paśyavarga
Ūrdhvaṁ cādhaḥ sarvato vītarāgo
Hy ayam aham asmīti ca nānupaśyan,
Evaṁ vimukto hi tared ihaugham
Atīrṇapūrvaṁ hy apunarbhavāya.
## Ud7-2
Ud. 7-2: Dutiyabhaddiyasuttaṁ
Acchecchi vaṭṭaṁ byāgā nirāsaṁ,
Visukkhā saritā na sandati,
Chinnaṁ vaṭṭaṁ na vattati,
Esevanto dukkhassa.
cf. [Uv. 26.15 ](udānavargo#26-15) Nirvāṇavarga
Chitvā tṛṣṇāṁ praśāmyeha,
Rajaḥ sarvaṁ samāhitaḥ,
Viśoṣayitvā saritāṁ,
Duḥkhasyānto nirucyate.
## Ud7-3
Ud. 7-3: Sattasuttaṁ
Kāmesu sattā, kāmasaṅgasattā,
Saññojane vajjam-apassamānā,
Na hi jātu saññojanasaṅgasattā
Oghaṁ tareyyuṁ vipulaṁ mahantaṁ.
[Uv. 27.27 ](udānavargo#27-27) Paśyavarga
Kāmeṣu saktāḥ satataṁ hi mūḍhāḥ,
Saṁyojane vadyam apaśyamānāḥ,
Na jātu saṁyojanasaṅgasaktā
Hy oghaṁ tareyur vipulaṁ mahāntam.
## Ud7-4
Ud. 7-4: Dutiyasattasuttaṁ
Kāmandhā jālasañchannā,
Tanhāchadanachāditā,
Pamattabandhunā baddhā,
Macchā va kumināmukhe,
Jarāmaraṇaṁ gacchanti,
Vaccho khīrūpako va mātaraṁ.
[Uv. 3.3 ](udānavargo#3-3) Tṛṣṇāvarga
Kāmāndhajālaprakṣiptās,
Tṛṣṇayācchāditāḥ prajāḥ,
Pramattā bandhane baddhā,
Matsyavat kupināmukhe,
Jarāmaraṇam āyānti,
Vatsaḥ kṣīrapaka iva mātaram.
## Ud7-5
Ud. 7-5: Lakuṇṭakabhaddiyasuttaṁ
Nelaṅgo setapacchādo,
Ekāro vattatī ratho,
Anīghaṁ passa āyantaṁ,
Chinnasotaṁ abandhanaṁ.
[Uv. 27.30 ](udānavargo#27-30) Paśyavarga
Nelāṅgaḥ śvetasaṁchanna,
Ekāro vartate rathaḥ,
Anighaṁ paśyatāyāntaṁ,
Chinnayoktram abandhanam.
## Ud7-6
Ud. 7-6: Taṇhākkhayasuttaṁ
Yassa mūlā chamā natthi,
Paṇṇā natthi, kuto latā?
Taṁ dhīraṁ bandhanā muttaṁ
- ko taṁ ninditum-ara hati?
Devā pi naṁ pasaṁsanti,
Brahmunā pi pasaṁsito.
[Uv. 29.50 ](udānavargo#29-50) Yugavarga
Yasya mūle tvacā nāsti,
Parṇā nāsti, tathā latāḥ?
Taṁ dhīraṁ bandhanān muktaṁ
- kas taṁ ninditum arhati?
## Ud7-7
Ud. 7-7: Papañcakkhayasuttaṁ
Yassa papañcā ṭhiti ca natthi,
Sandānaṁ palighañ-ca vītivatto,
Taṁ nittaṇhaṁ muniṁ carantaṁ,
Nāvajānāti sadevako pi loko.
[Uv. 29.51 ](udānavargo#29-51) Yugavarga
Yasya ha prapañcitaṁ hi no sat,
Saṁtānaṁ parikhaṁ ca yo nivṛttaḥ,
Tṛṣṇāvigataṁ muniṁ carantaṁ,
Na vijānāti sadevako 'pi lokaḥ.
## Ud7-8
Ud. 7-8: Kaccānasuttaṁ
Yassa siyā sabbadā sati
Satataṁ kāyagatā upaṭṭhitā,
‘No cassa, no ca me siyā,
Na bhavissati na, ca me bhavissati’,
Anupubbavihārī tattha so
Kāleneva tare visattikaṁ.
[Uv. 15.4 ](udānavargo#15-4) Smṛtivarga
Yasya syāt sarvataḥ smṛtiḥ
Satataṁ kāyagatā hy upasthitā,
‘No ca syān no ca me syān,
Na bhaviṣyati na ca me bhaviṣyati’,
Anupūrvavihāravān asau
Kālenottarate viṣaktikām.
## Ud7-9
Ud. 7-9: Udapānasuttaṁ
Kiṁ kayi rā udapānena,
Āpā ce sabbadā siyuṁ?
Taṇhāya mūlato chetvā,
Kissa pariyesanaṁ care.
[Uv. 17.9 ](udānavargo#17-9) Udakavarga
Kiṁ kuryād udapānena.
Yatrāpaḥ sarvato bhavet?
Tṛṣṇāyā mūlam uddhṛtya,
Kasya paryeṣaṇāṇ caret.
## Ud7-10
Ud. 7-10: Udenasuttaṁ
Mohasambandhano loko,
Bhabbarūpo va dissati,
Upadhisambandhano bālo,
Tamasā parivārito.
Sassato-r-iva khāyati,
Passato natthi kiñcanaṁ.
[Uv. 27.6 ](udānavargo#27-6) Paśyavarga
Moṣasaṁbandhano loko,
Bhavyarūpa iva dṛśyate,
Upadhībandhanā bālās,
Tamasā parivāritāḥ.
Asat sad iva dṛśyate,
Paśyato nāsti kiñcanam.
# 8: Pāṭaligāmiyavaggo
## Ud8-1
Ud. 8-1: Paṭhamanibbānasuttaṁ
(prose)
Atthi bhikkhave tad-āyatanaṁ,
yattha neva paṭhavī, na āpo,
na tejo, na vāyo,
na ākāsānañcāyatanaṁ,
na viññānañcāyatanaṁ,
na ākiñcaññāyatanaṁ,
na nevasaññānāsaññāyatanaṁ,
nāyaṁ loko, na paraloko, na ubho
candimasuriyā.
Tatrāpāhaṁ bhikkhave
Neva āgatiṁ vadāmi, na gatiṁ,
Na ṭhitiṁ, na cutiṁ, na upapattiṁ.
ppatiṭṭhaṁ appavattaṁ
Anārammaṇam-evetaṁ,
- esevanto dukkhassa.
[Uv. 26.24 ](udānavargo#26-24) Nirvāṇavarga
Abhijānāmy ahaṁ sthānaṁ
Yatra bhūtaṁ na vidyate.
Nākāśaṁ na ca vijñānaṁ,
Na sūryaś candramā na ca;
[Uv. 26.25 ](udānavargo#26-25) Nirvāṇavarga
Naivāgatir na ca gatir,
Nopapattiś cyutir na ca.
Apratiṣṭham anālambaṁ
- duḥkhāntaḥ sa nirucyate.
## Ud8-2
Ud. 8-2: Dutiyanibbānasuttaṁ
Duddasaṁ ‘anataṁ’ nāma,
Na hi saccaṁ sudassanaṁ,
Paṭividdhā tanhā jānato,
Passato natthi kiñcanaṁ.
cf. [Uv. 26.14 ](udānavargo#26-14) Nirvāṇavarga
Durdṛśaṁ satyam acalaṁ,
Sudṛśaṁ pratividhyataḥ,
Tṛṣṇākṣayaṁ paśyato hi,
Duḥkhasyānto nirucyate.
## Ud8-3
Ud. 8-3: Tatiyanibbānasuttaṁ
(prose)
Atthi bhikkhave ajātaṁ
abhūtaṁ akataṁ asaṅkhataṁ.
No ce taṁ bhikkhave abhavissā ajātaṁ
bhūtaṁ akataṁ asaṅkhataṁ,
na-y-idha jātassa bhūtassa
Katassa saṅkhatassa
nissaraṇaṁ paññāyetha.
Yasmā ca kho bhikkhave atthi ajātaṁ
bhūtaṁ akataṁ asaṅkhataṁ,
tasmā jātassa bhūtassa
katassa saṅkhatassa
nissaraṇaṁ paññāyati.
[Uv. 26.21 ](udānavargo#26-21) Nirvāṇavarga
Ajāte sati jātasya
Vaden niḥsaraṇaṁ sadā.
Asaṁskṛtaṁ ca saṁpaśyaṁ
Saṁskṛtāt parimucyate.
## Ud8-4
Ud. 8-4: Catutthanibbānasuttaṁ
(prose)
Nissitassa calitaṁ,
anissitassa calitaṁ natthi.
Calite asati passaddhi,
passaddhiyā sati nati na hoti.
Natiyā asati, āgati gati na hoti.
Āgati gatiyā asati, cutupapāto na hoti.
Cutupapāte asati nevidha na huraṁ
na ubhayam-antare
- esevanto dukkhassa.
[Uv. 26.20 ](udānavargo#26-20) Nirvāṇavarga
Aniḥśritasyācalitaṁ
Prasrabdhiś ceha vidyate,
Na gatir na cyutiś caiva
- duḥkhasyānto nirucyate.
## Ud8-5
Ud. 8-5: Cundasuttaṁ
Dadato puññaṁ pavaḍḍhati,
Saññamato veraṁ na cīyati.
Kusalo ca jahāti pāpakaṁ,
Rāgadosamohakkhayā sa nibbuto.
[Uv. 28.2 ](udānavargo#28-2) Pāpavarga
Dadataḥ puṇyaṁ pravardhate,
Vairaṁ na kriyate ca saṁyamāt.
Kuśalī prajahāti pāpakaṁ,
Rāgadoṣamohakṣayāt tu nirvṛtiḥ.
## Ud8-6
Ud. 8-6: Pāṭaligāmiyasuttaṁ
Ye taranti aṇṇavaṁ saraṁ,
Setuṁ katvāna, visajja pallalāni.
Kullaṁ hi jano pabandhati,
Tiṇṇā medhāvino janā.
[Uv. 17.7 ](udānavargo#17-7) Udakavarga
Ye taranty ārṇavaṁ nityaṁ,
Kolaṁ baddhvā janāh śubham.
Na te taranti saritāṁ,
Tīrṇā medhāvino janāḥ.
## Ud8-7
Ud. 8-7: Dvidhāpathasuttaṁ
Saddhiṁ caram-ekato vasaṁ,
Misso aññajanena Vedagū,
Vidvā, pajahāti pāpakaṁ,
Koñco khīrapako va ninnagaṁ.
[Uv. 28.3 ](udānavargo#28-3) Pāpavarga
Sārdhaṁ carann ekakaḥ sadā,
Miśro hy anyajanena Vedakaḥ,
Kuśalī prajahāti pāpakaṁ,
Krauñcaḥ kṣīrapako yathodakam.
## Ud8-8
Ud. 8-8: Visākhāsuttaṁ
Ye keci sokā paridevitā vā,
Dukkhā ca lokasmiṁ anekarūpā,
Piyaṁ paṭicca pabhavanti ete,
Piye asante na bhavanti ete.
Tasmā hi te sukhino vītasokā,
Yesaṁ piyaṁ natthi kuhiñci loke,
Tasmā asokaṁ virajaṁ patthayāno,
Piyaṁ na kayi rātha kuhiñci loke.
[Uv. 5.3 ](udānavargo#5-3) [Uv. 5.4 ](udānavargo#5-4) Priyavarga
Śokā hi ye vai paridevitaṁ ca,
Duḥkhaṁ ca lokasya hi naikarūpam,
Priyaṁ pratītyeha tad asti sarvaṁ,
Priye 'sati syān na kathaṁ cid etat.
Tasmād dhi te sukhitā vītaśokā,
Yeṣāṁ priyaṁ nāsti kathaṁ cid eva,
Tasmād aśokaṁ padam eṣamāṇaḥ,
Priyaṁ na kurvīta hi jīvaloke.
## Ud8-9
Ud. 8-9: Paṭhamadabbasuttaṁ
Abhedi kāyo, nirodhi saññā,
Vedanā sītībhaviṁsu sabbā,
Vūpasamiṁsu saṅkhārā,
Viññāṇaṁ attham-āgamā.
[Uv. 26.16 ](udānavargo#26-16) Nirvāṇavarga
Bhitvā kāyaṁ ca saṁjñāṁ ca,
Vedanāṁ vyupaśāmya ca;
Vijñānāstagamaṁ labdhvā,
Duḥkhasyānto nirucyate.
## Ud8-10
Ud. 8-10: Dutiyadabbasuttaṁ
Ayoghanahatasseva
Jalato jātavedaso,
Anupubbūpasantassa
Yathā na ñāyate gati.
Evaṁ sammā vimuttānaṁ,
Kāmabandhoghatārinaṁ:
Paññāpetuṁ gati natthi
Pattānaṁ acalaṁ sukhaṁ.
[Uv. 30.35 ](udānavargo#30-35) [Uv. 30.36 ](udānavargo#30-36) Sukhavarga
Ayoghanahatasyaiva
Jvalato jātavedasaḥ,
Anupūrvopaśāntasya
Yathā na jñāyate gatiḥ.
Evaṁ samyagvimuktānāṁ,
Kāmapaṅkaughatāriṇām:
Prajñāpayituṁ gatir nāsti
Prāptānām acalaṁ sukham.