ᅟ<span class="date">Updated: 2025-07-25 11:29</span> A Comparison of the Pāḷi Udānas and the Sanskritised Udānavarga collected and edited by Ānandajoti Bhikkhu # 1: Bodhivaggo ## Ud1-1 Ud. 1-1: Pathamabodhisuttaṁ Yadā have pātubhavanti dhammā Ātāpino jhāyato brāhmaṇassa, Athassa kaṅkhā vapayanti sabbā, Yato pajānāti sahetudhammaṁ. [Uv. 33.77 ](udānavargo#33-77) Brāhmaṇavarga Yadā tv ime tu prabhavanti dharmā Ātāpino dhyāyato brāhmaṇasya, Athāsya kāṅkṣā vyapayānti sarvā, Yadā prajānāti sahetudharmam. ## Ud1-2 Ud. 1-2: Dutiyabodhisuttaṁ Yadā have pātubhavanti dhammā Ātāpino jhāyato brāhmaṇassa, Athassa kaṅkhā vapayanti sabbā, Yato khayaṁ paccayānaṁ avedī. [Uv. 33.78 ](udānavargo#33-78) Brāhmaṇavarga Yadā tv ime tu prabhavanti dharmā Ātāpino dhyāyato brāhmaṇasya, Athāsya kāṅkṣā vyapayānti sarvā, Yadā kṣayaṁ pratyayānām upaiti. ## Ud1-3 Ud. 1-3: Tatiyabodhisuttaṁ Yadā have pātubhavanti dhammā Ātāpino jhāyato brāhmaṇassa, Vidhūpayaṁ tiṭṭhati Mārasenaṁ, Suriyo va obhāsayam-antaḷikkhaṁ. [Uv. 33.83 ](udānavargo#33-83) Brāhmaṇavarga Yadā tv ime tu prabhavanti dharmā Ātāpino dhyāyato brāhmaṇasya, Vidhūpayaṁs tiṣṭhati Mārasainyaṁ, Buddho hi saṁyojanavipramukta iti. ## Ud1-4 Ud. 1-4: Nigrodhasuttaṁ Yo brāhmaṇo bāhitapāpadhammo, Nihuhuṅko nikkasāvo yatatto, Vedantagū vusitabrahmacariyo, Dhammena so Brahmavādaṁ vadeyya, Yassussadā natthi kuhiñci loke. [Uv. 33.13 ](udānavargo#33-13) Brāhmaṇavarga Yo brāhmaṇo vāhitapāpadharmo Niṣkautilyo niṣkaṣāyaḥ sthitātmā, Vedāntagaś coṣitabrahmacaryaḥ, Kālenāsau brahmavādaṁ vadeta. ## Ud1-5 Ud. 1-5: Therasuttaṁ Bāhitvā pāpake dhamme, Ye caranti sadā satā, Khīṇasaṁyojanā Buddhā, Te ve lokasmiṁ brāhmaṇā. [Uv. 33.12 ](udānavargo#33-12) Brāhmaṇavarga Pravāhya pāpakāṁ dharmāṁ, Ye caranti sadā smṛtāḥ, Kṣīṇasaṁyojanā Buddhā, Brāhmaṇās te prakīrtitāḥ. ## Ud1-6 Ud. 1-6: Kassapasuttaṁ Anaññaposiṁ aññātaṁ, Dantaṁ sāre patiṭṭhitaṁ, Khīṇāsavaṁ vantadosaṁ: Tam-ahaṁ brūmi brāhmaṇaṁ. [Uv. 33.23 ](udānavargo#33-23) Brāhmaṇavarga Ananyapoṣī hy ājñātā, Dāntaḥ sāre pratiṣṭitaḥ, Kṣīṇāsravo vāntadoṣo: Yaḥ sa vai brāhmaṇaḥ smṛtaḥ. ## Ud1-7 Ud. 1-7: Pāvāsuttaṁ Yadā sakesu dhammesu Pāragu hoti brahmaṇo, Atha etaṁ pisācañ-ca Pakkulañ-cātivattatī. [Uv. 33.68 ](udānavargo#33-68) Brāhmaṇavarga Yadā hi sveṣu dharmeṣu Brāhmaṇaḥ pārago bhavet, Atha caikaḥ piśācīṁ ca Bakkulaṁ cātivartate. ## Ud1-8 Ud. 1-8: Saṅgāmajīsuttaṁ Āyantiṁ nābhinandati, Pakkamantiṁ na socati, Saṅgā Saṅgāmajiṁ muttaṁ: Tam-ahaṁ brūmi brāhmaṇaṁ. [Uv. 33.21 ](udānavargo#33-21) Brāhmaṇavarga Āgataṁ nābhinandanti, Prakramantaṁ na śocati, Saṅgāt Saṁgrāmajin mukto: Bravīmi brāhmaṇaṁ hi tam. ## Ud1-9 Ud. 1-9: Jaṭilasuttaṁ Na udakena suci hoti - bahvettha nahāyatī jano! Yamhi saccañ-ca Dhammo ca, So sucī so ca brāhmaṇo. [Uv. 33.11 ](udānavargo#33-11) Brāhmaṇavarga Nodakena śucir bhavati - bahv atra snāti vai janaḥ! Yasya satyaṁ ca Dharmaṁ ca, Sa śucir brāhmaṇaḥ sa ca. ## Ud1-10 Ud. 1-10: Bāhiyasuttaṁ Yattha āpo ca paṭhavī, Tejo vāyo na gādhati, Na tattha sukkā jotanti, Ādicco nappakāsati, Na tattha candimā bhāti, Tamo tattha na vijjati. Yadā ca attanā vedī, Muni monena brāhmaṇo, Atha rūpā arūpā ca, Sukhadukkhā pamuccati. [Uv. 26.26 ](udānavargo#26-26) [Uv. 26.27 ](udānavargo#26-27) Nirvāṇavarga Yatra nāpo na pṛthivī, Tejo vāyur na gāhate, Na tatra śuklā dyotanti, Tamas tatra na vidyate Na tatra candramā bhāti, Nādityo vai prakāśyate. Yathā tv ihātmanā vetti, Munir mauneyam ātmanaḥ, Atha rūpād arūpāc ca, Sarvaduḥkhāt pramucyate. # 2: Mucalindavagga ## Ud2-1 Ud. 2-1: Mucalindasuttaṁ Sukho viveko tuṭṭhassa, Sutadhammassa passato, Abyāpajjaṁ sukhaṁ loke, Pāṇabhūtesu saṁyamo. Sukhā virāgatā loke, Kāmānaṁ samatikkamo, Asmimānassa yo vinayo - etaṁ ve paramaṁ sukhaṁ. [Uv. 30.18 ](udānavargo#30-18) [Uv. 30.19 ](udānavargo#30-19) Sukhavarga Sukho vivekas tuṣṭasya, Śrutadharmasya paśyataḥ, Avyāvadhyaḥ sukhaṁ loke, Prāṇabhūteṣu saṁyamaḥ. Sukhaṁ virāgatā loke, Kāmānāṁ samatikramaḥ, Asmimānasya vinaya - etad vai paramaṁ sukham. ## Ud2-2 Ud. 2-2: Rājasuttaṁ Yañ-ca kāmasukhaṁ loke, Yañ-cidaṁ diviyaṁ sukhaṁ, Taṇhakkhayasukhassete Kalaṁ nāgghanti soḷasiṁ. [Uv. 30.31 ](udānavargo#30-31) Sukhavarga Yac ca kāmasukhaṁ loke, Yac cāpi divijaṁ sukham, Tṛṣṇākṣayasukhasyaitat Kalāṁ nārghati ṣoḍaśīm. ## Ud2-3 Ud. 2-3: Daṇḍasuttaṁ Sukhakāmāni bhūtāni, Yo daṇḍena vihiṁsati Attano sukham-esāno, Pecca so na labhate sukhaṁ. Sukhakāmāni bhūtāni, Yo daṇḍena na hiṁsati Attano sukham-esāno, Pecca so labhate sukhaṁ. [Uv. 30.3 ](udānavargo#30-3) [Uv. 30.4 ](udānavargo#30-4) Sukhavarga Sukhakāmāni bhūtāni, Yo daṇḍena vihiṁsati Ātmanaḥ sukham eṣāṇaḥ, Sa vai na labhate sukham. Sukhakāmāni bhūtāni, Yo daṇḍena na hiṁsati Ātmanaḥ sukham eṣānaḥ, Sa pretya labhate sukham. ## Ud2-4 Ud. 2-4: Sakkārasuttaṁ Gāme araññe sukhadukkhaphuṭṭho, Nevattato no parato dahetha. Phusanti phassā upadhiṁ paṭicca, Nirūpadhiṁ kena phuseyyuṁ phassā? [Uv. 30.51 ](udānavargo#30-51) Sukhavarga Grāme araṇye sukhaduḥkhaspṛṣṭo, Naivātmano no parato dadhāti. Sparśāḥ spṛśanti hy upadhiṁ pratītya, Niraupadhiṁ kiṁ sparśāḥ spṛśeyuḥ? ## Ud2-5 Ud. 2-5: Upāsakasuttaṁ Sukhaṁ vata tassa na hoti kiñci, Saṅkhātadhammassa bahussutassa, Sakiñcanaṁ passa vihaññamānaṁ, Jano janasmiṁ paṭibaddharūpo. [Uv. 30.39 ](udānavargo#30-39) Sukhavarga Sukhaṁ hi yasyeha na kiñcanaṁ syāt, Svākhyātadharmasya bahuśrutasya, Sakiñcanaṁ paśya vihanyamānaṁ, Janaṁ janeṣu pratibaddharūpam. ## Ud2-6 Ud. 2-6: Gabhinīsuttaṁ Sukhino vata ye akiñcanā, Vedaguno hi janā akiñcanā, Sakiñcanaṁ passa vihaññamānaṁ, Jano janasmiṁ paṭibaddharūpo. [Uv. 30.40 ](udānavargo#30-40) Sukhavarga Sukhino hi janā hy akiñcanā, Vedaguṇā hi janā hy akiñcanāḥ, Sakiñcanaṁ paśya vihanyamānaṁ, Janaṁ janeṣu pratibaddhacittam. ## Ud2-7 Ud. 2-7: Ekaputtasuttaṁ Piyarūpassādagathitāse Devakāyā puthumanussā ca, Aghāvino parijunnā, Maccurājassa vasaṁ gacchanti. Ye ve divā ca ratto ca Appamattā jahanti piyarūpaṁ - Te ve khananti aghamūlaṁ Maccuno āmisaṁ durativattaṁ. [Uv. 5.10 ](udānavargo#5-10) [Uv. 5.11 ](udānavargo#5-11) Priyavarga Priyarūpasātagrathitā Devakāyāḥ pṛthaksthitāḥ, Āghādinaḥ paridyūnā, Mṛtyurājavaśaṁ gatāḥ. Ye vai divā ca rātrau caiv≈ ≈āpramattāḥ priyaṁ jahati nityam - Te vai khananti tv aghamūlaṁ Mṛtyu-r-āmiṣaṁ durativartyam. ## Ud2-8 Ud. 2-8: Suppavāsāsuttaṁ Asātaṁ sātarūpena, Piyarūpena appiyaṁ, Dukkhaṁ sukhassa rūpena, Pamattam-ativattati. [Uv. 5.12 ](udānavargo#5-12) Priyavarga Asādhu sādhurūpeṇa, Priyarūpeṇa cāpriyam, Duḥkhaṁ sukhyasya rūpeṇa, Pramattān abhimardati. ## Ud2-9 Ud. 2-9: Visākhāsuttaṁ Sabbaṁ paravasaṁ dukkhaṁ, Sabbaṁ issariyaṁ sukhaṁ, Sādhāraṇe vihaññanti, Yogā hi duratikkamā. [Uv. 30.42 ](udānavargo#30-42) Sukhavarga Sarvaṁ paravaśaṁ duḥkhaṁ, Sarvam ātmavaśaṁ sukham, Sādhāraṇe vihanyante, Yogā hi duratikramāḥ. ## Ud2-10 Ud. 2-10: Bhaddiyasuttaṁ Yassantarato na santi kopā, Iti bhavābhavatañ-ca vītivatto, Taṁ vigatabhayaṁ sukhiṁ asokaṁ, Devā nānubhavanti dassanāya. [Uv. 30.37 ](udānavargo#30-37) Sukhavarga Yasyāntarato na santi kopā, Itthaṁbhāvagataṁ ca yo nivṛttaḥ, Akhilaṁ taṁ sukhinaṁ sadā viśokaṁ, Devā nānubhavanti darśanena. # 3: Nandavaggo ## Ud3-1 Ud. 3-1: Kammasuttaṁ Sabbakammajahassa bhikkhuno, Dhunamānassa purekataṁ rajaṁ, Amamassa ṭhitassa tādino, Attho natthi janaṁ lapetave. [Uv. 32.3 ](udānavargo#32-3) Bhikṣuvarga Sarvakarmajahasya bhikṣuṇo, Dhunvānasya puraskṛtaṁ rajaḥ, Amamasya sadā sthitātmano, Hy artho nāsti janasya lāpanam. ## Ud3-2 Ud. 3-2: Nandasuttaṁ Yassa nittiṇṇo paṅko ca, Maddito kāmakaṇṭako, Mohakkhayaṁ anuppatto, Sukhadukkhesu na vedhati sa bhikkhu. [Uv. 32.50 ](udānavargo#32-50) Bhikṣuvarga Uttīrṇo yena vai paṅko, Marditā grāmakaṇṭakāḥ, Yaś ca mohakṣayaṁ prāptaḥ, Sa vai bhikṣur nirucyate. ## Ud3-3 Ud. 3-3: Yasojasuttaṁ Yassa jito kāmakaṇṭako, Akkoso ca vadho ca bandhanañ-ca, Pabbato viya so ṭhito anejo, Sukhadukkhesu na vedhati sa bhikkhu. [Uv. 32.54 ](udānavargo#32-54) Bhikṣuvarga Yena jitā grāmakaṇṭakā, Hy ākrośāś ca vadhāś ca bandhanaṁ ca, Yaḥ parvatavat sthito hy aneyaḥ, Sukhaduḥkhena na vethate sa bhikṣuḥ. ## Ud3-4 Ud. 3-4: Sāriputtasuttaṁ Yathā pi pabbato selo, Acalo suppatiṭṭhito, Evaṁ mohakkhayā bhikkhu - pabbato va na vedhatī. [Uv. 32.13 ](udānavargo#32-13) Bhikṣuvarga Yathāpi parvataḥ śailo, Vāyunā na prakampate, Evaṁ mohakṣayād bhikṣuḥ - śailavan na prakampate. ## Ud3-5 Ud. 3-5: Kolitasuttaṁ Sati kāyagatā upaṭṭhitā, Chasu phassāyatanesu saṁvuto, Satataṁ bhikkhu samāhito, Jaññā nibbānam-attano. [Uv. 15.3 ](udānavargo#15-3) Smṛtivarga Smṛtiḥ kāyagatā nityaṁ, Saṁvaraś cendriyaiḥ sadā, Samāhitaḥ sa jānīyāt, Tena nirvāṇam ātmanaḥ. ## Ud3-6 Ud. 3-6: Pilindivacchasuttaṁ Yamhi na māyā vasati na māno, Yo vītalobho amamo nirāso, Panunnakodho abhinibbutatto, So brāhmaṇo so samaṇo sa bhikkhu. [Uv. 33.14 ](udānavargo#33-14) Brāhmaṇavarga Yasmiṁ na māyā vasate na māno, Yo vītalobho hy amamo nirāśaḥ, Praṇunnadoṣo hy abhinirvṛtātmā, Sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ. ## Ud3-7 Ud. 3-7: Kassapasuttaṁ Piṇḍapātikassa bhikkhuno, Attabharassa anaññaposino, - devā pihayanti tādino Upasantassa - sadā satīmato. [Uv. 32.1 ](udānavargo#32-1) Bhikṣuvarga Piṇḍacārikāya bhikṣave, Hy ātmabharāya nānyapoṣiṇe, - devāḥ spṛhayanti tāyine Hy upaśāntāya - sadā smṛtātmane. ## Ud3-8 Ud. 3-8: Piṇḍapātikasuttaṁ Piṇḍapātikassa bhikkhuno, Attabharassa anaññaposino - devā pihayanti tādino - No ce saddasilokanissito. [Uv. 32.2 ](udānavargo#32-2) Bhikṣuvarga Piṇḍapātikāya bhikṣave, Hy ātmabharāya nānyapoṣiṇe - devāḥ spṛhayanti tāyine, Na tu satkārayaśo 'bhikāṅkṣiṇe. ## Ud3-9 Ud. 3-9: Sippasuttaṁ Asippajīvī lahu atthakāmo, Yatindriyo sabbadhi vippamutto, Anokasārī amamo nirāso, Hitvā mānaṁ ekacaro - sa bhikkhu. [Uv. 32.5 ](udānavargo#32-5) Bhikṣuvarga Yas tv alpajīvī laghur ātmakāmo, Yatendriyaḥ sarvagatiḥ pramuktaḥ, Anokasārī hy amamo nirāśaḥ, Kāmaṁjahaś caikacaraḥ - sa bhikṣuḥ. ## Ud3-10 Ud. 3-10: Lokavolokanasuttaṁ (prose and verse mix ) Ayaṁ loko santāpajāto phassapareto, Rogaṁ vadati attato, Yena yena hi maññati Tato taṁ hoti aññathā. Aññathābhāvi bhavasatto loko bhavapareto, Bhavam-evābhinandati, Yad-abhinandati taṁ bhayaṁ, Yassa bhāyati taṁ dukkhaṁ. Bhavavippahānāya kho panidaṁ brahmacariyaṁ vussati. Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkham-āhaṁsu, sabbe te avippamuttā bhavasmā ti vadāmi. Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇam-āhaṁsu, sabbe te anissaṭā bhavasmā ti vadāmi. Upadhiṁ paṭicca dukkham- idaṁ sambhoti, sabbūpādānakkhayā natthi dukkhassa sambhavo. Lokam-imaṁ passa puthū avijjāya paretā bhūtā bhūtaratā bhavā aparimuttā. Ye hi keci bhavā sabbadhi sabbattatāya, sabbe te bhavā aniccā dukkhā vipariṇāmadhammā. Evam-etaṁ yathābhūtaṁ, Sammappaññāya passato, Bhavataṇhā pahīyati, Vibhavaṁ nābhinandati. Sabbaso taṇhānaṁ khayā sesavirāganirodho Nibbānaṁ. Tassa nibbutassa bhikkhuno, Anupādānā punabbhavo na hoti. Abhibhūto Māro vijitasaṅgāmo, Upaccagā sabbabhavāni tādī. [Uv. 32.33 ](udānavargo#32-33) [Uv. 32.34 ](udānavargo#32-34) [Uv. 32.35 ](udānavargo#32-35) Bhikṣuvarga Tāpajāto hy ayaṁ lokaḥ, Skandhā nātmeti manyate, Manyate yena yenāhaṁ Tat tad bhavati cānyathā. Loko 'yam anyathābhūto Bhavasakto bhave rataḥ, Bhavābhinandī satataṁ Bhavān na parimucyate. Yan nandate sa hi bhavo Duḥkasya sa bibheti ca, Uṣyate bhavahānāya, Brahmacaryaṁ mamāntike. [Uv. 32.36 ](udānavargo#32-36) [Uv. 32.37 ](udānavargo#32-37) Bhikṣuvarga Ye bhavena bhavasyaiva Prāhur niḥsaraṇaṁ sadā, Aniḥsṛtāṁ bhavā sarvāṁs Tāṁ vadāmi sadā-v-aham. Pratītya duḥkham upadhiṁ Bhavaty upadhisaṁbhavam, Kṣayāt sarvopadhīnāṁ tu, Nāsti duḥkhasya saṁbhavaḥ. [Uv. 32.38 ](udānavargo#32-38) Bhikṣuvarga Anityā hi bhavāḥ sarve, Duḥkhā vipariṇāminaḥ, Paśyataḥ prajñayā sarve Kṣīyante nābhinanditāḥ. [Uv. 32.39 ](udānavargo#32-39) Bhikṣuvarga Nirvṛtasya sadā bhikṣor, Āyatyām upaśāmyate, Abhibhūto bhavaḥ sarvo, Duḥkhāntaḥ sa nirucyate. # 4: Meghiyavaggo ## Ud4-1 Ud. 4-1: Meghiyasuttaṁ Khuddā vitakkā sukhumā vitakkā, Anuggatā manaso uppilāvā, Ete avidvā manaso vitakke, Hurāhuraṁ dhāvati bhantacitto. Ete ca vidvā manaso vitakke, Ātāpiyo saṁvaratī satīmā. Anuggate manaso uppilāve - Asesam-ete pajahāsi Buddho. [Uv. 31.33 ](udānavargo#31-33) [Uv. 31.34 ](udānavargo#31-34) Cittavarga Sthūlāṁ vitarkān atha vāpi sūkṣmāṁ, Samudgatāṁ mānasasaṁplavārtham, Vitarkayaṁ vai satataṁ vitarkān, Etāṁ sadā dhāvati bhrāntacittaḥ. Etāṁs tu vidvāṁ manaso vitarkān, Ātāpavāṁ saṁvaravāṁ smṛtātmā. Jahāty aśeṣān apunarbhavāya, Samāhito dhyānarataḥ sumedhāḥ. ## Ud4-2 Ud. 4-2: Uddhatasuttaṁ Arakkhitena kāyena, Micchādiṭṭhigatena ca, Thīnamiddhābhibhūtena Vasaṁ Mārassa gacchati. Tasmā rakkhitacittassa, Sammāsaṅkappagocaro, Sammādiṭṭhipurekkhāro, Ñatvāna udayabbayaṁ. Thīnamiddhābhibhū bhikkhu Sabbā duggatiyo jahe. [Uv. 31.53 ](udānavargo#31-53) [Uv. 31.54 ](udānavargo#31-54) Cittavarga Arakṣitena cittena, Mithyādṛṣṭihatena ca, Stīnamiddhābhibhūtena Vaśaṁ Mṛtyor nigacchati. Tasmād rakṣitacittaḥ syāt, Samyaksaṁkalpagocaraḥ, Samyagdṛṣṭipuraskāro, Jñātvā caivodayavyayam. Stīnamiddhābhibhūr bhikṣuḥ Sarvadurgatayo jahet. ## Ud4-3 Ud. 4-3: Gopālasuttaṁ Diso disaṁ yan-taṁ kayirā, Verī vā pana verinaṁ, Micchāpaṇihitaṁ cittaṁ Pāpiyo naṁ tato kare. [Uv. 31.9 ](udānavargo#31-9) Cittavarga Na dveṣī dveṣiṇaḥ kuryād, Vairī vā vairiṇo hitam, Mithyāpraṇihitaṁ cittaṁ Yat kuryād ātmanātmanaḥ. ## Ud4-4 Ud. 4-4: Juṇhasuttaṁ Yassa selūpamaṁ cittaṁ, Ṭhitaṁ nānupakampati, Virattaṁ rajanīyesu, Kopaneyye na kuppati, Yassevaṁ bhāvitaṁ cittaṁ Kuto taṁ dukkham-essati? [Uv. 31.49 ](udānavargo#31-49) Cittavarga Yasya śailopamaṁ cittaṁ, Sthitaṁ nānuprakampate, Viraktaṁ rajanīyebhyaḥ, Kopanīye na kupyate, Yasyaivaṁ bhāvitaṁ cittaṁ Kutas taṁ duḥkham eṣyati? ## Ud4-5 Ud. 4-5: Nāgasuttaṁ Etaṁ Nāgassa Nāgena Īsādantassa hatthino Sameti cittaṁ cittena: Yad-eko ramate vane. [Uv. 31.41 ](udānavargo#31-41) Cittavarga Etaṁ Nāgasya Nāgena Tv īṣādantasya hastinaḥ Sameti cittaṁ cittena: Yad eko ramate vane. ## Ud4-6 Ud. 4-6: Piṇḍolasuttaṁ Anūpavādo anūpaghāto, Pātimokkhe ca saṁvaro, Mattaññutā ca bhattasmiṁ, Pantañ-ca sayanāsanaṁ, Adhicitte ca āyogo - etaṁ Buddhāna' sāsanaṁ. [Uv. 31.50 ](udānavargo#31-50) Cittavarga Nopavādī nopaghātī, Prātimokṣe ca saṁvaraḥ, Mātrajñatā ca bhakteṣu, Prāntaṁ ca śayanāsanam, Adhicitte samāyoga, - etad Buddhasya śāsanam ## Ud4-7 Ud. 4-7: Sāriputtasuttaṁ Adhicetaso appamajjato, Munino monapathesu sikkhato, Sokā na bhavanti tādino Upasantassa - sadā satīmato. [Uv. 4.7 ](udānavargo#4-7) Apramādavarga Adhicetasi mā pramadyata, Pratataṁ maunapadeṣu śikṣata, Śokā na bhavanti tāyino Hy upaśāntasya - sadā smṛtātmanaḥ. ## Ud4-8 Ud. 4-8: Sundarīsuttaṁ Tudanti vācāya janā asaññatā, Sarehi saṅgāmagataṁ va kuñjaraṁ, Sutvāna vākyaṁ pharusaṁ udīritaṁ, Adhivāsaye bhikkhu aduṭṭhacitto. [Uv. 32.4 ](udānavargo#32-4) Bhikṣuvarga Tudanti vācābhir asaṁyatā janāḥ, Śarair hi saṁgrāmagataṁ yathā gajam, Śrutvā tu vācāṁ paruṣām udīritām, Adhivāsayed bhikṣur aduṣṭacittaḥ. ## Ud4-9 Ud. 4-9: Upasenasuttaṁ Yaṁ jīvitaṁ na tapati, Maraṇante na socati, Sa ce diṭṭhapado dhīro, Sokamajjhe na socati. Ucchinnabhavataṇhassa, Santacittassa bhikkhuno, Vikkhīṇo jātisaṁsāro, Natthi tassa punabbhavo. [Uv. 16.12 ](udānavargo#16-12) Prakīrnakavarga Yo jīvite na tapate Maraṇānte ca sarvaśaḥ, Sa vai dṛṣṭapado dhīraḥ, Śokamadhye na śocati. [Uv. 32.47 ](udānavargo#32-47) Bhikṣuvarga Ucchinnabhavatṛṣṇasya, Vastucchinnasya bhikṣuṇaḥ, Vikṣīṇo jātisaṁsāro, Nāstīdānīṁ punarbhavaḥ. ## Ud4-10 Ud. 4-10: Sāriputtasuttaṁ Upasantasantacittassa Netticchinnassa bhikkhuno, Vikkhīṇo jātisaṁsāro Mutto so Mārabandhanā. [Uv. 32.40 ](udānavargo#32-40) Bhikṣuvarga Sadopaśāntacittasya Vastucchinnasya bhikṣuṇaḥ, Vikṣīṇo jātisaṁsāro Mukto 'sau Mārabandhanāt. # 5: Soṇavaggo ## Ud5-1 Ud. 5-1: Rājasuttaṁ Sabbā disā anuparigamma cetasā, Nevajjhagā piyataramattanā kvaci. Evaṁ piyo puthu attā paresaṁ, Tasmā na hiṁse param-attakāmo. [Uv. 5.18 ](udānavargo#5-18) Priyavarga Sarvā diśas tv anuparigamya cetasā, Naivādhyagāt priyataram ātmanaḥ kvacit. Evaṁ priyaḥ pṛthagātmā pareṣāṁ, Tasmān na hiṁsyāt param ātmakāraṇam. ## Ud5-2 Ud. 5-2: Appāyukasuttaṁ Ye keci bhūtā bhavissanti ye vā pi, Sabbe gamissanti pahāya dehaṁ. Taṁ sabbaṁ jāniṁ kusalo viditvā, Ātāpiyo brahmacari yaṁ careyya. [Uv. 1.26 ](udānavargo#1-26) Anityavarga Ye ceha bhūtā bhaviṣyanti vā punaḥ, Sarve gamiṣyanti prahāya deham. Tāṁ sarvahāniṁ kuśalo viditvā, Dharme sthito brahmacaryaṁ careta. ## Ud5-3 Ud. 5-3: Suppabuddhakuṭṭhisuttaṁ Cakkhumā visamāni va Vijjamāne parakkame, Paṇḍito jīvalokasmiṁ, Pāpāni parivajjaye. [Uv. 28.13 ](udānavargo#28-13) Pāpavarga Cakṣuṣmāṁ viṣamānīva Vidyamāne parākramet, Paṇḍito jīvaloke 'smiṁ, Pāpāni parivarjayet. ## Ud5-4 Ud. 5-4: Kumārakasuttaṁ Sace bhāyatha dukkhassa, Sace vo dukkham-appiyaṁ, Mākattha pāpakaṁ kammaṁ, Āvi vā yadi vā raho. Sace ca pāpakaṁ kammaṁ Karissatha karotha vā, Na vo dukkhā pamuttyatthi, Upecca pi palāyataṁ. [Uv. 9.3 ](udānavargo#9-3) [Uv. 9.4 ](udānavargo#9-4) Karmavarga Sa ced bibheṣi duḥkhasya, Sa cet te duḥkham apriyam, Mā kārṣīḥ pāpakaṁ karma, Tv āvir vā yadi vā rahaḥ. Sa cet pāpāni karmāṇi Kariṣyasi karoṣi vā, Na te duḥkhāt pramokṣo 'sti, Hy utplutyāpi palāyataḥ. ## Ud5-5 Ud. 5-5: Uposathasuttaṁ Channam-ativivassati Vivaṭaṁ nātivassati, Tasmā channaṁ vivaretha Evaṁ taṁ nātivassati. [Uv. 6.14 ](udānavargo#6-14) Śīlavarga Channam evābhivarṣati Vivṛtaṁ nābhivarṣati, Tasmād dhi cchannaṁ vivared Evaṁ taṁ nābhivarṣati. ## Ud5-6 Ud. 5-6: Soṇasuttaṁ Disvā ādīnavaṁ loke, Ñatvā dhammaṁ nirūpadhiṁ, Ariyo na ramatī pāpe, Pāpe na ramatī suci. [Uv. 28.4 ](udānavargo#28-4) Pāpavarga Dṛṣṭvā hy ādīnavaṁ loke, Jñātvā dharmaniraupadhim, Āryo na ramate pāpe, Pāpo na ramate śubhe. ## Ud5-7 Ud. 5-7: Revatasuttaṁ Yā kāci kaṅkhā idha vā huraṁ vā, Sakavediyā vā paravediyā vā, Jhāyino tā pajahanti sabbā, Ātāpino brahmacari yaṁ carantā. [Uv. 29.6 ](udānavargo#29-6) Yugavarga Kāṅkṣā hi yā syād iha vā pṛthag vā, Ihavedikā vā paravedikā vā, Tāṁ dhyāyino viprajahanti sarvā, Hy ātāpino brahmacaryaṁ carantaḥ. ## Ud5-8 Ud. 5-8: Ānandasuttaṁ Sukaraṁ sādhunā sādhu, Sādhu pāpena dukkaraṁ, Pāpaṁ pāpena sukaraṁ, Pāpam-Ariyehi dukkaraṁ. [Uv. 28.17 ](udānavargo#28-17) Pāpavarga Sukaraṁ sādhunā sādhu, Sādhu pāpena duṣkaram, Pāpaṁ pāpena sukaraṁ, Pāpam Āryeṇa duṣkaram. ## Ud5-9 Ud. 5-9: Saddhāyamānasuttaṁ Parimuṭṭhā paṇḍitābhāsā, Vācāgocarabhāṇino, Yāvicchanti mukhāyāmaṁ Yena nītā na taṁ vidū. [Uv. 14.7 ](udānavargo#14-7) Drohavarga Paṇḍitābhā parāmṛṣṭā, Vāg yā gocarabhāṣiṇī, Vyāyacchanti mukhaṁ vāmā Yayā nītā na te budhāḥ. ## Ud5-10 Ud. 5-10: Panthakasuttaṁ Ṭhitena kāyena ṭhitena cetasā, Tiṭṭhaṁ nisinno uda vā sayāno, Evaṁ satiṁ bhikkhu adhiṭṭhahāno, Labhetha pubbāpariyaṁ visesaṁ. Laddhāna pubbāpariyaṁ visesaṁ, Adassanaṁ Maccurājassa gacche. [Uv. 15.2 ](udānavargo#15-2) Smṛtivarga Sthitena kāyena tathaiva cetasā, Sthito niṣaṇṇo 'py atha vā śayānaḥ, Nityaṁ smṛto bhikṣur adhiṣṭhamāno, Labheta pūrvāparato viśeṣam. Labdhvā ca pūrvāparato viśeṣam, Adarśanaṁ Mṛturājasya gacchet. # 6: Jaccandhavaggo ## Ud6-1 Ud. 6-1: Āyusaṅkhāravossajanasuttaṁ Tulam-atulañ-ca sambhavaṁ Bhavasaṅkhāram-avassajji Muni. Ajjhattarato samāhito, Abhindi kavacam-ivattasambhavaṁ. [Uv. 26.30 ](udānavargo#26-30) Nirvāṇavarga Tulyam atulyaṁ ca saṁbhavaṁ Bhavasaṁskāram avāsṛjan muniḥ. Ādhyātmarataḥ samāhito, Hy abhinat kośam ivāṇḍasaṁbhavam. ## Ud6-2 Ud. 6-2: Jaṭilasuttaṁ Na vāyameyya sabbattha, Nāññassa puriso siyā, Nāññaṁ nissāya jiveyya, Dhammena na vaṇiṁ care. [Uv. 13.7 ](udānavargo#13-7) Puṣpavarga Na vyāyamente sarvatra, Nānyeṣāṁ puruṣo bhavet, Nānyāṁ niḥśritya jīveta, Dharmeṇa na vaṇik caret. ## Ud6-3 Ud. 6-3: Paccavekkhanasuttaṁ Ahu pubbe tadā nāhu, Nāhu pubbe tadā ahu, Na cāhu na ca bhavissati Na cetarahi vijjati. [Uv. 26.13 ](udānavargo#26-13) Nirvāṇavarga Abhūt pūrve tato nābhūn, Nābhūt pūrve tato hy abhūt, Na cābhūn na bhaviṣyati Na vāpy etarhi vidyate. ## Ud6-4 Ud. 6-4: Paṭhamanānātitthiyasuttaṁ Imesu kira sajjanti, Eke samaṇabrāhmaṇā, Viggayha naṁ vivadanti Janā ekaṅgadassino. [Uv. 33.4 ](udānavargo#33-4) Brāhmaṇavarga Bhaveṣv eva hi sajyanta, Eke śramaṇabrāhmaṇāḥ, Vigṛhya vivadantīme Bālā hy ekāntadarśinaḥ. ## Ud6-5 Ud. 6-5: Dutiyanānātitthiyasuttaṁ Imesu kira sajjanti, Eke samaṇabrāhmaṇā, Antarā va visīdanti, Appatvā va tamogadhaṁ. [Uv. 33.5 ](udānavargo#33-5) Brāhmaṇavarga Bhaveṣv eva hi sajyanta, Eke śramaṇabrāhmaṇāḥ, Antarena viṣīdanti, Hy aprāpyaivottamaṁ padam. ## Ud6-6 Ud. 6-6: Tatiyanānātitthiyasuttaṁ Ahaṅkārapasutāyaṁ Pajā paraṅkārūpasaṁhitā, Etad-eke nābbhaññiṁsu Na naṁ sallan-ti addasuṁ. Etañ-ca sallaṁ paṭicca passato, Ahaṁ karomī ti na tassa hoti, Paro karotī ti na tassa hoti. Mānupetā ayaṁ pajā, Mānaganthā mānavinibandhā, Diṭṭhisu sārambhakathā, Saṁsāraṁ nātivattati. [Uv. 27.7 ](udānavargo#27-7) [Uv. 27.8 ](udānavargo#27-8) [Uv. 27.9 ](udānavargo#27-9) Paśyavarga Ahaṁkārasṛtā martyāḥ Parakāropasaṁhitāḥ, Etad eke na jānanti Paśyanti na hi śalyataḥ. Etat tu śalyaṁ pratiyatya paśyato, Hy adhyavasitā yatra prajāḥ prasaktāḥ, Ahaṁ karomīti na tasya hiṁsyāt, Paraḥ karotīti na tasya hiṁsyāt. Mānopeto hy ayaṁ loko, Mānasaktaḥ sadā sthitaḥ, Dṛṣṭibhiś caiva saṁrabdhaḥ, Saṁsāraṁ nātivartate. ## Ud6-7 Ud. 6-7: Subhūtisuttaṁ Yassa vitakkā vidhūpitā, Ajjhattaṁ suvikappitā asesā, Taṁ saṅgam-aticca arūpasaññī, Catuyogātigato na jātu-m-eti. [Uv. 29.56 ](udānavargo#29-56) Yugavarga Yasya vitarkā vidhūpitās, Tv ādhyātmaṁ vinivartitā hy aśeṣam, Sa hi saṅgam atītya sarvasaṁjñāṁ, Yogāpetam atīrṇasaṅgam eti. ## Ud6-8 Ud. 6-8: Gaṇikāsuttaṁ (prose) Yañ-ca pattaṁ yañ-ca pattabbaṁ - ubhayam-etaṁ rajānukiṇṇaṁ turassānusikkhato. Ye ca sikkhāsārā sīlabbatajīvitabrahmacariya- upaṭṭhānasārā - ayam-eko anto. Ye ca evaṁvādino: ‘natthi kāmesu doso ti - ayaṁ dutiyo anto. Iccete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhiṁ vaḍḍhenti. Ete te ubho ante anabhiññāya olīyanti eke atidhāvanti eke. Ye ca kho te abhiññāya tatra ca nāhesuṁ tena ca na maññiṁsu - vaṭṭaṁ tesaṁ natthi paññāpanāya. [Uv. 27.10 ](udānavargo#27-10) - 14 Paśyavarga Yat prāptaṁ yac ca prāptavyaṁ - Rajaḥkīrṇam idaṁ dvayam, Āturyam iti taṁ jñātvā Jahyād vidvāṁ samāhitaḥ, Śikṣāsārāś ca ye satvā, Jīvino brahmajīvinaḥ, Upasthānarataye ca Sa eko 'ntaḥ prakīrtitaḥ. Bhoktavyāḥ śucayaḥ kāmā, Na doṣas teṣu vidyate, Ya evaṁ darśino bālā Dvitīyo 'ntaḥ prakīrtitaḥ. Etāv antāv anajñāya, Tv atilīyanti bāliśaḥ, Apare tv atidhāvanti, Cakṣuṣmāṁs tāṁ prapaśyati. Etāv antau viditvā tu Nābhavaṁs tatra ye budhāḥ, Na caiva tena manyante - Vartmas teṣāṁ na vidyate. ## Ud6-9 Ud. 6-9: Upātisuttaṁ Upātidhāvanti na sāram-enti, Navaṁ navaṁ bandhanaṁ brūhayanti, Patanti pajjotam-ivādhipātakā, Diṭṭhe sute iti heke niviṭṭhā. [Uv. 29.5 ](udānavargo#29-5) Yugavarga Upātidhāvanti hi sārabuddhyā, Navaṁ navaṁ bandhanam ādadantaḥ, Patanti hi dyotam ivāndhakārād, Dṛṣṭe śrute caiva niviṣṭacittāḥ. ## Ud6-10 Ud. 6-10: Tathāgatuppādasuttaṁ Obhāsati tāva so kimi Yāva na uggamati pabhaṅkaro, Verocanamhi uggate, Hatappabho hoti na cāpi bhāsati. (prose:) Evaṁ obhāsitam-eva takkikānaṁ Yāva Sammāsambuddhā loke nuppajjanti. Na takkikā sujjhanti na cāpi sāvakā, Duddiṭṭhī na dukkhā pamuccare. [Uv. 29.1 ](udānavargo#29-1) [Uv. 29.2 ](udānavargo#29-2) Yugavarga Avabhāsati tāvat sa kṛmir Yāvan nodayate divākaraḥ, Vairocane tūdgate bhṛśaṁ, Śvāyo bhavati na cāvabhāsate. Evaṁ bhāsitam āsi tārkitair Yāvan nodayate Tathāgataḥ. Buddhapratibhāsite tu loke, Na tārkiko bhāsati nāsya śrāvakaḥ. # 7: Cullavaggo ## Ud7-1 Ud. 7-1: Paṭhamabhaddiyasuttaṁ Uddhaṁ adho sabbadhi vippamutto Ayam-aham-asmī ti anānupassī, Evaṁ vimutto, udatāri oghaṁ Atiṇṇapubbaṁ apunabbhavāya. [Uv. 27.28 ](udānavargo#27-28) Paśyavarga Ūrdhvaṁ cādhaḥ sarvato vītarāgo Hy ayam aham asmīti ca nānupaśyan, Evaṁ vimukto hi tared ihaugham Atīrṇapūrvaṁ hy apunarbhavāya. ## Ud7-2 Ud. 7-2: Dutiyabhaddiyasuttaṁ Acchecchi vaṭṭaṁ byāgā nirāsaṁ, Visukkhā saritā na sandati, Chinnaṁ vaṭṭaṁ na vattati, Esevanto dukkhassa. cf. [Uv. 26.15 ](udānavargo#26-15) Nirvāṇavarga Chitvā tṛṣṇāṁ praśāmyeha, Rajaḥ sarvaṁ samāhitaḥ, Viśoṣayitvā saritāṁ, Duḥkhasyānto nirucyate. ## Ud7-3 Ud. 7-3: Sattasuttaṁ Kāmesu sattā, kāmasaṅgasattā, Saññojane vajjam-apassamānā, Na hi jātu saññojanasaṅgasattā Oghaṁ tareyyuṁ vipulaṁ mahantaṁ. [Uv. 27.27 ](udānavargo#27-27) Paśyavarga Kāmeṣu saktāḥ satataṁ hi mūḍhāḥ, Saṁyojane vadyam apaśyamānāḥ, Na jātu saṁyojanasaṅgasaktā Hy oghaṁ tareyur vipulaṁ mahāntam. ## Ud7-4 Ud. 7-4: Dutiyasattasuttaṁ Kāmandhā jālasañchannā, Tanhāchadanachāditā, Pamattabandhunā baddhā, Macchā va kumināmukhe, Jarāmaraṇaṁ gacchanti, Vaccho khīrūpako va mātaraṁ. [Uv. 3.3 ](udānavargo#3-3) Tṛṣṇāvarga Kāmāndhajālaprakṣiptās, Tṛṣṇayācchāditāḥ prajāḥ, Pramattā bandhane baddhā, Matsyavat kupināmukhe, Jarāmaraṇam āyānti, Vatsaḥ kṣīrapaka iva mātaram. ## Ud7-5 Ud. 7-5: Lakuṇṭakabhaddiyasuttaṁ Nelaṅgo setapacchādo, Ekāro vattatī ratho, Anīghaṁ passa āyantaṁ, Chinnasotaṁ abandhanaṁ. [Uv. 27.30 ](udānavargo#27-30) Paśyavarga Nelāṅgaḥ śvetasaṁchanna, Ekāro vartate rathaḥ, Anighaṁ paśyatāyāntaṁ, Chinnayoktram abandhanam. ## Ud7-6 Ud. 7-6: Taṇhākkhayasuttaṁ Yassa mūlā chamā natthi, Paṇṇā natthi, kuto latā? Taṁ dhīraṁ bandhanā muttaṁ - ko taṁ ninditum-ara hati? Devā pi naṁ pasaṁsanti, Brahmunā pi pasaṁsito. [Uv. 29.50 ](udānavargo#29-50) Yugavarga Yasya mūle tvacā nāsti, Parṇā nāsti, tathā latāḥ? Taṁ dhīraṁ bandhanān muktaṁ - kas taṁ ninditum arhati? ## Ud7-7 Ud. 7-7: Papañcakkhayasuttaṁ Yassa papañcā ṭhiti ca natthi, Sandānaṁ palighañ-ca vītivatto, Taṁ nittaṇhaṁ muniṁ carantaṁ, Nāvajānāti sadevako pi loko. [Uv. 29.51 ](udānavargo#29-51) Yugavarga Yasya ha prapañcitaṁ hi no sat, Saṁtānaṁ parikhaṁ ca yo nivṛttaḥ, Tṛṣṇāvigataṁ muniṁ carantaṁ, Na vijānāti sadevako 'pi lokaḥ. ## Ud7-8 Ud. 7-8: Kaccānasuttaṁ Yassa siyā sabbadā sati Satataṁ kāyagatā upaṭṭhitā, ‘No cassa, no ca me siyā, Na bhavissati na, ca me bhavissati’, Anupubbavihārī tattha so Kāleneva tare visattikaṁ. [Uv. 15.4 ](udānavargo#15-4) Smṛtivarga Yasya syāt sarvataḥ smṛtiḥ Satataṁ kāyagatā hy upasthitā, ‘No ca syān no ca me syān, Na bhaviṣyati na ca me bhaviṣyati’, Anupūrvavihāravān asau Kālenottarate viṣaktikām. ## Ud7-9 Ud. 7-9: Udapānasuttaṁ Kiṁ kayi rā udapānena, Āpā ce sabbadā siyuṁ? Taṇhāya mūlato chetvā, Kissa pariyesanaṁ care. [Uv. 17.9 ](udānavargo#17-9) Udakavarga Kiṁ kuryād udapānena. Yatrāpaḥ sarvato bhavet? Tṛṣṇāyā mūlam uddhṛtya, Kasya paryeṣaṇāṇ caret. ## Ud7-10 Ud. 7-10: Udenasuttaṁ Mohasambandhano loko, Bhabbarūpo va dissati, Upadhisambandhano bālo, Tamasā parivārito. Sassato-r-iva khāyati, Passato natthi kiñcanaṁ. [Uv. 27.6 ](udānavargo#27-6) Paśyavarga Moṣasaṁbandhano loko, Bhavyarūpa iva dṛśyate, Upadhībandhanā bālās, Tamasā parivāritāḥ. Asat sad iva dṛśyate, Paśyato nāsti kiñcanam. # 8: Pāṭaligāmiyavaggo ## Ud8-1 Ud. 8-1: Paṭhamanibbānasuttaṁ (prose) Atthi bhikkhave tad-āyatanaṁ, yattha neva paṭhavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatanaṁ, na viññānañcāyatanaṁ, na ākiñcaññāyatanaṁ, na nevasaññānāsaññāyatanaṁ, nāyaṁ loko, na paraloko, na ubho candimasuriyā. Tatrāpāhaṁ bhikkhave Neva āgatiṁ vadāmi, na gatiṁ, Na ṭhitiṁ, na cutiṁ, na upapattiṁ. ppatiṭṭhaṁ appavattaṁ Anārammaṇam-evetaṁ, - esevanto dukkhassa. [Uv. 26.24 ](udānavargo#26-24) Nirvāṇavarga Abhijānāmy ahaṁ sthānaṁ Yatra bhūtaṁ na vidyate. Nākāśaṁ na ca vijñānaṁ, Na sūryaś candramā na ca; [Uv. 26.25 ](udānavargo#26-25) Nirvāṇavarga Naivāgatir na ca gatir, Nopapattiś cyutir na ca. Apratiṣṭham anālambaṁ - duḥkhāntaḥ sa nirucyate. ## Ud8-2 Ud. 8-2: Dutiyanibbānasuttaṁ Duddasaṁ ‘anataṁ’ nāma, Na hi saccaṁ sudassanaṁ, Paṭividdhā tanhā jānato, Passato natthi kiñcanaṁ. cf. [Uv. 26.14 ](udānavargo#26-14) Nirvāṇavarga Durdṛśaṁ satyam acalaṁ, Sudṛśaṁ pratividhyataḥ, Tṛṣṇākṣayaṁ paśyato hi, Duḥkhasyānto nirucyate. ## Ud8-3 Ud. 8-3: Tatiyanibbānasuttaṁ (prose) Atthi bhikkhave ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ. No ce taṁ bhikkhave abhavissā ajātaṁ bhūtaṁ akataṁ asaṅkhataṁ, na-y-idha jātassa bhūtassa Katassa saṅkhatassa nissaraṇaṁ paññāyetha. Yasmā ca kho bhikkhave atthi ajātaṁ bhūtaṁ akataṁ asaṅkhataṁ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyati. [Uv. 26.21 ](udānavargo#26-21) Nirvāṇavarga Ajāte sati jātasya Vaden niḥsaraṇaṁ sadā. Asaṁskṛtaṁ ca saṁpaśyaṁ Saṁskṛtāt parimucyate. ## Ud8-4 Ud. 8-4: Catutthanibbānasuttaṁ (prose) Nissitassa calitaṁ, anissitassa calitaṁ natthi. Calite asati passaddhi, passaddhiyā sati nati na hoti. Natiyā asati, āgati gati na hoti. Āgati gatiyā asati, cutupapāto na hoti. Cutupapāte asati nevidha na huraṁ na ubhayam-antare - esevanto dukkhassa. [Uv. 26.20 ](udānavargo#26-20) Nirvāṇavarga Aniḥśritasyācalitaṁ Prasrabdhiś ceha vidyate, Na gatir na cyutiś caiva - duḥkhasyānto nirucyate. ## Ud8-5 Ud. 8-5: Cundasuttaṁ Dadato puññaṁ pavaḍḍhati, Saññamato veraṁ na cīyati. Kusalo ca jahāti pāpakaṁ, Rāgadosamohakkhayā sa nibbuto. [Uv. 28.2 ](udānavargo#28-2) Pāpavarga Dadataḥ puṇyaṁ pravardhate, Vairaṁ na kriyate ca saṁyamāt. Kuśalī prajahāti pāpakaṁ, Rāgadoṣamohakṣayāt tu nirvṛtiḥ. ## Ud8-6 Ud. 8-6: Pāṭaligāmiyasuttaṁ Ye taranti aṇṇavaṁ saraṁ, Setuṁ katvāna, visajja pallalāni. Kullaṁ hi jano pabandhati, Tiṇṇā medhāvino janā. [Uv. 17.7 ](udānavargo#17-7) Udakavarga Ye taranty ārṇavaṁ nityaṁ, Kolaṁ baddhvā janāh śubham. Na te taranti saritāṁ, Tīrṇā medhāvino janāḥ. ## Ud8-7 Ud. 8-7: Dvidhāpathasuttaṁ Saddhiṁ caram-ekato vasaṁ, Misso aññajanena Vedagū, Vidvā, pajahāti pāpakaṁ, Koñco khīrapako va ninnagaṁ. [Uv. 28.3 ](udānavargo#28-3) Pāpavarga Sārdhaṁ carann ekakaḥ sadā, Miśro hy anyajanena Vedakaḥ, Kuśalī prajahāti pāpakaṁ, Krauñcaḥ kṣīrapako yathodakam. ## Ud8-8 Ud. 8-8: Visākhāsuttaṁ Ye keci sokā paridevitā vā, Dukkhā ca lokasmiṁ anekarūpā, Piyaṁ paṭicca pabhavanti ete, Piye asante na bhavanti ete. Tasmā hi te sukhino vītasokā, Yesaṁ piyaṁ natthi kuhiñci loke, Tasmā asokaṁ virajaṁ patthayāno, Piyaṁ na kayi rātha kuhiñci loke. [Uv. 5.3 ](udānavargo#5-3) [Uv. 5.4 ](udānavargo#5-4) Priyavarga Śokā hi ye vai paridevitaṁ ca, Duḥkhaṁ ca lokasya hi naikarūpam, Priyaṁ pratītyeha tad asti sarvaṁ, Priye 'sati syān na kathaṁ cid etat. Tasmād dhi te sukhitā vītaśokā, Yeṣāṁ priyaṁ nāsti kathaṁ cid eva, Tasmād aśokaṁ padam eṣamāṇaḥ, Priyaṁ na kurvīta hi jīvaloke. ## Ud8-9 Ud. 8-9: Paṭhamadabbasuttaṁ Abhedi kāyo, nirodhi saññā, Vedanā sītībhaviṁsu sabbā, Vūpasamiṁsu saṅkhārā, Viññāṇaṁ attham-āgamā. [Uv. 26.16 ](udānavargo#26-16) Nirvāṇavarga Bhitvā kāyaṁ ca saṁjñāṁ ca, Vedanāṁ vyupaśāmya ca; Vijñānāstagamaṁ labdhvā, Duḥkhasyānto nirucyate. ## Ud8-10 Ud. 8-10: Dutiyadabbasuttaṁ Ayoghanahatasseva Jalato jātavedaso, Anupubbūpasantassa Yathā na ñāyate gati. Evaṁ sammā vimuttānaṁ, Kāmabandhoghatārinaṁ: Paññāpetuṁ gati natthi Pattānaṁ acalaṁ sukhaṁ. [Uv. 30.35 ](udānavargo#30-35) [Uv. 30.36 ](udānavargo#30-36) Sukhavarga Ayoghanahatasyaiva Jvalato jātavedasaḥ, Anupūrvopaśāntasya Yathā na jñāyate gatiḥ. Evaṁ samyagvimuktānāṁ, Kāmapaṅkaughatāriṇām: Prajñāpayituṁ gatir nāsti Prāptānām acalaṁ sukham.