ᅟ<span class="date">Updated: 2025-04-08 12:25</span> A Comparative Edition of the Dhammapada with parallels from Sanskritised Prakrit edited together with A Study of the Dhammapada Collection An edition of the Pāli Dhammapada with parallels from other Indian language traditions, together with a study, and a complete word index. Includes texts from the Patna Dharmapada, Gāndhārī Dharmapada, Udānavarga, Divyāvadāna, Mahāvastu and other texts. by Ānandajoti Bhikkhu (4th revised edition, April, 2020 - 2564) > UdānavargaᅟGāndhārīᅟPatnaᅟPāḷiᅟPrātimokṣasūtramᅟ > AbhidharmakośaᅟAbhidharmadīpaᅟKośāmbakavastuᅟ > MahāvastuᅟŚarīrārthagāthāᅟDivyāvadānaᅟBhaiṣajyavastuᅟ > MahābhārataᅟYogalehrbuchᅟŚaraṇagamanadeśanāᅟ > MahāsubhāṣitasaṅgrahaᅟSatyasiddhiśāstramᅟ > Mahā-karmavibhaṅgaᅟCittaviśuddhiprakaraṇaᅟ # 1Yamaka ## 001 ▲Pāḷi 1 [1.1] Yamaka manopubbaṅgamā dhammā,ᅟmanoseṭṭhā manomayā,ᅟmanasā ce paduṭṭhenaᅟbhāsati vā karoti vā,ᅟtato naṁ dukkham anvetiᅟcakkaṁ va vahato padaṁ. △Patna 1 [1.1] Jama manopūrvvaṁgamā dhammāᅟmanośreṣṭhā manojavā |ᅟmanasā ca praduṣṭenaᅟbhāṣate vā karoti vā |ᅟtato naṁ dukham annetiᅟcakram vā vahato padaṁ || △Gāndhārī 201 [13.1] Yamaka maṇopuvagama dhamaᅟmaṇośeṭha maṇojavaᅟmaṇasa hi praduṭheṇaᅟbhaṣadi va karodi vaᅟtado ṇa duhu amediᅟcako va vahaṇe pathi. △[Udānavarga 31.23](udānavargo#31-23) Citta manaḥpūrvaṅgamā dharmāᅟmanaḥśreṣṭhā manojavāḥ |ᅟmanasā hi praduṣṭenaᅟbhāṣate vā karoti vā |ᅟtatas taṁ duḥkham anvetiᅟcakraṁ vā vahataḥ padam // △Satyasiddhiśāstram pg 206 manasā cet praduṣṭhenaᅟbhāṣate vā karoti vā |ᅟtata enaṁ duḥkham anveti || △Mahā-karmavibhaṅga XXV manaḥpūrvaṅgamā dharmāᅟmanaḥśreṣṭhā manojavāḥᅟmanasā cet praduṣṭenaᅟbhāṣate vā karoti vāᅟtatas taṁ duḥkham anvetiᅟcakraṁ vā vahataḥ padam ## 002 ▲Pāḷi 2 [1.2] Yamaka manopubbaṅgamā dhammā,ᅟmanoseṭṭhā manomayā,ᅟmanasā ce pasannenaᅟbhāsati vā karoti vā,ᅟtato naṁ sukham anvetiᅟchāyā va anapāyinī. △Patna 2 [1.2] Jama manopūrvvaṁgamā dhammāᅟmanośreṣṭhā manojavā |ᅟmanasā ca prasannenaᅟbhāṣate vā karoti vā |ᅟtato naṁ sukham annetiᅟcchāyā vā anapāyinī || △Gāndhārī 202 [13.2] Yamaka maṇopuvagama dhamaᅟmaṇośeṭha maṇojavaᅟmaṇasa hi prasaneṇaᅟbhaṣadi va karodi vaᅟtado ṇa suhu amediᅟchaya va aṇukamiṇi. △[Udānavarga 31.24](udānavargo#31-24) Citta manaḥpūrvaṅgamā dharmāᅟmanaḥśreṣṭhā manojavāḥ /ᅟmanasā hi prasannenaᅟbhāṣate vā karoti vā |ᅟtatas taṁ sukham anvetiᅟcchāyā vā hy anugāminī // △Cittaviśuddhiprakaraṇa vs 10 manaḥpūrvaṅgamā dharmāᅟmanaḥśreṣṭhā manojavāḥ |ᅟmanasā hi prasannenaᅟbhāṣate vā karoti vā || △Mahā-karmavibhaṅga XXV, XXXII manaḥpūrvaṅgamā dharmāᅟmanaḥśreṣṭhā manojavāḥᅟmanasā cet prasannenaᅟbhāṣate vā karoti vāᅟtatas taṁ sukham anvetiᅟchāyā vā anuyāyinī ## 003 ▲Pāḷi 3 [1.3] Yamaka akkocchi maṁ avadhi maṁᅟajini maṁ ahāsi me,ᅟye ca taṁ upanayhantiᅟveraṁ tesaṁ na sammati. △Patna 5 [1.5] Jama ākrośi maṁ avadhi maṁᅟajini maṁ ahāsi me |ᅟye tāni upanahyantiᅟveraṁ tesaṁ na śāmyati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 14.9](udānavargo#14-9) Droha ākrośan mām avocan māmᅟajayan mām ajāpayet /ᅟatra ye hy upanahyantiᅟvairaṁ teṣāṁ na śāmyati // △Kośāmbakavastu II 184 ākrośan mām avocan māmᅟajayan mām ahāpayan |ᅟatra ye upanahyantiᅟvairaṁ teṣāṁ na śāmyati || ## 004 ▲Pāḷi 4 [1.4] Yamaka akkocchi maṁ avadhi maṁᅟajini maṁ ahāsi me,ᅟye taṁ na upanayhantiᅟveraṁ tesūpasammati. △Patna 6 [1.6] Jama ākrośi maṁ avadhi maṁᅟajini maṁ ahāsi me |ᅟye tāni nopanahyantiᅟveraṁ tesaṁ upaśāmyati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 14.10](udānavargo#14-10) Droha ākrośan mām avocan māmᅟajayan mām ajāpayet /ᅟatra ye nopanahyantiᅟvairaṁ teṣāṁ praśāmyati // △Kośāmbakavastu II 184 ākrośan mām avocan māmᅟajayan mām ahāpayan |ᅟatra ye nopanahyantiᅟvairaṁ teṣāṁ praśāmyati || ## 005 ▲Pāḷi 5 [1.5] Yamaka na hi verena verāniᅟsammantīdha kudācanaṁ,ᅟaverena ca sammanti,ᅟesa dhammo sanantano. △Patna 253 [14.15] Khānti na hi vereṇa verāṇiᅟśāmantīha kadācanaṁ |ᅟavereṇa tu śāmaṁtiᅟesa dhaṁmo sanātano || △Gāndhārī ᅟNOT FOUND △[Udānavarga 14.11](udānavargo#14-11) Droha na hi vaireṇa vairāṇiᅟśāmyantīha kadā cana |ᅟkṣāntyā vairāṇi śāmyantiᅟeṣa dharmaḥ sanātanaḥ // △Kośāmbakavastu II 184 na hi vaireṇa vairāṇiᅟśāmyantīha kadācana |ᅟkṣāntyā vairāṇi śāmyantiᅟeṣa dharmaḥ sanātanaḥ || ## 006 ▲Pāḷi 6 [1.6] Yamaka pare ca na vijānantiᅟmayam ettha yamāmase,ᅟye ca tattha vijānantiᅟtato sammanti medhagā. △Patna 254 [14.16] Khānti pare ca na vijānaṁtiᅟvayam ettha jayāmatha |ᅟye ca tattha vijānaṁtiᅟtato śāṁmaṁti medhakā || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND △Kośāmbakavastu II 183 pare 'tra na vijānantiᅟvayam atrodyamāmahe |ᅟatra ye tu vijānantiᅟteṣāṁ śāmyanti medhakāḥ || ## 007 ▲Pāḷi 7 [1.7] Yamaka subhānupassiṁ viharantaṁᅟindriyesu asaṁvutaṁ,ᅟbhojanamhi amattaññuṁ,ᅟkusītaṁ hīnavīriyaṁ,ᅟtaṁ ve pasahati māroᅟvāto rukkhaṁ va dubbalaṁ. △Patna 7 [1.7] Jama śubhā 'nupaśśiṁ viharantaṁᅟindriyesu asaṁvṛtaṁ |ᅟbhojanamhi amāttaṁñūᅟkuśīdaṁ hīnavīriyaṁ ||ᅟtaṁ ve prasahate māroᅟvāto rukkham va dubbalaṁ | △Gāndhārī 217 [13.17] Yamaka śuhaṇupaśi viharaduᅟidrieṣu asavuduᅟbhoyaṇasa amatrañoᅟkusidu hiṇaviryavaᅟta gu prasahadi rakuᅟvadu rakhkṣa ba drubala. △[Udānavarga 29.15](udānavargo#29-15) Yuga śubhānudarśinaṁ nityamᅟindriyaiś cāpy asaṁvṛtam /ᅟbhojane cāpy amātrajñaṁᅟhīnaṁ jāgarikāsu ca |ᅟtaṁ vai prasahate rāgoᅟvāto vṛkṣam ivābalam // ## 008 ▲Pāḷi 8 [1.8] Yamaka asubhānupassiṁ viharantaṁᅟindriyesu susaṁvutaṁ,ᅟbhojanamhi ca mattaññuṁ,ᅟsaddhaṁ āraddhavīriyaṁ,ᅟtaṁ ve nappasahati māroᅟvāto selaṁ va pabbataṁ. △Patna 8 [1.8] Jama aśubhānupaśśiṁ viharantaṁᅟindriyeṣu susaṁvṛtaṁ ||ᅟbhojanamhi ca mā. . .ᅟ. . .ddhaṁ āraddhavīriyaṁ |ᅟtaṁ ve na prasahate māroᅟvāto śelaṁ va parvvataṁ || △Gāndhārī 218 [13.18] Yamaka aśuhaṇupaśi viharaduᅟidrieṣu sisavuduᅟbhoyaṇasa ya matrañoᅟṣadhu aradhaviryavaᅟta gu na prasahadi rakuᅟvadu śela va parvada. △[Udānavarga 29.16](udānavargo#29-16) Yuga aśubhānudarśinaṁ nityamᅟindriyaiś ca susaṁvṛtam /ᅟbhojane cāpi mātrajñaṁᅟyuktaṁ jāgarikāsu ca |ᅟtaṁ na prasahate rāgoᅟvātaḥ śailam iva sthiram // ## 009 ▲Pāḷi 9 [1.9] Yamaka anikkasāvo kāsāvaṁᅟyo vatthaṁ paridahessati,ᅟapeto damasaccenaᅟna so kāsāvam arahati. △Patna 94 [6.11] Śoka anikkaṣāyo kāṣāyaṁᅟyo vastaṁ paridhehiti |ᅟapeto damasaccenaᅟna so kāṣāyam arihati || △Gāndhārī 192 [12.11] Thera anikaṣayu kaṣayaᅟyo vastra parihasidiᅟavedu damasoracaᅟna so kaṣaya arahadi. △[Udānavarga 29.7](udānavargo#29-7) Yuga aniṣkaṣāyaḥ kāṣāyaṁᅟyo vastraṁ paridhāsyati |ᅟapetadamasauratyoᅟnāsau kāṣāyam arhati || ## 010 ▲Pāḷi 10 [1.10] Yamaka yo ca vantakasāvassaᅟsīlesu susamāhito,ᅟupeto damasaccenaᅟsa ve kāsāvam arahati. △Patna 95 [6.12] Śoka yo tu vāntakaṣāyassaᅟśīlehi susamāhito |ᅟupeto damasaccenaᅟsa ve kāṣāyam arihati || △Gāndhārī 193 [12.12] Thera yo du vadakaṣayuᅟśileṣu susamahiduᅟuvedu damasoracaᅟso du kaṣaya arahadi. △[Udānavarga 29.8](udānavargo#29-8) Yuga yas tu vāntakaṣāyaḥ syācᅟchīleṣu susamāhitaḥ /ᅟupetadamasauratyaḥᅟsa vai kāṣāyam arhati // ## 011 ▲Pāḷi 11 [1.11] Yamaka asāre sāramatinoᅟsāre cāsāradassino,ᅟte sāraṁ nādhigacchantiᅟmicchāsaṅkappagocarā. △Patna 171 [10.15] Mala asāre sāramatinoᅟsāre cā 'sārasaṁñino |ᅟte sāran nādhigacchantiᅟmicchasaṁkappagocarā || △Gāndhārī 213 [13.13] Yamaka asari saravadiṇoᅟsari asaradaśiṇoᅟte sara nadhikachadiᅟmichasaggapagoyara. △[Udānavarga 29.3](udānavargo#29-3) Yuga asāre sāramatayaḥᅟsāre cāsārasaṁjñinaḥ /ᅟte sāraṁ nādhigacchantiᅟmithyāsaṁkalpagocarāḥ // ## 012 ▲Pāḷi 12 [1.12] Yamaka sārañ ca sārato ñatvāᅟasārañ ca asārato,ᅟte sāraṁ adhigacchantiᅟsammāsaṅkappagocarā. △Patna 172 [10.16] Mala sārañ ca sārato ññāttāᅟasārañ ca asārato |ᅟte sāram adhigacchantiᅟsaṁmasaṁkappagocarā || △Gāndhārī 214 [13.14] Yamaka sara du saradu ñatvaᅟasara ji asaradoᅟte sara adhikachadiᅟsamesagapagoyara. △[Udānavarga 29.4](udānavargo#29-4) Yuga sāraṁ tu sārato jñātvāᅟhy asāraṁ cāpy asārataḥ /ᅟte sāram adhigacchantiᅟsamyaksaṁkalpagocarāḥ // ## 013 ▲Pāḷi 13 [1.13] Yamaka yathā agāraṁ ducchannaṁᅟvuṭṭhī samativijjhati,ᅟevaṁ abhāvitaṁ cittaṁᅟrāgo samativijjhati. △Patna 351 [19.10] Citta yathā agāraṁ ducchannaṁᅟvaṭṭhī samitivijjhati |ᅟevaṁ abhāvitaṁ cittaṁᅟrāgo samitivijjhati || △Gāndhārī 219 [13.19] Yamaka yadha akara druchanaᅟvuṭhi samadibhinadiᅟemu arakṣida cataᅟraku samadibhinadi. △[Udānavarga 31.11](udānavargo#31-11) Citta yathā hy agāraṁ ducchannaṁᅟvṛṣṭiḥ samatibhindati |ᅟevaṁ hy abhāvitaṁ cittaṁᅟrāgaḥ samatibhindati // ## 014 ▲Pāḷi 14 [1.14] Yamaka yathā agāraṁ succhannaṁᅟvuṭṭhī na samativijjhati,ᅟevaṁ subhāvitaṁ cittaṁᅟrāgo na samativijjhati. △Patna 352 [19.11] Citta yathā agāraṁ succhannaṁᅟvaṭṭhī na samitivijjhati |ᅟevaṁ subhāvitaṁ cittaṁᅟrāgo na samitivijjhati || △Gāndhārī 220 [13.20] Yamaka yadha akara suchanaᅟvuṭhi na samadibhinadiᅟemu surakṣida citaᅟraku na samadibhinadi. △[Udānavarga 31.17](udānavargo#31-17) Citta yathā hy agāraṁ succhannaṁᅟvṛṣṭir na vyatibhindati |ᅟevaṁ subhāvitaṁ cittaṁᅟrāgo na vyatibhindati // ## 015 ▲Pāḷi 15 [1.15] Yamaka idha socati pecca socati,ᅟpāpakārī ubhayattha socati,ᅟso socati so vihaññatiᅟdisvā kammakiliṭṭham attano. △Patna 3 [1.3] Jama iha śocati precca śocatiᅟpāpakammo ubhayattha śocati |ᅟso śocati so vihaṁnyatiᅟdṛṣṭā kammakileśam āttano || △Gāndhārī 205 [13.5] Yamaka idha śoyadi preca śoyadiᅟpavakamu duhayatra śoyadiᅟso śoyadi so vihañadiᅟdiṣpa kamu kiliṭha atvaṇo. △[Udānavarga 28.34](udānavargo#28-34) Pāpa iha śocati pretya śocatiᅟpāpakarmā hy ubhayatra śocati |ᅟsa hi śocati sa praśocatiᅟdṛṣṭvā karma hi kliṣṭam ātmanaḥ // ## 016 ▲Pāḷi 16 [1.16] Yamaka idha modati pecca modati,ᅟkatapuñño ubhayattha modati,ᅟso modati so pamodatiᅟdisvā kammavisuddhim attano. △Patna 4 [1.4] Jama iha nandati precca nandatiᅟkatapuṁño ubhayattha nandati |ᅟso nandati . . . . . .datiᅟdṛṣṭā kammaviśuddhim āttano || △Gāndhārī 206 [13.6] Yamaka idha nanadi preca nanadiᅟpuñakamo duhayatra nanadiᅟso nanadi so pramodadiᅟdiṣpa kamu viśudhu atvaṇo. △[Udānavarga 28.35](udānavargo#28-35) Pāpa iha nandati pretya nandatiᅟkṛtapuṇyo hy ubhayatra nandati |ᅟsa hi nandati sa pramodateᅟdṛṣṭvā karma hi viśuddham ātmanaḥ // ## 017 ▲Pāḷi 17 [1.17] Yamaka idha tappati pecca tappati,ᅟpāpakārī ubhayattha tappati,ᅟpāpaṁ me katan ti tappati,ᅟbhiyyo tappati duggatiṁ gato. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 018 ▲Pāḷi 18 [1.18] Yamaka idha nandati pecca nandati,ᅟkatapuñño ubhayattha nandati,ᅟpuññaṁ me katan ti nandati,ᅟbhiyyo nandati suggatiṁ gato. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 019 ▲Pāḷi 19 [1.19] Yamaka bahum pi ce sahitaṁ bhāsamāno,ᅟna takkaro hoti naro pamatto,ᅟgopo va gāvo gaṇayaṁ paresaṁ,ᅟna bhāgavā sāmaññassa hoti. △Patna 290 [16.13] Vācā bahuṁ pi ce sahitaṁ bhāṣamānoᅟna takkaro hoti naro pramatto |ᅟgopo va gāvo gaṇayaṁ paresaṁᅟna bhāgavā śāmaṇṇassa hoti || △Gāndhārī 190 [12.9] Thera baho bi ida sahida bhaṣamaṇaᅟna takaru bhodi naru pramatuᅟgovo va gaü gaṇaü pareṣaᅟna bhakava ṣamañathasa bhodi. △[Udānavarga 4.22](udānavargo#4-22) Apramāda subahv apīha sahitaṁ bhāṣamāṇoᅟna tatkaro bhavati naraḥ pramattaḥ /ᅟgopaiva gāḥ saṁgaṇayaṁ pareṣāṁᅟna bhāgavāṁ cchrāmaṇyārthasya bhavati // ## 020 ▲Pāḷi 20 [1.20] Yamaka appam pi ce sahitaṁ bhāsamāno,ᅟdhammassa hoti anudhammacārī,ᅟrāgañ ca dosañ ca pahāya mohaṁ,ᅟsammappajāno suvimuttacitto,ᅟanupādiyāno idha vā huraṁ vā,ᅟsa bhāgavā sāmaññassa hoti. △Patna 291 [16.14] Vācā appaṁ pi ce sahitaṁ bhāṣamānoᅟdhammassa hoti anudhammacārī |ᅟrāgaṁ ca doṣaṁ ca prahāya mohaṁᅟvimuttacitto akhilo akaṁcho |ᅟanupādiyāno iha vā hure vāᅟsa bhāgavā śāmannassa hoti || △Gāndhārī 191 [12.10] Thera apa bi ida sahida bhaṣamaṇaᅟdhamasa bhodi aṇudhamacariᅟaṇuvadiaṇu idha va horo vaᅟso bhakava ṣamañathasa bhodi. △[Udānavarga 4.23](udānavargo#4-23) Apramāda alpam api cet sahitaṁ bhāṣamāṇoᅟdharmasya bhavati hy anudharmacārī |ᅟrāgaṁ ca doṣaṁ ca tathaiva mohaṁᅟprahāya bhāgī śrāmaṇyārthasya bhavati // # 2Appamāda ## 021 ▲Pāḷi 21 [2.1] Appamāda appamādo amatapadaṁ,ᅟpamādo maccuno padaṁ,ᅟappamattā na mīyanti,ᅟye pamattā yathā matā. △Patna 14 [2.1] Apramāda apramādo amatapadaṁᅟpramādo maccuno padaṁ |ᅟapramattā na mrīyantiᅟye pramattā yathā matā || △Gāndhārī 115 [7.6] Apramadu apramadu amudapadaᅟpramadu mucuṇo padaᅟapramata na miyadiᅟye pramata yadha mudu. △[Udānavarga 4.1](udānavargo#4-1) Apramāda apramādo hy amṛtapadaṁᅟpramādo mṛtyunaḥ padam /ᅟapramattā na mriyanteᅟye pramattāḥ sadā mṛtāḥ //ᅟDharmasamuccaya 6.4ᅟapramādo ’mṛtapadaṁᅟpramādo mṛtyunaḥ padam,ᅟapramattā na bhriyanteᅟpramattāstu sadātmṛtāḥ. △Śarīrārthagāthā vs 16 apramādo ’mṛtapadaṁᅟpramādo mṛtyunaḥ padaṁ |ᅟapramattā na mriyanteᅟpramattās tu sadā mṛtāḥ || ## 022 ▲Pāḷi 22 [2.2] Appamāda etaṁ visesato ñatvāᅟappamādamhi paṇḍitā,ᅟappamāde pamodanti,ᅟariyānaṁ gocare ratā. △Patna 15 [2.2] Apramāda etaṁ viśeṣataṁ nyāttāᅟapramādamhi paṇḍitā |ᅟapramāde pramodantiᅟayirāṇāṁ gocare ratā || △Gāndhārī 116 [7.7] Apramadu eda viśeṣadha ñatvaᅟapramadasa paṇidoᅟapramadi pramodiaᅟariaṇa goyari rado. △[Udānavarga 4.2](udānavargo#4-2) Apramāda etāṁ viśeṣatāṁ jñātvāᅟhy apramādasya paṇḍitaḥ /ᅟapramādaṁ pramudyetaᅟnityam āryaḥ svagocaram // ## 023 ▲Pāḷi 23 [2.3] Appamāda te jhāyino sātatikā,ᅟniccaṁ daḷhaparakkamā,ᅟphusanti dhīrā nibbānaṁ,ᅟyogakkhemaṁ anuttaraṁ. △Patna 16 [2.3] Apramāda te jhāyino sātatikāᅟniccaṁ dṛḍhaparākramā |ᅟphusanti dhīrā nibbāṇaṁᅟyogacchemaṁ anuttaraṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 4.3](udānavargo#4-3) Apramāda apramattāḥ sātatikāᅟnityaṁ dṛḍhaparākramāḥ /ᅟspṛśanti dhīrā nirvāṇaṁᅟyogakṣemam anuttaram // ## 024 ▲Pāḷi 24 [2.4] Appamāda uṭṭhānavato satīmato,ᅟsucikammassa nisammakārino,ᅟsaññatassa ca dhammajīvino,ᅟappamattassa yasobhivaḍḍhati. △Patna 28 [2.15] Apramāda uṭṭhāṇavato satīmatoᅟśucikammassa niśāmmakāriṇo |ᅟsaṁyyatassa ca dhammajīvinoᅟapramattassa yaśo 'ssa vaddhati || △Gāndhārī 112 [7.3] Apramadu uhaṇamado svadimadoᅟsuyikamasa niśamacariṇoᅟsañadasa hi dhamajiviṇoᅟapramatasa yaśidha vaḍhadi. △[Udānavarga 4.6](udānavargo#4-6) Apramāda utthānavataḥ smṛtātmanaḥᅟśubhacittasya niśāmyacāriṇaḥ /ᅟsaṁyatasya hi dharmajīvinoᅟhy apramattasya yaśo 'bhivardhate // ## 025 ▲Pāḷi 25 [2.5] Appamāda uṭṭhānenappamādenaᅟsaṁyamena damena ca,ᅟdīpaṁ kayirātha medhāvī,ᅟyaṁ ogho nābhikīrati. △Patna 29 [2.16] Apramāda uṭṭhāṇenā 'pramādenaᅟsaṁyyamena damena ca |ᅟdīpaṁ kayirātha medhāvīᅟyam ogho nādhipūrati || △Gāndhārī 111 [7.2] Apramadu uhaṇeṇa apramadeṇaᅟsañameṇa dameṇa caᅟdivu karodi medhaviᅟya jara nabhimardadi. △[Udānavarga 4.5](udānavargo#4-5) Apramāda utthānenāpramādenaᅟsaṁyamena damena ca |ᅟdvīpaṁ karoti medhāvīᅟtam ogho nābhimardati // ## 026 ▲Pāḷi 26 [2.6] Appamāda pamādam anuyuñjantiᅟbālā dummedhino janā,ᅟappamādañ ca medhāvīᅟdhanaṁ seṭṭhaṁ va rakkhati. △Patna 17 [2.4] Apramāda pramādam anuyuñjantiᅟbālā dummedhino janā |ᅟapramādan tu medhāvīᅟdhanaṁ śreṣṭhaṁ va rakkhati || △Gāndhārī 117 [7.8] Apramadu pramada aṇuyujadiᅟbala drumedhiṇo jaṇaᅟapramada du medhaviᅟdhaṇa śeṭhi va rakṣadi. △[Udānavarga 4.10](udānavargo#4-10) Apramāda pramādam anuvartanteᅟbālā durmedhaso janāḥ /ᅟapramādaṁ tu medhāvīᅟdhanaṁ śreṣṭhīva rakṣati // ## 027 ▲Pāḷi 27 [2.7] Appamāda mā pamādam anuyuñjethaᅟmā kāmaratisanthavaṁ,ᅟappamatto hi jhāyantoᅟpappoti vipulaṁ sukhaṁ. △Patna ᅟNOT FOUND △Gāndhārī 129 [7.20] Apramadu apramadi pramodiaᅟma gamiradisabhamuᅟapramato hi ayaduᅟviśeṣa adhikachadi. △Gāndhārī 134 [7.25] Apramadu naï pramadasamayuᅟaprati asavakṣayiᅟapramato hi jayaduᅟpranodi paramu sukhu. △[Udānavarga 4.12](udānavargo#4-12) Apramāda pramādaṁ nānuyujyetaᅟna kāmaratisaṁstavam /ᅟapramattaḥ sadā dhyāyīᅟrāpnute hy acalaṁ sukham // ## 028 ▲Pāḷi 28 [2.8] Appamāda pamādaṁ appamādenaᅟyadā nudati paṇḍito,ᅟpaññāpāsādam āruyha,ᅟasoko sokiniṁ pajaṁ,ᅟpabbataṭṭho va bhummaṭṭheᅟdhīro bāle avekkhati. △Patna 19 [2.6] Apramāda pramādam apramādenaᅟyadā nudati paṇḍito |ᅟpraṁñāprāsādam āruyhaᅟaśoko śokiniṁ prajāṁ |ᅟparvvataṭṭho va bhoma 'ṭṭheᅟdhīro bāle avecchati || △Gāndhārī 119 [7.10] Apramadu pramadu apramadeṇaᅟyadha nudadi paṇiduᅟprañaprasada aruśuᅟaśoka śoiṇo jaṇaᅟpravadaho va bhumahaᅟdhiru bala avekṣidi. △[Udānavarga 4.4](udānavargo#4-4) Apramāda pramādam apramādenaᅟyadā nudati paṇḍitaḥ /ᅟprajñāprāsādam āruhyaᅟtv aśokaḥ śokinīṁ prajām |ᅟparvatasthaiva bhūmisthāṁᅟdhīro bālān avekṣate // ## 029 ▲Pāḷi 29 [2.9] Appamāda appamatto pamattesu,ᅟsuttesu bahujāgaro,ᅟabalassaṁ va sīghassoᅟhitvā yāti sumedhaso. △Patna 18 [2.5] Apramāda apramatto pramattesuᅟsuttesu bahujāgaro |ᅟabalāśśam va śīghrāśśoᅟhettā yāti sumedhaso || △Gāndhārī 118 [7.9] Apramadu apramatu pramateṣuᅟsuteṣu bahojagaruᅟavalaśa va bhadraśuᅟhitva yadi sumedhasu. △[Udānavarga 19.4](udānavargo#19-4) Aśva apramattaḥ pramatteṣuᅟsupteṣu bahujāgaraḥ /ᅟabalāśva iva bhadrāśvaṁᅟhitvā yāti sumedhasam // ## 030 ▲Pāḷi 30 [2.10] Appamāda appamādena maghavāᅟdevānaṁ seṭṭhataṁ gato,ᅟappamādaṁ pasaṁsanti,ᅟpamādo garahito sadā. △Patna ᅟNOT FOUND △Gāndhārī 120 [7.11] Apramadu apramadeṇa makavhaᅟdevaṇa samidhi gaduᅟapramada praśaadiᅟpramadu gara hidu sada. △[Udānavarga 4.24](udānavargo#4-24) Apramāda apramādaṁ praśaṁsantiᅟpramādo garhitaḥ sadā |ᅟapramādena maghavāṁᅟdevānāṁ śreṣṭhatāṁ gataḥ //ᅟDharmasamuccaya 6.41ᅟapramādo ’mṛtapadaṁᅟpramādo mṛtyunaḥ padam |ᅟapramādena te devāḥᅟdevānāṁ śreṣṭhatāṁ gatāḥ || ## 031 ▲Pāḷi 31 [2.11] Appamāda appamādarato bhikkhu,ᅟpamāde bhayadassivā,ᅟsaṁyojanaṁ aṇuṁ thūlaṁᅟḍahaṁ aggīva gacchati. △Patna 23 [2.10] Apramāda apramādagaru bhikkhūᅟpramāde bhayadaṁśinoᅟsaṁyojanam aṇutthūlaṁᅟdahaṁ aggīva gacchati | △Gāndhārī 74 [2.24] Bhikhu apramadaradu yo bhikhuᅟpramadi bhayadaśimaᅟsañoyaṇa aṇuthulaᅟḍahu agi va gachadi. △[Udānavarga 4.29](udānavargo#4-29) Apramāda apramādarato bhikṣuḥᅟpramāde bhayadarśakaḥ /ᅟsaṁyojanam aṇusthūlaṁᅟdahann agnir iva gacchati || ## 032 ▲Pāḷi 32 [2.12] Appamāda appamādarato bhikkhu,ᅟpamāde bhayadassivā,ᅟabhabbo parihānāya,ᅟnibbānasseva santike. △Patna 22 [2.9] Apramāda apramādagaru bhikkhūᅟpramāde bhayadaṁśino |ᅟabhavvo parihāṇāyaᅟnibbāṇasseva santike || △Gāndhārī 73 [2.23] Bhikhu apramadaradu yo bhikhuᅟpramadi bhayadaśimaᅟabhavu parihaṇaïᅟnivaṇaseva sadii. △[Udānavarga 4.32](udānavargo#4-32) Apramāda apramādarato bhikṣuḥᅟpramāde bhayadarśakaḥ /ᅟabhavyaḥ parihāṇāyaᅟnirvāṇasyaiva so 'ntike // # 3Citta ## 033 ▲Pāḷi 33 [3.1] Citta phandanaṁ capalaṁ cittaṁᅟdūrakkhaṁ dunnivārayaṁ,ᅟujuṁ karoti medhāvīᅟusukāro va tejanaṁ. △Patna 342 [19.1] Citta phandanaṁ capalaṁ cittaṁᅟdurakkhaṁ dunnivārayaṁ |ᅟujjuṁ karoti medhāvīᅟuṣukāro va tejanā || △Gāndhārī 136 [8.2] Cita phanaṇa cavala citaᅟdrurakṣa drunivaraṇaᅟu . . . . . . .ᅟ. . . . . . . . . △[Udānavarga 31.8](udānavargo#31-8) Citta spandanaṁ capalaṁ cittaṁᅟdurakṣyaṁ durnivāraṇam /ᅟṛjuṁ karoti medhāvīᅟiṣukāra iva tejasā || ## 034 ▲Pāḷi 34 [3.2] Citta vārijo va thale khittoᅟokam okata’ ubbhato,ᅟpariphandatidaṁ cittaṁᅟmāradheyyaṁ pahātave. △Patna 343 [19.2] Citta vārijo va thale khittoᅟokamokātu ubbhato |ᅟpariphandatimaṁ cittaṁᅟmāradheyaṁ prahātaye || △Gāndhārī 137b [8.?] Citavaga vario va thale kṣitoᅟ. . . . . . . .ᅟ. . . . . . . .ᅟ. . . . . . . . . △[Udānavarga 31.2](udānavargo#31-2) Citta vārijo vā sthale kṣiptaᅟokād oghāt samuddhṛtaḥ /ᅟparispandati vai cittaṁᅟmāradheyaṁ prahātavai || ## 035 ▲Pāḷi 35 [3.3] Citta dunniggahassa lahunoᅟyatthakāmanipātino,ᅟcittassa damatho sādhu,ᅟcittaṁ dantaṁ sukhāvahaṁ. △Patna 345 [19.4] Citta dunniggrahassa laghunoᅟyatthakāmanipātino |ᅟcittassa damatho sādhuᅟcittaṁ dāntaṁ sukhāvahaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.1](udānavargo#31-1) Citta durnigrahasya laghunoᅟyatrakāmanipātinaḥ /ᅟcittasya damanaṁ sādhuᅟcittaṁ dāntaṁ sukhāvaham ||ᅟDharmasamuccaya 11.31ᅟdurviṣahyasya laghunāᅟyatra yatra nipātinaḥ |ᅟcittasya damanaṁ sādhuᅟcittaṁ dāntaṁ sukhāvaham || △Śarīrārthagāthā vs 35 durnigrahasya laghunoᅟyatrakāmanipātinaḥ |ᅟcittasya dāmanaṁ sādhuᅟcittaṁ dāntaṁ sukhāvaham ||ᅟBodhicaryāvatārapañjika pg 52ᅟcittasya damanaṁ sādhuᅟcittaṁ dāntaṁ sukhāvaham | △Abhidharmakośabhāṣyam pg 27 cittasya damanaṁ sādhuᅟcittaṁ dāntaṁ sukhāvaham iti | △Abhidharmakośavyākhyā pg 74 cittasya damanaṁ sādhuᅟcittaṁ dāntaṁ sukhāvaham |ᅟPrajñākaramati pg 51ᅟcittasya damanaṁ sādhuᅟcittaṁ dāntaṁ sukhāvaham iti | ## 036 ▲Pāḷi 36 [3.4] Citta sududdasaṁ sunipuṇaṁᅟyatthakāmanipātinaṁ,ᅟcittaṁ rakkhetha medhāvī,ᅟcittaṁ guttaṁ sukhāvahaṁ. △Patna 346 [19.5] Citta sududdaśaṁ sunipuṇaṁᅟyatthakāmanipātinaṁ |ᅟcittaṁ rakkheya medhāvīᅟtad\<a\>hi guttaṁ sukhāvahaṁ || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 037 ▲Pāḷi 37 [3.5] Citta dūraṅgamaṁ ekacaraṁᅟasarīraṁ guhāsayaṁ,ᅟye cittaṁ saññam essantiᅟmokkhanti mārabandhanā. △Patna 344 [19.3] Citta dūraṁgamaṁ ekacaraṁᅟaśarīraṁ guhāśayaṁ |ᅟye cittaṁ saṁyyamehintiᅟmokkhaṁte mārabaṁdhanā || △Gāndhārī 137a [8.?] Citavaga duragama ekaᅟ. . . . . . . .ᅟ. . . . . . . .ᅟ. . . . . . . . . △[Udānavarga 31.8](udānavargo#31-8) A Citta dūraṁgamam ekacaramᅟaśarīraṁ guhāśayam /ᅟye cittaṁ damayiṣyantiᅟvimokṣyante mahābhayāt // △Abhidharmadīpa pg 120 dūraṅgamam ekacaramᅟaśarīraṁ guhāśayam |ᅟye cittaṁ damayiṣyantiᅟte mokṣyante mārabandhanāt || △Śarīrārthagāthā vs 38 dūraṁgamam ekacaramᅟaśarīraṁ guhāśayaṁ |ᅟdamayati durdamaṁ cittaṁᅟbrāhmaṇaṁ taṁ bravīmy ahaṁ || △Satyasiddhiśāstram pg 130 dūraṅgamam ekacaramᅟaśarīraṁ guhāśayam |ᅟsūryasya raśmiriva cittaṁᅟcarati viprakīrṇataḥ || ## 038 ▲Pāḷi 38 [3.6] Citta anavaṭṭhitacittassaᅟsaddhammaṁ avijānato,ᅟpariplavapasādassaᅟpaññā na paripūrati. △Patna 335 [18.9] Dadantī anavaṭṭhitacittassaᅟsaddhaṁmam avijānato |ᅟpāriplavaprasādassaᅟpraṁñā na paripūrati || △Gāndhārī 137c [8.?] Citavaga aṇunahidacitasaᅟ. . . . . . . .ᅟ. . . . . . . .ᅟ. . . . . . . . . △[Udānavarga 31.28](udānavargo#31-28) Citta anavasthitacittasyaᅟsaddharmam avijānataḥ |ᅟpāriplavaprasādasyaᅟprajñā na paripūryate // ## 039 ▲Pāḷi 39 [3.7] Citta anavassutacittassaᅟananvāhatacetaso,ᅟpuññapāpapahīnassaᅟnatthi jāgarato bhayaṁ. △Patna 347 [19.6] Citta anaprāśrayamāṇassaᅟananvāhatacetaso |ᅟhettā kallāṇapāpāniᅟnāsti jāgarato bhayaṁ || △Gāndhārī 137d [8.?] Citavaga aṇuvaṣudacitasaᅟ. . . . . . . .ᅟ. . . . . . . .ᅟ. . . . . . . .. △[Udānavarga 28.6](udānavargo#28-6) Pāpa anavasrutacittasyaᅟtv anunnahanacetasaḥ /ᅟpuṇyapāpaprahīṇasyaᅟnāsti durgatito bhayam // ## 040 ▲Pāḷi 40 [3.8] Citta kumbhūpamaṁ kāyam imaṁ viditvā,ᅟnagarūpamaṁ cittam idaṁ ṭhapetvā,ᅟyodhetha māraṁ paññāvudhena,ᅟjitañ ca rakkhe anivesano siyā. △Patna 350 [19.9] Citta kuṁbhopamaṁ kāyam imaṁ vidittāᅟnagaropamaṁ cittam adhiṣṭhihittā |ᅟyodheya māraṁ praṁñāyudhenaᅟjitaṁ ca rakkhe aniveśano siyā || △Gāndhārī 138b. [8.?] Cita kummovamu kaya . .ᅟ. . . . . . . .ᅟ. . . . . . . .ᅟ. . . . . . . .. △[Udānavarga 31.35](udānavargo#31-35) Citta kumbhopamaṁ kāyam imaṁ viditvāᅟnagaropamaṁ cittam adhiṣṭhitaṁ ca |ᅟyudhyeta māraṁ prajñāyudhenaᅟjitaṁ ca rakṣed aniveśanaḥ syāt // ## 041 ▲Pāḷi 41 [3.9] Citta aciraṁ vatayaṁ kāyoᅟpaṭhaviṁ adhisessati,ᅟchuddho apetaviññāṇoᅟniratthaṁ va kaliṅgaraṁ. △Patna 349 [19.8] Citta acirā vata ayaṁ kāyoᅟpaṭhaviṁ abhiśehiti |ᅟchūḍo apetaviṁnyāṇoᅟnirātthaṁ vā kaṭiṁgaraṁ || △Gāndhārī 153 [10.19] Jara ayireṇa vadaï kayuᅟpaḍhaï vari śaïṣadiᅟtuchu avakadaviñaṇaᅟniratha ba kaḍigḡara. △[Udānavarga 1.35](udānavargo#1-35) Anitya aciraṁ bata kāyo 'yaṁᅟpṛthivīm adhiśeṣyate |ᅟśunyo vyapetavijñānoᅟnirastaṁ vā kaḍaṅgaram //ᅟSuvarṇavarṇāvadāna vs 4ᅟna cirād vata kāyo ’yaṁᅟpṛthivīm adhiśeṣyate |ᅟśūnyo vyapeta vijñānoᅟnirastaṁ vā kaḍaṅgaraṁ || ## 042 ▲Pāḷi 42 [3.10] Citta diso disaṁ yantaṁ kayirāᅟverī vā pana verinaṁᅟmicchāpaṇihitaṁ cittaṁᅟpāpiyo naṁ tato kare. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.9](udānavargo#31-9) Citta na dveṣī dveṣiṇaḥ kuryādᅟvairī vā vairiṇo hitam /ᅟmithyāpraṇihitaṁ cittaṁᅟyat kuryād ātmanātmanaḥ // ## 043 ▲Pāḷi 43 [3.11] Citta na taṁ mātā pitā kayirāᅟaññe vā pi ca ñātakāᅟsammāpaṇihitaṁ cittaṁᅟseyyaso naṁ tato kare. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.10](udānavargo#31-10) Citta na taṁ mātā pitā vāpiᅟkuryāj jñātis tathāparaḥ /ᅟsamyakpraṇihitaṁ cittaṁᅟyat kuryād dhitam ātmanaḥ // # 4Puppha ## 044 ▲Pāḷi 44 [4.1] Puppha ko imaṁ paṭhaviṁ vicessatiᅟyamalokañ ca imaṁ sadevakaṁ.ᅟko dhammapadaṁ sudesitaṁ,ᅟkusalo puppham ivappacessati. △Patna 131 [8.11] Puṣpa ko imaṁ paṭhaviṁ vijehitiᅟyamalokaṁ va imaṁ sadevakaṁ |ᅟko dhammapade sudeśiteᅟkuśalo puṣpam iva prajehiti | △Gāndhārī 301 [18.12] \[Puṣpa] . . . . . . . .ᅟyamaloka ji ida sadevakaᅟko dhamapada sudeśidaᅟkuśala puṣa viva payeṣidi. △[Udānavarga 18.1](udānavargo#18-1) Puṣpa ka imāṁ pṛthivīṁ vijeṣyateᅟyamalokaṁ ca tathā sadevakam /ᅟko dharmapadaṁ sudeśitaṁᅟkuśalaḥ puṣpam iva praceṣyate // ## 045 ▲Pāḷi 45 [4.2] Puppha sekho paṭhaviṁ vicessatiᅟyamalokañ ca imaṁ sadevakaṁ.ᅟsekho dhammapadaṁ sudesitaṁ,ᅟkusalo puppham ivappacessati. △Patna 132 [8.12] Puṣpa śekho paṭhaviṁ vijehitiᅟyamalokaṁ va imaṁ sadevakaṁ |ᅟso dhammapade sudeśiteᅟkuśalo puṣpam iva prajehiti || △Gāndhārī 302 [18.13] \[Puṣpa] budhu pradha . . . ṣidiᅟyamaloka ji ida sadevakaᅟbudhu dhamapada sudeśidaᅟkuśala puṣa viva payiṣidi. △[Udānavarga 18.2](udānavargo#18-2) Puṣpa śaikṣaḥ pṛthivīṁ vijeṣyateᅟyamalokaṁ ca tathā sadevakam /ᅟsa hi dharmapadaṁ sudeśitaṁᅟuśalaḥ puṣpam iva praceṣyate // ## 046 ▲Pāḷi 46 [4.3] Puppha pheṇūpamaṁ kāyam imaṁ viditvā,ᅟmarīcidhammaṁ abhisambudhāno,ᅟchetvāna mārassa papupphakāni,ᅟadassanaṁ maccurājassa gacche. △Patna 134 [8.14] Puṣpa phenopamaṁ lokam imaṁ vidittāᅟmarīcidhammaṁ abhisaṁbudhānāṁ|ᅟchettāna mārassa prapuṣpakāniᅟaddaṁśanaṁ maccurājassa gacche || △Gāndhārī 300 [18.11] \[Puṣpa] pheṇovamu kayam ida viditvaᅟmariyi . . . . . . . bhudaïᅟchetvaṇa marasa pa\<pa\>vuṣeaṇaᅟa . . . . . . . △[Udānavarga 18.18](udānavargo#18-18) Puṣpa phenopamaṁ kāyam imaṁ viditvāᅟmarīcidharmaṁ paribudhya caiva |ᅟchitveha mārasya tu puṣpakāṇiᅟtv adarśanaṁ mṛtyurājasya gacchet // ## 047 ▲Pāḷi 47 [4.4] Puppha pupphāni heva pacinantaṁᅟbyāsattamanasaṁ naraṁ,ᅟsuttaṁ gāmaṁ mahogho vaᅟmaccu ādāya gacchati. △Patna 128 [8.8] Puṣpa puṣpāṇi heva pracinantaṁᅟvyāsattamanasaṁ naraṁ |ᅟsuttaṁ ggrāmaṁ mahogho vāᅟmaccu r ādāya gacchati || △Gāndhārī 294 [18.5] \[Puṣpa] puṣaṇi yeva payiṇaduᅟvasitamaṇasa naraᅟsutu gamu mahoho vaᅟada . . . . . . . △[Udānavarga 18.14](udānavargo#18-14) Puṣpa puṣpāṇy eva pracinvantaṁᅟvyāsaktamanasaṁ naram /ᅟsuptaṁ grāmaṁ mahaughaivaᅟmṛtyur ādāya gacchati // ## 048 ▲Pāḷi 48 [4.5] Puppha pupphāni heva pacinantaṁᅟbyāsattamanasaṁ naraṁ,ᅟatittaṁ yeva kāmesuᅟantako kurute vasaṁ. △Patna 129 [8.9] Puṣpa puṣpāṇi heva pracinantaṁᅟvyāsattamanasaṁ naraṁ |ᅟasaṁpunnesu kāmesuᅟantako kurute vaśe || △Gāndhārī ᅟNOT FOUND △[Udānavarga 18.15](udānavargo#18-15) Puṣpa puṣpāṇy eva pracinvantaṁᅟvyāsaktamanasaṁ naram /ᅟatṛptam eva kāmeṣuᅟtv antakaḥ kurute vaśam // △Mahābhārata 12.169.17 taṁ putrapaśusaṁmattaṁᅟvyāsaktamanasaṁ naram |ᅟsuptaṁ vyāghraṁ mahaugho vāᅟmṛtyur ādāya gacchati || ## 049 ▲Pāḷi 49 [4.6] Puppha yathā pi bhamaro pupphaṁᅟvaṇṇagandhaṁ aheṭhayaṁᅟpaḷeti rasam ādāya,ᅟevaṁ gāme munī care. △Patna 127 [8.7] Puṣpa yathā pi bhramaro puṣpāᅟvannagandham aheḍayaṁ |ᅟpraḍeti rasam ādāyaᅟevaṁ ggrāme munī care || △Gāndhārī 292 [18.3] \[Puṣpa] yatha vi bhamaru puṣpaᅟvaṇagana aheḍaïᅟparidi rasam adaïᅟemu gami muṇi cara. △[Udānavarga 18.8](udānavargo#18-8) Puṣpa yathāpi bhramaraḥ puṣpādᅟvarṇagandhāv aheṭhayan |ᅟparaiti rasam ādāyaᅟtathā grāmāṁmuniś caret // △Prātimokṣasūtram (Mā-L), concl. vs 5 yathā hi bhramaro puṇyaṁᅟvarṇagandham aheṭhayaṁ |ᅟparaiti rasam ādāyaᅟevaṁ grāme muniś caret || △Prātimokṣasūtram (Mā), concl. vs 5 yathāhi bhramaro puṣpamᅟvaṇṇagandhagaheṇyaṁ |ᅟparaiti rasam ādāyaᅟevaṁ grāme muniś caret || ## 050 ▲Pāḷi 50 [4.7] Puppha na paresaṁ vilomāni,ᅟna paresaṁ katākataṁ,ᅟattano va avekkheyyaᅟkatāni akatāni ca. △Patna 309 [17.4] Ātta na paresaṁ vilomāniᅟna paresaṁ katā 'kataṁ |ᅟāttanā ye aveccheyāᅟkatāni akatāni ca || △Gāndhārī 271 [16.13] \[Prakiṇakavaga?] na pareṣa vilomaṇiᅟna pareṣa kidakidaᅟatvaṇo i samikṣeaᅟsamaṇi viṣamaṇi ca. △[Udānavarga 18.9](udānavargo#18-9) Puṣpa na pareṣāṁ vilomāniᅟna pareṣāṁ kṛtākṛtam /ᅟātmanas tu samīkṣetaᅟsamāni viṣamāni ca || △Prātimokṣasūtram (Mā-L), concl. vs 6 na pareṣāṁ vilomāniᅟna pareṣāṁ kṛtākṛtaṁ |ᅟātmano tu samīkṣetaᅟkṛtāny akṛtāni ca || △Prātimokṣasūtram (Mā), concl. vs 6 na pareṣāṁ vilomāniᅟna pareṣāṁ kṛtākṛtam |ᅟātmanas tu samīkṣetᅟkṛtānyakṛtāni ca || ## 051 ▲Pāḷi 51 [4.8] Puppha yathā pi ruciraṁ pupphaṁᅟvaṇṇavantaṁ agandhakaṁ,ᅟevaṁ subhāsitā vācāᅟaphalā hoti akubbato. △Patna 125 [8.5] Puṣpa yathā pi ruciraṁ puṣpaṁᅟvannavantaṁ agandhakaṁ |ᅟevaṁ subhāṣitā vācāᅟaphalā hoti akurvvato || △Gāndhārī 290 [18.1] \[Puṣpa] yatha vi ruyida puṣuᅟvaṇamada aganaaᅟemu subhaṣida vayaᅟaphala . . akuvadu. △[Udānavarga 18.6](udānavargo#18-6) Puṣpa yathāpi ruciraṁ puṣpaṁᅟvarṇavat syād agandhavat /ᅟevaṁ subhāṣitā vācāᅟniṣphalāsāv akurvataḥ // ## 052 ▲Pāḷi 52 [4.9] Puppha yathā pi ruciraṁ pupphaṁᅟvaṇṇavantaṁ sagandhakaṁ,ᅟevaṁ subhāsitā vācāᅟsaphalā hoti pakubbato. △Patna 126 [8.6] Puṣpa yathā pi ruciraṁ puṣpaṁᅟvannavantaṁ sagaṁdhakaṁ |ᅟevaṁ subhāṣitā vācāᅟsaphalā hoti kurvvato || △Gāndhārī 291 [18.2] \[Puṣpa] yatha vi ruyida puṣuᅟvaṇamada saganaaᅟemu subhaṣida vayaᅟsaphala bhodi kuvadu. △[Udānavarga 18.7](udānavargo#18-7) Puṣpa yathāpi ruciraṁ puṣpaṁᅟvarṇavat syād sugandhavat /ᅟevaṁ subhāṣitā vācāᅟaphalā bhavati kurvataḥ // ## 053 ▲Pāḷi 53 [4.10] Puppha yathā pi puppharāsimhāᅟkayirā mālāguṇe bahū,ᅟevaṁ jātena maccenaᅟkattabbaṁ kusalaṁ bahuṁ. △Patna 130 [8.10] Puṣpa yathā pi puṣparāśimhāᅟkayirā mālāguṇe bahū |ᅟevaṁ jātena māccenaᅟkātavvaṁ kuśalaṁ bahuṁ | △Gāndhārī 293 [18.4] \[Puṣpa] yada vi puṣparaśisaᅟkuya malaguṇa bahoᅟemu jadeṇa maceṇaᅟkatavi . . . . .. △[Udānavarga 18.10](udānavargo#18-10) Puṣpa yathāpi puṣparāśibhyaḥᅟkuryān mālāguṇāṁ bahūn /ᅟevaṁ jātena martyenaᅟkartavyaṁ kuśalaṁ bahu || ## 054 ▲Pāḷi 54 [4.11] Puppha na pupphagandho paṭivātameti,ᅟna candanaṁ tagaramallikā vā,ᅟsatañ ca gandho paṭivātam eti,ᅟsabbā disā sappuriso pavāyati. △Patna 121 [8.1] Puṣpa na puṣpagandho paṭivātam etiᅟna candanaṁ tagaraṁ vāhlikaṁ vā |ᅟsatān tu gandho paṭivātam etiᅟsabbā diśā sappuruṣo pravāti || △Gāndhārī 295 [18.6] \[Puṣpa] . . . . pradivada vayadiᅟna malia takara canaṇa vaᅟsadaṇa gano pradivada vaeēdiᅟsarva diśa sapuruṣo padaïdi. △[Udānavarga 6.16](udānavargo#6-16) Śīla na puṣpagandhaḥ prativātam etiᅟna vāhnijāt tagarac candanād vā |ᅟsatāṁ tu gandhaḥ prativātam etiᅟsarvā diśaḥ satpuruṣaḥ pravāti || ## 055 ▲Pāḷi 55 [4.12] Puppha candanaṁ tagaraṁ vā pi,ᅟuppalaṁ atha vassikī,ᅟetesaṁ gandhajātānaṁᅟsīlagandho anuttaro. △Patna 122 [8.2] Puṣpa candanaṁ tagaraṁ cāpiᅟuppalaṁ atha vāśśikiṁ |ᅟetesāṁ gandhajātānāṁᅟśīlagandho anuttaro || △Gāndhārī 296 [18.7] \[Puṣpa] . . . . . . ya viᅟ. . . . . . . .ᅟ. . . ganajadaṇaᅟśilagano ivutama. △[Udānavarga 6.17](udānavargo#6-17) Śīla tagarāc candanāc cāpiᅟvārṣikāyās tathotpalāt |ᅟetebhyo gandhajātebhyaḥᅟśīlagandhas tv anuttaraḥ || ## 056 ▲Pāḷi 56 [4.13] Puppha appamatto ayaṁ gandhoᅟyāyaṁ tagaracandanī,ᅟyo ca sīlavataṁ gandhoᅟvāti devesu uttamo. △Patna 123 [8.3] Puṣpa appāmātro ayaṁ gaṁdhoᅟyoyaṁ tagaracandane |ᅟyo tu śīlavatāṁ gandhoᅟvāti devesu uttamo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 6.18](udānavargo#6-18) Śīla alpamātro hy ayaṁ gandhoᅟyo 'yaṁ tagaracandanāt |ᅟyas tu śīlavatāṁ gandhoᅟvāti deveṣv apīha saḥ || ## 057 ▲Pāḷi 57 [4.14] Puppha tesaṁ sampannasīlānaṁᅟappamādavihārinaṁᅟsammad aññāvimuttānaṁ,ᅟmāro maggaṁ na vindati. △Patna 124 [8.4] Puṣpa tesāṁ sampannaśīlānāṁᅟapramādavihāriṇāṁ |ᅟsammadaṁñāvimuttānāṁᅟmāro māggaṁ na viṇḍati || △Gāndhārī 297 [18.8] \[Puṣpa] . . . baṇaśilaṇaᅟapramadavihariṇaᅟsamadañavimutaṇaᅟgadi maro na vinadi. △[Udānavarga 6.19](udānavargo#6-19) Śīla teṣāṁ viśuddhaśīlānāmᅟapramādavihāriṇām /ᅟsamyagājñāvimuktānāṁᅟmāro mārgaṁ na vindati || ## 058 ▲Pāḷi 58 [4.15] Puppha yathā saṅkāradhānasmiṁᅟujjhitasmiṁ mahāpathe,ᅟpadumaṁ tattha jāyethaᅟsucigandhaṁ manoramaṁ. △Patna 135 [8.15] Puṣpa yathā saṁkārakūṭamhiᅟujjhitamhi mahāpathe |ᅟpadumaṁ ubbhidaṁ assaᅟśucigandhaṁ manoramaṁ || △Gāndhārī 303 [18.14] \[Puṣpa] yadha sagaraüḍasaᅟuidasa mahapatheᅟpadumu tatra jaeaᅟsuyigaĵa maṇoramu. △[Udānavarga 18.12](udānavargo#18-12) Puṣpa yathā saṁkārukūṭe tuᅟvyujjhite hi mahāpathe |ᅟpadmaṁ tatra tu jāyetaᅟśucigandhi manoramam // ## 059 ▲Pāḷi 59 [4.16] Puppha evaṁ saṅkārabhūtesuᅟandhabhūte puthujjane,ᅟatirocati paññāyaᅟsammāsambuddhasāvako. △Patna 136 [8.16] Puṣpa evaṁ saṁkārabhūtesuᅟandhabhūte pṛthujjane |ᅟatirocanti praṁñāyaᅟsaṁmāsabuddhasāvakā || △Gāndhārī 304 [18.15] \[Puṣpa] emu saghasadhamaüᅟaĵahodi prudhijaṇeᅟabhiroyadi prañarēᅟsamesabudhaṣavaka. △[Udānavarga 18.13](udānavargo#18-13) Puṣpa evaṁ saṁkārabhūte 'sminnᅟandhabhūte pṛthagjane /ᅟprajñayā vyatirocanteᅟsamyaksaṁbuddhaśrāvakāḥ // # 5Bāla ## 060 ▲Pāḷi 60 [5.1] Bāla dīghā jāgarato ratti,ᅟdīghaṁ santassa yojanaṁ,ᅟdīgho bālānaṁ saṁsāroᅟsaddhammaṁ avijānataṁ. △Patna 185 [11.12] Bāla drīghā assupato rātrīᅟdrīghaṁ śāntassa yojanaṁ |ᅟdrīgho bālānā saṁsāroᅟsaddhaṁmam avijānatāṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 1.19](udānavargo#1-19) Anitya dīrghā jāgarato rātrirᅟdīrghaṁ śrāntasya yojanam /ᅟdīrgho bālasya saṁsāraḥᅟsaddharmam avijānataḥ // △Mahā-karmavibhaṅga XVI dīrghā jāgarato rātrir,ᅟdīrghaṁ śrāntasya yojanam,ᅟdīrgho bālasya saṁsāraḥᅟsaddharmam avijānataḥ. ## 061 ▲Pāḷi 61 [5.2] Bāla carañ ce nādhigaccheyyaᅟseyyaṁ sadisam attano,ᅟekacariyaṁ daḷhaṁ kayirā,ᅟnatthi bāle sahāyatā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 14.15](udānavargo#14-15) Droha caraṁś ca nādhigacchetaᅟsahāyaṁ tulyam ātmanaḥ /ᅟekacaryāṁ dṛḍhaṁ kuryānᅟnāsti bāle sahāyatā || △Kośāmbakavastu II 185 caraṁś cen nādigacchetaᅟśreyaḥ sadṛśam ātmanaḥ |ᅟekacaryāṁ dṛḍhāṁ kuryān≈ᅟ≈nāsti bāle sahāyatā || ## 062 ▲Pāḷi 62 [5.3] Bāla puttā matthi dhanam matthiᅟiti bālo vihaññati,ᅟattā hi attano natthiᅟkuto puttā, kuto dhanaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 1.20](udānavargo#1-20) Anitya putro me 'sti dhanaṁ me 'stītyᅟevaṁ bālo vihanyate /ᅟātmaiva hy ātmano nāstiᅟkasya putraḥ kuto dhanam || ## 063 ▲Pāḷi 63 [5.4] Bāla yo bālo maññati bālyaṁ,ᅟpaṇḍito vā pi tena so,ᅟbālo ca paṇḍitamānīᅟsa ve bālo ti vuccati. △Patna 184 [11.11] Bāla yo bālo bālamānīᅟpaṇḍito cāpi tattha so |ᅟbālo tu paṇḍitamānīᅟsa ve bālo ti vuccati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 25.22](udānavargo#25-22) Mitra yo jānīyād ahaṁ bālaᅟiti bālaḥ sa paṇḍitaḥ |ᅟbālaḥ paṇḍitamānī tuᅟbāla eva nirucyate // △Divyāvadāna pg. 490 yo bālo bālabhāvenaᅟpaṇḍitas tatra tena saḥ |ᅟbālaḥ paṇḍitamānī tuᅟsa vai bāla ihocyate || ## 064 ▲Pāḷi 64 [5.5] Bāla yāvajīvam pi ce bāloᅟpaṇḍitaṁ payirupāsatiᅟna so dhammaṁ vijānāti,ᅟdabbī sūparasaṁ yathā. △Patna 191 [11.18] Bāla yāvaj jīvaṁ pi ce bāloᅟpaṇḍite payirupāsati |ᅟneva dhammaṁ vijānātiᅟdravvī sūparasān iva || △Gāndhārī 233 [14.10] \[Paṇida] yavajiva bi ya baluᅟpaṇida payuvasadiᅟneva dhamu viaṇadiᅟpraña hisa na vijadi. △[Udānavarga 25.13](udānavargo#25-13) Mitra yāvajjīvaṁ pi ced bālaḥᅟpaṇḍitāṁ paryupāsate /ᅟna sa dharmaṁ vijānātiᅟdarvī sūparasān iva // △Mahābhārata 10.5.2 ciraṁ hy api jaḍaḥ śūraḥᅟpaṇḍitaṁ paryupāsya ha |ᅟna sa dharmān vijānātiᅟdarvī sūparasān iva ## 065 ▲Pāḷi 65 [5.6] Bāla muhuttam api ce viññūᅟpaṇḍitaṁ payirupāsatiᅟkhippaṁ dhammaṁ vijānāti,ᅟjivhā sūparasaṁ yathā. △Patna 192 [11.19] Bāla muhuttam api ce praṁñoᅟpaṇḍite payirupāsati |ᅟkhipraṁ dhammaṁ vijānātiᅟjivhā sūparasān iva || △Gāndhārī 234 [14.11] \[Paṇida] muhuta bi ya viñuᅟpaṇada payuvasadiᅟso du dhamu viaṇadiᅟpraña hisa tadovia. △[Udānavarga 25.14](udānavargo#25-14) Mitra muhūrtam api saprajñaḥᅟpaṇḍitāṁ paryupāsate /ᅟsa vai dharmaṁ vijānātiᅟjihvā sūparasān iva // △Mahābhārata 10.5.2 muhūrtam api taṁ prājñaḥᅟpaṇḍitaṁ paryupāsya ha |ᅟkṣipraṁ dharmān vijānātiᅟjihvā sūparasān iva || ## 066 ▲Pāḷi 66 [5.7] Bāla caranti bālā dummedhāᅟamitteneva attanā,ᅟkarontā pāpakaṁ kammaṁᅟyaṁ hoti kaṭukapphalaṁ. △Patna 174 [11.1] Bāla caranti bālā dummedhāᅟamitteṇa r iva āttanā |ᅟkarontā pāpakaṁ kammaṁᅟyaṁ hoti kaṭukapphalaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.13](udānavargo#9-13) Karma caranti bālā duṣprajñāᅟhy amitrair iva cātmabhiḥ /ᅟkurvantaḥ pāpakaṁ karmaᅟyad bhavati kaṭukaṁ phalaṁ //ᅟEkottarāgama-Fragmente 18.333ᅟtasmāt kāyena vācā caᅟmanasā cāpy asaṁvṛtāḥ |ᅟkurvanti pāpakaṁ karmaᅟyad bhavati kaṭukodayaṁ || ## 067 ▲Pāḷi 67 [5.8] Bāla na taṁ kammaṁ kataṁ sādhuᅟyaṁ katvā anutappati,ᅟyassa assumukho rodaṁᅟvipākaṁ paṭisevati. △Patna 175 [11.2] Bāla kathañ ca taṁ kare kaṁmaṁᅟyaṁ kattā anutappati |ᅟyassa aṁśumukho rodaṁᅟvipākaṁ paṭisevati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.14](udānavargo#9-14) Karma na tat karma kṛtaṁ sādhuᅟyat kṛtvā hy anutapyate |ᅟrudann aśrumukho yasyaᅟvipākaṁ pratiṣevate //ᅟEkottarāgama-Fragmente 18.334ᅟna tat karma kṛtaṁ sādhuᅟkṛtvā yad anutapyate |ᅟrudann aśrumukho yasyaᅟvipākaṁ pratisevate || ## 068 ▲Pāḷi 68 [5.9] Bāla tañ ca kammaṁ kataṁ sādhuᅟyaṁ katvā nānutappati,ᅟyassa patīto sumanoᅟvipākaṁ paṭisevati. △Patna 176 [11.3] Bāla taṁ ca kaṁmaṁ kataṁ sādhuᅟyaṁ kattā nānutappati |ᅟyassa pratīto sumanoᅟvipākaṁ paṭisevati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.15](udānavargo#9-15) Karma tat tu karma kṛtaṁ sādhuᅟyat kṛtvā nānutapyate |ᅟyasya pratītaḥ sumanāᅟvipākaṁ pratiṣevate //ᅟEkottarāgama-Fragmente 18.335ᅟtatra karma kṛtaṁ sādhuᅟkṛtvā yan nānutapyate |ᅟyasya pratītaḥ sumanāᅟvipākaṁ pratisevate || ## 069 ▲Pāḷi 69 [5.10] Bāla madhuvā maññati bālo,ᅟyāva pāpaṁ na paccati,ᅟyadā ca paccati pāpaṁ,ᅟatha (bālo) dukkhaṁ nigacchati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.18](udānavargo#28-18) Pāpa madhuvad manyate bāloᅟyāvat pāpaṁ na pacyate /ᅟyadā tu pacyate pāpamᅟatha duḥkhaṁ nigacchati // ## 070 ▲Pāḷi 70 [5.11] Bāla māse māse kusaggenaᅟbālo bhuñjetha bhojanaṁ,ᅟna so saṅkhātadhammānaṁᅟkalaṁ agghati soḷasiṁ. △Patna 388 [21.13] Sahasra māse māse kuśāggreṇaᅟbālo bhuñjeya bhojanaṁ |ᅟna taṁ saṁghe prasādassaᅟkalām agghati ṣoḍaśiṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 24.17](udānavargo#24-17) Peyāla māse māse kuśāgreṇaᅟyo hi bhuñjīta bhojanam /ᅟna tad buddhe prasādasyaᅟkalām arghati ṣoḍaśīm // △Mahāvastu iii. pg. 435 Sahasra māse māse kuśāgreṇaᅟbālo bhuṁjeya bhojanaṁ |ᅟna so buddhe prasādasyaᅟkalām arghati ṣoḍaśīṁ ||ᅟIsibhāsiyāiṁ 41.13ᅟmāse māse ya jo bāloᅟkusaggeṇa āhārae |ᅟ-a se sukkhāya dhammassaᅟagghatī satimaṁ kalaṁ ||ᅟUttarādhyayanasūtraṁ 9.44ᅟmāse māse tu jo bāloᅟkusaggeṇaṁ tu bhuṁjae |ᅟṇa so suyakkhāya dhammassaᅟkalaṁ agghai solasiṁ || ## 071 ▲Pāḷi 71 [5.12] Bāla na hi pāpaṁ kataṁ kammaṁᅟsajju khīraṁ va muccati,ᅟḍahantaṁ bālam anvetiᅟbhasmacchanno va pāvako. △Patna 107 [7.12] Kalyāṇī na hi pāpakaṁ kataṁ kammaṁᅟsajjaṁ chīraṁ va mucchati |ᅟdahantaṁ bālam annetiᅟbhassachanno va pāpako || △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.17](udānavargo#9-17) Karma na hi pāpakṛtaṁ karmaᅟsadyaḥ kṣīram iva mūrchati |ᅟdahantad bālam anvetiᅟbhasmācchanna ivānalaḥ // ## 072 ▲Pāḷi 72 [5.13] Bāla yāvad eva anatthāyaᅟñattaṁ bālassa jāyati,ᅟhanti bālassa sukkaṁsaṁᅟmuddham assa vipātayaṁ. △Patna 177 [11.4] Bāla yāvad eva anatthāyaᅟñāttaṁ bālassa jāyati |ᅟhanti bālassa śukrāṅggaṁᅟmuddham assa nipātaye || △Gāndhārī ᅟNOT FOUND △[Udānavarga 13.2](udānavargo#13-2) Satkāra yāvad eva hy anarthāyaᅟjñāto bhavati bāliśaḥ /ᅟhanti bālasya śuklāṁśaṁᅟmūrdhānaṁ cāsya pātayet || ## 073 ▲Pāḷi 73 [5.14] Bāla asataṁ bhāvanam iccheyya,ᅟpurekkhārañ ca bhikkhusu,ᅟāvāsesu ca issariyaṁ,ᅟpūjā parakulesu ca. △Patna 178 [11.5] Bāla asatāṁ bhāvanam icchantiᅟpurekkhārañ ca bhikkhusu |ᅟāvāsesu ca essariyaṁᅟpūjāṁ parakulesu ca || △Gāndhārī ᅟNOT FOUND △[Udānavarga 13.3](udānavargo#13-3) Satkāra asanto lābham icchantiᅟsatkāraṁ caiva bhikṣuṣu /ᅟāvāseṣu ca mātsaryaṁᅟpūjāṁ parakuleṣu ca || ## 074 ▲Pāḷi 74 [5.15] Bāla mameva kata’ maññantuᅟgihī pabbajitā ubho,ᅟmameva ativasā assuᅟkiccākiccesu kismici,ᅟiti bālassa saṅkappoᅟicchā māno ca vaḍḍhati. △Patna 179-180 [11.6-7] Bāla mameva katamannentuᅟgṛhī pravrajitā ca ye |ᅟna me pratibalā assaᅟkiccā 'kiccesu kesuci ||ᅟiti bālassa saṁkappoᅟicchāmāno ca vaddhati |ᅟaṁñā hi lābhopaniśāᅟaṁñā nibbāṇagāminī || △Gāndhārī ᅟNOT FOUND △[Udānavarga 13.4](udānavargo#13-4) -5 Satkāra mām eva nityaṁ jānīyurᅟgṛhī pravrajitas tathā |ᅟmama prativaśāś ca syuḥᅟkṛtyākṛtyeṣu keṣu cit //ᅟiti bālasya saṁkalpāᅟicchāmānābhivardhakāḥ /ᅟanyā hi lābhopaniṣadᅟanyā nirvāṇagāminī // ## 075 ▲Pāḷi 75 [5.16] Bāla aññā hi lābhūpanisā,ᅟaññā nibbānagāminī,ᅟevam etaṁ abhiññāyaᅟbhikkhu buddhassa sāvakoᅟsakkāraṁ nābhinandeyya,ᅟvivekam anubrūhaye. △Patna 180-1 [11.7] Bāla iti bālassa saṁkappoᅟicchāmāno ca vaddhati |ᅟaṁñā hi lābhopaniśāᅟaṁñā nibbāṇagāminī ||ᅟevam etaṁ yathābhūtaṁᅟpaśśaṁ buddhassa sāvako |ᅟsakkāraṁ nābhinandeyāᅟvivekam anubrūhaye || △Gāndhārī ᅟNOT FOUND △[Udānavarga 13.5](udānavargo#13-5) -6 Satkāra iti bālasya saṁkalpāᅟicchāmānābhivardhakāḥ /ᅟanyā hi lābhopaniṣadᅟanyā nirvāṇagāminī //ᅟetaj jñātvā yathābhūtaṁᅟbuddhānāṁ śrāvakaḥ sadā |ᅟsatkāraṁ nābhinandetaᅟvivekaṁ anubṛṁhayet || # 6Paṇḍita ## 076 ▲Pāḷi 76 [6.1] Paṇḍita nidhīnaṁ va pavattāraṁᅟyaṁ passe vajjadassinaṁ,ᅟniggayhavādiṁ medhāviṁᅟtādisaṁ paṇḍitaṁ bhaje,ᅟtādisaṁ bhajamānassaᅟseyyo hoti na pāpiyo. △Patna 206 [12.12] Attha nidhino va pravattāraṁᅟyaṁ paśśe vajjadaṁśinaṁ |ᅟnigṛhyavādiṁ medhāvīṁᅟtārisaṁ puruṣaṁ bhaje |ᅟtārisaṁ bhajamānassaᅟśreyo hoti na pāpiyo || △Gāndhārī 231 [14.8] \[Paṇida] nisedara pravataraᅟyo paśi vajidaśaṇaᅟnigiśavadi medhaviᅟtadiśa paṇada bhayiᅟtadi bhayamaṇaṇaᅟṣeho bhodi na paviu. △[Udānavarga 28.7](udānavargo#28-7) Pāpa niṣeddhāraṁ pravaktāraṁᅟyaj jāned vadyadarśinam /ᅟnigṛhyavādinaṁ dhīraṁᅟtādṛśaṁ satataṁ bhajet /ᅟtādṛśaṁ bhajamānasyaᅟśreyo bhavati na pāpakam // ## 077 ▲Pāḷi 77 [6.2] Paṇḍita ovadeyyānusāseyya,ᅟasabbhā ca nivāraye,ᅟsataṁ hi so piyo hoti,ᅟasataṁ hoti appiyo. △Patna 207 [12.13] Attha ovadeyā anuśāseyāᅟasabbhāto nivāraye |ᅟsatāṁ hetaṁ priyaṁ hotiᅟasatāṁ hoti apriyaṁ || △Gāndhārī 230 [14.7] \[Paṇida] anuśaśadi ovadadiᅟasabhe hi navaraïᅟpaṇidaṇa prio bhodiᅟbalaṇa bhodi aprio. △[Udānavarga 5.26](udānavargo#5-26) Priya avavadetānuśāsītaᅟcāsabhyāc ca nivārayet /ᅟasatāṁ na priyo bhavatiᅟsatāṁ bhavati tu priyaḥ // ## 078 ▲Pāḷi 78 [6.3] Paṇḍita na bhaje pāpake mitte,ᅟna bhaje purisādhame,ᅟbhajetha mitte kalyāṇe,ᅟbhajetha purisuttame. △Patna 205 [12.11] Attha na bhajetha pāpake mitreᅟna bhajetha puruṣā 'dhame |ᅟbhajetha praṁñe medhāvīᅟbhajetha puruṣottame |ᅟtārise bhajamānassaᅟśreyo hoti na pāpiyo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 25.3](udānavargo#25-3) Mitra na bhajet pāpakaṁ mitraṁᅟna bhajet puruṣādhamam /ᅟbhajeta mitraṁ kalyāṇaṁᅟbhajed uttamapūruṣam // ## 079 ▲Pāḷi 79 [6.4] Paṇḍita dhammapīti sukhaṁ seti,ᅟvippasannena cetasā,ᅟariyappavedite dhammeᅟsadā ramati paṇḍito. △Patna 348 [19.7] Citta dhammaprītirasaṁ pāttāᅟviprasannena cetasā |ᅟayirapravedite dhammeᅟsadā ramati paṇḍito || △Gāndhārī 224 [14.1] \[Paṇida] dhamapridi suhu śayadiᅟviprasaneṇa cedasoᅟariapravedidi dharmiᅟsada ramadi paṇidu. △[Udānavarga 30.13](udānavargo#30-13) Sukha dharmaprītiḥ sukhaṁ śeteᅟviprasannena cetasā |ᅟāryapravedite dharmeᅟramate paṇḍitaḥ smṛtaḥ // ## 080 ▲Pāḷi 80 [6.5] Paṇḍita udakaṁ hi nayanti nettikā,ᅟusukārā namayanti tejanaṁ,ᅟdāruṁ namayanti tacchakā,ᅟattānaṁ damayanti paṇḍitā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 17.10](udānavargo#17-10) Udaka udakena nijanti nejakāᅟiṣukārā namayanti tejasā |ᅟdāruṁ namayanti takṣakāᅟhy ātmānaṁ damayanti paṇḍitāḥ // ## 081 ▲Pāḷi 81 [6.6] Paṇḍita selo yathā ekaghanoᅟvātena na samīrati,ᅟevaṁ nindāpasaṁsāsuᅟna samiñjanti paṇḍitā. △Patna 93 [6.10] Śoka śelo yathā ekaghanoᅟvātena na samīrati |ᅟevaṁ nindāpraśaṁsāsuᅟna samīranti paṇḍitā || △Gāndhārī 239 [14.16] \[Paṇida] śelu yadha ekakhaṇoᅟvadeṇa na sabhijadiᅟemu ninapraśaaṣuᅟna sammijadi paṇida. △[Udānavarga 29.49](udānavargo#29-49) Yuga śailo yathāpy ekaghanoᅟvāyunā na prakampyate |ᅟevaṁ nindāpraśaṁsābhirᅟna kampyante hi paṇḍitāḥ // ## 082 ▲Pāḷi 82 [6.7] Paṇḍita yathā pi rahado gambhīroᅟvippasanno anāvilo,ᅟevaṁ dhammāni sutvānaᅟvippasīdanti paṇḍitā. △Patna 275 [15.15] Āsava yathā hrado 'ssa gaṁbhīroᅟviprasanno anāvilo |ᅟevaṁ dhaṁmāṇi sottānaᅟviprasīdaṁti paṇḍitā || △Gāndhārī 225 [14.2] \[Paṇida] yatha vi rada gammiroᅟviprasano aṇaviloᅟemu dhamu ṣuṇitvaṇaᅟviprasidadi paṇida. △[Udānavarga 17.11](udānavargo#17-11) Udaka yathā hradaḥ sugambhīroᅟviprasanno hy anāvilaḥ /ᅟevaṁ śrutvā hi saddharmaṁᅟviprasīdanti paṇḍitāḥ |/ ## 083 ▲Pāḷi 83 [6.8] Paṇḍita sabbattha ve sappurisā vajanti,ᅟna kāmakāmā lapayanti santo,ᅟsukhena phuṭṭhā atha vā dukhena,ᅟnoccāvacaṁ paṇḍitā dassayanti. △Patna 80 [5.16] Attha sabbattha ve sappuruṣā bhavantiᅟna kāmakāmā lapayanti santo |ᅟsukhena phuṭṭhā uttavā dukhenaᅟnoccāvacaṁ sappuruṣā karonti || △Gāndhārī 226 [14.3] \[Paṇida] sarvatra ya sapuruṣa vivediᅟna kamakama lavayadi dhiraᅟsuheṇa phuṭha adhava duheṇaᅟna ucavaya paṇida daśayadi. △[Udānavarga 30.52](udānavargo#30-52) Sukha sāpatrapāḥ satpuruṣā bhavantiᅟna kāmahetor lapayanti santaḥ /ᅟspṛṣṭā hi duḥkena tathā sukhenaᅟnoccāvacāḥ satpuruṣā bhavanti // ## 084 ▲Pāḷi 84 [6.9] Paṇḍita na attahetu na parassa hetu,ᅟna puttam icche na dhanaṁ na raṭṭhaṁ,ᅟna iccheyya adhammena samiddhim attano,ᅟsa sīlavā paññavā dhammiko siyā. △Patna 326 [17.21] Ātta nevāttaheto na parassa hetoᅟna saggam icche na dhanaṁ na rāṣṭaṁ |ᅟnecche adhammeṇa samṛddhim āttanoᅟso śīlavā praṁñavā dhāṁmiko siyā || △Gāndhārī 324 [20.3] \[Śilavaga?] yo natvahedu na parasa heduᅟpavaṇi kamaṇi samayareaᅟna ichi a . . samidhi atvaṇoᅟso śilava paṇidu dhamio sia. △Udānavarga ᅟNOT FOUND ## 085 ▲Pāḷi 85 [6.10] Paṇḍita appakā te manussesuᅟye janā pāragāmino,ᅟathāyaṁ itarā pajāᅟtīram evānudhāvati. △Patna 261 [15.1] Āsava appakā te manuṣyesuᅟye janā pāragāmino |ᅟathāyam itarā prajāᅟtīram evānudhāvati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.33](udānavargo#29-33) Yuga alpakās te manuṣyeṣuᅟye janāḥ pāragāminaḥ /ᅟatheyam itarāḥ prajāsᅟtīram evānudhāvati // ## 086 ▲Pāḷi 86 [6.11] Paṇḍita ye ca kho sammad akkhāteᅟdhamme dhammānuvattinoᅟte janā pāram essanti,ᅟmaccudheyyaṁ suduttaraṁ. △Patna 262 [15.2] Āsava ye ca kho saṁmadākkhāteᅟdhamme dhaṁmānuvattino |ᅟte janā pāraṁ ehiṁtiᅟmaccudheyaṁ suduttaraṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.34](udānavargo#29-34) Yuga ye tarhi samyag ākhyāteᅟdharme dharmānudarśinaḥ /ᅟte janāḥ pāram eṣyantiᅟmṛtyudheyasya sarvaśaḥ // ## 087 ▲Pāḷi 87 [6.12] Paṇḍita kaṇhaṁ dhammaṁ vippahāyaᅟsukkaṁ bhāvetha paṇḍito,ᅟokā anokaṁ āgammaᅟviveke yattha dūramaṁ. △Patna 263 [15.3] Āsava kihne dhamme viprahāyaᅟśukre bhāvetha paṇḍitā |ᅟokā anokam āgaṁmaᅟviveko yattha dūramaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.14](udānavargo#16-14) Prakirṇaka kṛṣnāṁ dharmāṁ viprahāyaᅟśuklāṁ bhāvayata bhikṣavaḥ /ᅟokād anokam āgamyaᅟvivekam anubṛṁhayet /ᅟtatra cābhirametāryoᅟhitvā kāmān akiñcanaḥ // ## 088 ▲Pāḷi 88 [6.13] Paṇḍita tatrābhiratim iccheyyaᅟhitvā kāme akiñcano,ᅟpariyodapeyya attānaṁᅟcittaklesehi paṇḍito. △Patna 264 [15.4] Āsava tatthābhiratim eṣāṇāᅟhettā kāme akiṁcanā |ᅟpariyodametha āttānaṁᅟcittaṁ kileśehi sabbaśo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.14](udānavargo#16-14) Prakirṇaka kṛṣnāṁ dharmāṁ viprahāyaᅟśuklāṁ bhāvayata bhikṣavaḥ /ᅟokād anokam āgamyaᅟvivekam anubṛṁhayet /ᅟtatra cābhirametāryoᅟhitvā kāmān akiñcanaḥ // ## 089 ▲Pāḷi 89 [6.14] Paṇḍita yesaṁ sambodhi aṅgesuᅟsammā cittaṁ subhāvitaṁ,ᅟādānapaṭinissaggeᅟanupādāya ye ratā,ᅟkhīṇāsavā jutimantoᅟte loke parinibbutā. △Patna 265 [15.5] Āsava yassa saṁbodhiaṁgehiᅟsamaṁ cittaṁ subhāvitaṁ |ᅟāttānapaṭinissaggeᅟanupādāya ye ratā |ᅟkhīṇāsavā jutīmantoᅟte loke parinivvṛtā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.39](udānavargo#31-39) Citta saṁbodhyaṅgeṣu yeṣāṁs tuᅟsamyak cittaṁ subhāvitam |ᅟādānaṁ pratiniḥsṛjyaᅟcānupādāyam āśritāḥ /ᅟkṣīṇāsravā vāntadoṣāsᅟte loke parinirvṛtāḥ // # 7Arahanta ## 090 ▲Pāḷi 90 [7.1] Arahanta gataddhino visokassaᅟvippamuttassa sabbadhi,ᅟsabbaganthappahīnassaᅟpariḷāho na vijjati. △Patna 86 [6.3] Śoka gataddhuno viśokassaᅟvipramuttassa sabbahiṁ |ᅟsabbaggrantaprahīṇassaᅟparidāhā na vijjati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.35](udānavargo#29-35) Yuga gatādhvano viśokasyaᅟvipramuktasya tāyinaḥ /ᅟsarvagranthaprahīṇasyaᅟparidāgho na vidyate // ## 091 ▲Pāḷi 91 [7.2] Arahanta uyyuñjanti satīmanto,ᅟna nikete ramanti te,ᅟhaṁsā va pallalaṁ hitvāᅟokam okaṁ jahanti te. △Patna 231 [13.16] Śaraṇa ujjujjanti satīmantoᅟna nikete ramaṁti te |ᅟhaṁsā va pallaraṁ hettāᅟokam okaṁ jahaṁti te || △Gāndhārī ᅟNOT FOUND △[Udānavarga 17.1](udānavargo#17-1) Udaka smṛtimantaḥ prayujyanteᅟna nikete ramanti te /ᅟhaṁsavat palvalaṁ hitvāᅟy okam oghaṁ jahante te // ## 092 ▲Pāḷi 92 [7.3] Arahanta yesaṁ sannicayo natthi,ᅟye pariññātabhojanā,ᅟsuññato animitto caᅟvimokkho yesa’ gocaro,ᅟākāse va sakuntānaṁᅟgati tesaṁ durannayā. △Patna 87 [6.4] Śoka yesāṁ sannicayo nāstiᅟye pariñātabhojanā |ᅟākāśe va śakuntānāṁᅟpadaṁ tesāṁ durannayaṁ || △Patna 270 [15.10] Āsava yesā 'savā parikkhīṇāᅟāhāre ca aniśśitā |ᅟśuṁñatā ānimitto caᅟvimogho yesa gocaro |ᅟākāśe va śakuntānāṁᅟpadaṁ tesaṁ durannayaṁ | △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.26](udānavargo#29-26) Yuga yeṣāṁ saṁnicayo nāstiᅟye parijñātabhojanāḥ /ᅟśunyatā cānimittaṁ caᅟvivekaś caiva gocaraḥ /ᅟākāśaiva śakuntānāṁᅟgatis teṣāṁ duranvayā // ## 093 ▲Pāḷi 93 [7.4] Arahanta yassāsavā parikkhīṇāᅟāhāre ca anissito,ᅟsuññato animitto caᅟvimokkho yassa gocaro,ᅟākāse va sakuntānaṁᅟpadaṁ tassa durannayaṁ △Patna 270 [15.10] Āsava yesā 'savā parikkhīṇāᅟāhāre ca aniśśitā |ᅟśuṁñatā ānimitto caᅟvimogho yesa gocaro |ᅟākāśe va śakuntānāṁᅟpadaṁ tesaṁ durannayaṁ | △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.29](udānavargo#29-29) Yuga yeṣāṁ bhavaḥ parikṣīnoᅟhy aparāntaṁ ca nāśritāḥ /ᅟśunyatā cānimittaṁ caᅟvivekaś caiva gocaraḥ|ᅟākāśaiva śakuntānāṁᅟpadaṁ teṣāṁ duranvayam // ## 094 ▲Pāḷi 94 [7.5] Arahanta yassindriyāni samathaṁ gatāni,ᅟassā yathā sārathinā sudantā,ᅟpahīnamānassa anāsavassa,ᅟdevā pi tassa pihayanti tādino. △Patna 89 [6.6] Śoka yassendriyāṇi samataṁ gatāniᅟaśśā yathā sārathinā sudāntā |ᅟprahīṇamānassa anāsavassaᅟdevā pi tassa prihayanti tāyino || △Gāndhārī ᅟNOT FOUND △[Udānavarga 19.3](udānavargo#19-3) Aśva yasyendriyāṇi samatāṁ gatāniᅟaśvo yathā sārathinā sudāntaḥ /ᅟprahīṇadoṣāya nirāsravāyaᅟdevāpi tasmai spṛhayanti nityam // ## 095 ▲Pāḷi 95 [7.6] Arahanta paṭhavisamo no virujjhati,ᅟindakhīlūpamo tādi subbato,ᅟrahado va apetakaddamo,ᅟsaṁsārā na bhavanti tādino. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 096 ▲Pāḷi 96 [7.7] Arahanta santaṁ tassa manaṁ hoti,ᅟsantā vācā ca kamma ca,ᅟsammad aññāvimuttassa,ᅟupasantassa tādino. △Patna 88 [6.5] Śoka śānto tassa mano hotiᅟśāntā vācā ca kaṁmu ca |ᅟsaṁmadaṁñāvimuttassaᅟupaśāntassa tāyino || △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.45](udānavargo#31-45) Citta śāntam asya mano bhavatiᅟśāntā vāk kāyakarma ca |ᅟsamyagājñāvimuktasyaᅟhy upaśāntasya bhikṣuṇaḥ // ## 097 ▲Pāḷi 97 [7.8] Arahanta assaddho akataññū caᅟsandhicchedo ca yo naro,ᅟhatāvakāso vantāsoᅟsa ve uttamaporiso. △Patna 333 [18.7] Dadantī aśraddho akataṁñū caᅟsaṁdhicchedo ca yo naro |ᅟhatāvakāśo vāntāśoᅟsa ve uttimaporuṣo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.23](udānavargo#29-23) Yuga aśraddhaś cākṛtajñaś caᅟsaṁdhicchettā ca yo naraḥ /ᅟhatāvakāśo vāntāśaḥᅟsa vai tūttamapūruṣaḥ // ## 098 ▲Pāḷi 98 [7.9] Arahanta gāme vā yadi vāraññe,ᅟninne vā yadi vā thale,ᅟyattharahanto viharantiᅟtaṁ bhūmiṁ rāmaṇeyyakaṁ. △Patna 245 [14.7] Khānti aranne yadi vā ggrāmeᅟninne vā yadi vā thale |ᅟyattha arahanto viharaṁtiᅟtaṁ bhomaṁ rāmaṇīyakaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.18](udānavargo#29-18) Yuga grāme vā yadi vāraṇyeᅟnimne vā yadi vā sthale |ᅟyatrārhanto viharantiᅟte deśā ramaṇīyakāḥ // ## 099 ▲Pāḷi 99 [7.10] Arahanta ramaṇīyāni araññāni,ᅟyattha na ramatī jano,ᅟvītarāgā ramissanti,ᅟna te kāmagavesino. △Patna 155 [9.19] Tahna ramaṇīyaṁ vatā 'raṇṇaṁᅟyamhiṁ na ramate jano |ᅟvītarāgāttha raṁsantiᅟnāṁñe kāmagaveṣiṇo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.17](udānavargo#29-17) Yuga ramaṇīyāny araṇyāniᅟna cātra ramate janaḥ /ᅟvītarāgātra raṁsyanteᅟna tu kāmagaveṣiṇaḥ // # 8Sahassa ## 100 ▲Pāḷi 100 [8.1] Sahassa sahassam api ce vācāᅟanatthapadasaṁhitā,ᅟekaṁ atthapadaṁ seyyoᅟyaṁ sutvā upasammati. △Patna 376 [21.1] Sahasra sahasram api ce vācāᅟanatthapadasāhitā |ᅟekaṁ atthapadaṁ śreyoᅟyaṁ śottā upaśāṁmati || △Gāndhārī 306 [19.2] \[Sahasa] sahasa bi ya vayaṇaᅟaṇathapadasahidaᅟeka vayapada ṣevhaᅟya ṣutva uvaśamadi. △[Udānavarga 24.1](udānavargo#24-1) Peyāla yac ca gāthāśataṁ bhāṣedᅟanarthapadasaṁhitam /ᅟekam arthapadaṁ śreyoᅟyac chrutvā hy upaśāmyati || △Mahāvastu iii. pg. 434 Sahasra sahasram api vācānāṁᅟanarthapadasaṁhitā |ᅟekā arthavatī śreyāᅟyāṁ śrutvā upaśāmyati || ## 101 ▲Pāḷi 101 [8.2] Sahassa sahassam api ce gāthāᅟanatthapadasaṁhitā,ᅟekaṁ gāthāpadaṁ seyyoᅟyaṁ sutvā upasammati. △Patna ᅟNOT FOUND △Gāndhārī 308 [19.4] \[Sahasa] . hasa bi ya gadhaṇaᅟaṇathapadasahidaᅟeka gadhapada ṣehoᅟya ṣutva uvaśamadi. △Udānavarga ᅟNOT FOUND △Mahāvastu iii. pg. 434 Sahasra sahasram api gāthānāmᅟanarthapadasaṁhitā |ᅟekā arthavatī śreyāᅟyāṁ śrutvā upaśāmyati || ## 102 ▲Pāḷi 102 [8.3] Sahassa yo ce gāthāsataṁ bhāseᅟanatthapadasaṁhitāᅟekaṁ dhammapadaṁ seyyoᅟyaṁ sutvā upasammati. △Patna 377 [21.2] Sahasra yo ca gāthāśataṁ bhāṣeᅟanatthapadasāhitaṁ |ᅟekaṁ dhamapadaṁ śreyoᅟyaṁ śottā upaśāṁmati || △Gāndhārī 309 [19.5] \[Sahasa] yo ja gadhaśada bhaṣiᅟaṇathapadasahidaᅟeka gadhapada ṣebhaᅟya ṣutva uvaśamadi. △[Udānavarga 24.2](udānavargo#24-2) Peyāla yac ca gāthāśataṁ bhāṣedᅟadharmapadasaṁhitam /ᅟekaṁ dharmapadaṁ śreyoᅟyac chrutvā hy upaśāmyati // ## 103 ▲Pāḷi 103 [8.4] Sahassa yo sahassaṁ sahassenaᅟsaṅgāme mānuse jine,ᅟekañ ca jeyya attānaṁᅟsa ve saṅgāmajuttamo. △Patna 378 [21.3] Sahasra yo sahasraṁ sahasrāṇāṁᅟsaṁggrāme mānuṣe jine |ᅟekaṁ ca paṁñam āttānaṁᅟsa ve saṁggrāmamuttamo || △Gāndhārī 305 [19.1] \[Sahasa] yo sahasa sahasaṇiᅟsaǵami maṇuṣa jiṇiᅟeka ji jiṇi atvaṇaᅟso ho sagamu utamu. △[Udānavarga 23.3](udānavargo#23-3) Ātma yaḥ sahasraṁ sahasrāṇāṁᅟsaṁgrāme dviṣatāṁ jayet /ᅟyaś cātmānaṁ jayed ekaṁᅟsaṁgrāmo durjayaḥ sa vai |/ △Mahāvastu iii. pg. 434 Sahasra yo śatāni sahasrāṇāṁᅟsaṁgrāme manujā jaye |ᅟyo caikaṁ jaye ātmānaṁᅟsa vai saṁgrāmajit varaḥ ||ᅟUttarādhyayanasūtraṁ 9.34ᅟjo sahassaṁ sahassāṇaṁᅟsaṁgāme dujjae jiṇe |ᅟegaṁ jiṇejja appāṇaṁᅟesa se paramo jao || ## 104 ▲Pāḷi 104 [8.5] Sahassa attā have jitaṁ seyyoᅟyā cāyaṁ itarā pajāᅟattadantassa posassa,ᅟniccaṁ saññatacārino. △Patna 319 [17.14] Ātta āttā hi bhe varaṁ dāntoᅟyacchāyam itarā prajā |ᅟāttadāntassa poṣassaᅟsadā saṁyyatacāriṇo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 23.4](udānavargo#23-4) Ātma ātmā hy asya jitaḥ śreyāṁᅟyac ceyam itarāḥ prajāḥ |ᅟātmadāntasya puruṣasyaᅟnityaṁ saṁvṛtacāriṇaḥ // ## 105 ▲Pāḷi 105 [8.6] Sahassa neva devo na gandhabbo,ᅟna māro saha brahmunā,ᅟjitaṁ apajitaṁ kayirāᅟtathārūpassa jantuno. △Patna 320 [17.15] Ātta neva devā na gandhabbāᅟna māro saha brahmuṇā |ᅟjitaṁ apajitaṁ kayirāᅟtattharūpassa jantuno || △Gāndhārī ᅟNOT FOUND △[Udānavarga 23.5](udānavargo#23-5) Ātma na devā nāpi gandharvāᅟna māro brāhmaṇā saha |ᅟjitasyāpajitaṁ kuryusᅟtathā prājñasya bhikṣuṇaḥ // ## 106 ▲Pāḷi 106 [8.7] Sahassa māse māse sahassenaᅟyo yajetha sataṁ samaṁ,ᅟekañ ca bhāvitattānaṁᅟmuhuttam api pūjaye,ᅟsā yeva pūjanā seyyoᅟyañ ce vassasataṁ hutaṁ. △Patna 379 [21.4] Sahasra māse māse sahasreṇaᅟyo yajetha śataṁ samā |ᅟekañ ca bhāvi\<tta\>tāttānaṁᅟmuhuttam api pūjaye |ᅟsā eva pūjanā śreyoᅟyac cha vaśśaśataṁ hutaṁ || △Gāndhārī 310 [19.6] \[Sahasa] masamasi sahasiṇaᅟyo yaea śadeṇa caᅟnevi budhi prasadasaᅟkala avedi ṣoḍaśa. △Gāndhārī 320 [19.16] \[Sahasa] eka ji bhavidatvaṇaᅟmuhuta viva puyaïᅟsameva puyaṇa ṣevhaᅟya ji vaṣaśada hodu. △Udānavarga ᅟNOT FOUND △Mahāvastu iii. pg. 434 Sahasra yo yajeta sahasrāṇāṁᅟmāse māse śataṁ śataṁ |ᅟna so buddhe prasādasyaᅟkalām arghati ṣoḍaśīṁ ||ᅟNibandhana pg. 254ᅟmāse māse sahasreṇaᅟyo yajeta samāḥ śatam |ᅟna tat-saṅghe prasādasyaᅟkalām-arhati ṣoḍaśīm || ## 107 ▲Pāḷi 107 [8.8] Sahassa yo ca vassasataṁ jantuᅟaggiṁ paricare vane,ᅟekañ ca bhāvitattānaṁᅟmuhuttam api pūjaye,ᅟsā yeva pūjanā seyyoᅟyañ ce vassasataṁ hutaṁ. △Patna 380 [21.5] Sahasra yo ca vaśśaśataṁ jantūᅟaggiṁ paricare vane |ᅟekañ ca bhāvitāttānaṁᅟmuhuttam api pūjaye |ᅟsā eva pūjanā śreyoᅟyac cha vaśśaśataṁ hutaṁ || △Gāndhārī 319-320 [19.15-16] \[Sahasa] ya ja vaṣaśada jaduᅟagi pariyara vaṇiᅟkṣireṇa sapiteleṇaᅟdivaratra atadrido.ᅟeka ji bhavidatvaṇaᅟmuhuta viva puyaïᅟsameva puyaṇa ṣevhaᅟya ji vaṣaśada hodu. △[Udānavarga 24.16](udānavargo#24-16) Peyāla yac ca varṣaśataṁ pūrṇamᅟagniṁ paricared vane |ᅟyac caikaṁ bhāvitātmānaṁᅟmuhūrtam api pūjayet /ᅟsā tasya pūjanā śreṣṭhāᅟna tad varṣaśataṁ hutam // △Mahāvastu iii. pg. 435 Sahasra yo ca varṣaśataṁ jīveᅟagniparicaraṁ caret |ᅟpannāhāro chavāvāsīᅟkaronte vividhaṁ tapaṁ ||ᅟyo caikaṁ bhāvitātmānaṁᅟmuhūrtam api pūjayet |ᅟsā ekapūjanā śreyoᅟna ca varṣaśataṁ hutaṁ || ## 108 ▲Pāḷi 108 [8.9] Sahassa yaṁ kiñci yiṭṭhaṁ ca hutaṁ ca loke,ᅟsaṁvaccharaṁ yajetha puññapekkho,ᅟsabbam pi taṁ na catubhāgam eti,ᅟabhivādanā ujjugatesu seyyo. △Patna 381 [21.6] Sahasra yaṁ kiñci yaṣṭaṁ va hutaṁ va lokeᅟsaṁvatsaraṁ yajate puṁñapekhī |ᅟsabbaṁ pi taṁ na catubbhāgam etiᅟabhivādanā ujjugatesu śreyo || △Gāndhārī 321 [19.17] \[Sahasa] ya keja yaṭha va hoda va lokeᅟsavatsara yayadi puñavekṣaᅟsava bi ta na cadubhaku vediᅟahivadaṇa ujukadeṣu ṣiho. △[Udānavarga 24.30](udānavargo#24-30) Peyāla yat kiṁ cid iṣṭaṁ ca hutaṁ ca lokeᅟsaṁvatsaraṁ yajati puṇyaprekṣī /ᅟsarvaṁ pi taṁ na caturbhāgam etiᅟabhivādanaṁ tv ṛjjugateṣu śreyaḥ // △Mahāvastu iii. pg. 435 6 Sahasra yat kiṁcid iṣṭaṁ ca hutaṁ ca lokeᅟsaṁvatsaraṁ yajati puṇyaprekṣī |ᅟsarvaṁ pi taṁ na caturbhāgam etiᅟabhivādanaṁ ujjugateṣu śreyaṁ || ## 109 ▲Pāḷi 109 [8.10] Sahassa abhivādanasīlissaᅟniccaṁ vaddhāpacāyino,ᅟcattāro dhammā vaḍḍhanti:ᅟāyu vaṇṇo sukhaṁ balaṁ. △Patna ᅟNOT FOUND △Gāndhārī 172 [11.11] Suha ahivadaṇaśilisaᅟnica vridhavayariṇoᅟcatvari tasa vardhadiᅟayo kirta suha bala. △Udānavarga ᅟNOT FOUND △Mahābhārata 5.39.60 abhivādanaśīlasyaᅟnityaṁ vṛddhopasevinaḥ |ᅟcatvāri saṁpravardhanteᅟkīrtir āyur yaśobalam ||ᅟManusmṛti 2.121ᅟabhivādanaśīlasyaᅟnityaṁ vṛddhopasevinaḥ |ᅟcatvāri tasya vardhanteᅟāyur dharmo yaśo balam ||ᅟMahāsubhāṣitasaṁgraha 2336ᅟabhivādanaśīlasyaᅟnityaṁ vṛddhopasevinaḥ |ᅟcatvāri tasya vardhantaᅟāyuḥ prajñā yaśo balam || ## 110 ▲Pāḷi 110 [8.11] Sahassa yo ca vassasataṁ jīveᅟdussīlo asamāhito,ᅟekāhaṁ jīvitaṁ seyyoᅟsīlavantassa jhāyino. △Patna 390 [21.15] Sahasra yo ca vaśśaśataṁ jīveᅟduśśīlo asamāhito |ᅟekāhaṁ jīvitaṁ śreyoᅟśīlavantassa jhāyato || △Gāndhārī ᅟNOT FOUND △[Udānavarga 24.3](udānavargo#24-3) Peyāla yac ca varṣaśataṁ jīvedᅟduḥśīlo hy asamāhitaḥ /ᅟekāhaṁ jīvitaṁ śreyaḥᅟsadā śīlavataḥ śuceḥ // △Mahāvastu iii. pg. 436 Sahasra yo ca varṣaśataṁ jīveᅟduḥśīlo asamāhitaḥ |ᅟekāhaṁ jīvitaṁ śreyaṁᅟśīlavantasya dhyāyato || ## 111 ▲Pāḷi 111 [8.12] Sahassa yo ca vassasataṁ jīveᅟduppañño asamāhito,ᅟekāhaṁ jīvitaṁ seyyoᅟpaññavantassa jhāyino. △Patna 391 [21.16] Sahasra yo ca vaśśaśataṁ jīveᅟdupraṁño asamāhito |ᅟekāhaṁ jīvitaṁ śreyoᅟpraṁñavantassa jhāyato || △Gāndhārī ᅟNOT FOUND △[Udānavarga 24.4](udānavargo#24-4) Peyāla yac ca varṣaśataṁ jīvedᅟduṣprajño hy asamāhitaḥ /ᅟekāhaṁ jīvitaṁ śreyaḥᅟprājñasya dhyāyinaḥ sadā // ## 112 ▲Pāḷi 112 [8.13] Sahassa yo ca vassasataṁ jīveᅟkusīto hīnavīriyo,ᅟekāhaṁ jīvitaṁ seyyoᅟviriyam ārabhato daḷhaṁ. △Patna 392 [21.17] Sahasra yo ca vaśśaśataṁ jīveᅟkusīdo hīnavīriyo |ᅟekāhaṁ jīvitaṁ śreyoᅟvīryyam ārabhato dṛḍaṁ || △Gāndhārī 316 [19.12] \[Sahasa] ya ja vaṣaśada jiviᅟkusidhu hiṇaviyavaᅟmuhutu jivida ṣevhaᅟvirya arahado driḍha. △[Udānavarga 24.5](udānavargo#24-5) Peyāla yac ca varṣaśataṁ jīvetᅟkusīdo hīnavīryavān /ᅟekāhaṁ jīvitaṁ śreyoᅟvīryam ārabhato dṛḍham // △Mahāvastu iii. pg. 436 Sahasra yo ca varṣaśataṁ jīveᅟkuśīdo hīnavīryavān |ᅟekāhaṁ jīvitaṁ śreyoᅟvīryam āraṁbhato dṛḍhaṁ || ## 113 ▲Pāḷi 113 [8.14] Sahassa yo ca vassasataṁ jīveᅟapassaṁ udayabbayaṁ,ᅟekāhaṁ jīvitaṁ seyyoᅟpassato udayabbayaṁ. △Patna 393 [21.18] Sahasra yo ca vaśśaśataṁ jīveᅟapaśśaṁ udayavyayaṁ |ᅟekāhaṁ jīvitaṁ śreyoᅟpaśśato udayavyayaṁ || △Gāndhārī 317 [19.13] \[Sahasa] ya ji vaṣaśado jiviᅟapaśu udakavayaᅟmuhutu jivida ṣevhaᅟpaśado udakavaya. △[Udānavarga 24.6](udānavargo#24-6) Peyāla yac ca varṣaśataṁ jīvedᅟapaśyann udayavyayam /ᅟekāhaṁ jīvitaṁ śreyaḥᅟpaśyato hy udayavyayam // △Mahāvastu iii. 436 Sahasra yo ca varṣaśataṁ jīveᅟapaśyaṁ udayavyayam |ᅟekāhaṁ jīvitaṁ śreyoᅟpaśyato udayavyayaṁ || ## 114 ▲Pāḷi 114 [8.15] Sahassa yo ca vassasataṁ jīveᅟapassaṁ amataṁ padaṁ,ᅟekāhaṁ jīvitaṁ seyyoᅟpassato amataṁ padaṁ. △Patna 395 [21.20] Sahasra yo ca vaśśasataṁ jīveᅟapaśśaṁ amataṁ padaṁ |ᅟekā 'haṁ jīvitaṁ śreyoᅟpaśśato amataṁ padaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 24.15](udānavargo#24-15) Peyāla yac ca varṣaśataṁ jīvedᅟapaśyann amṛtaṁ padam /ᅟekāhaṁ jīvitaṁ śreyaḥᅟpaśyato hy amṛtaṁ padam // △Mahāvastu iii. 436 Sahasra yo ca varṣaśataṁ jīveᅟapaśyaṁ amṛtaṁ padaṁ |ᅟekāhaṁ jīvitaṁ śreyaṁᅟpaśyato amṛtaṁ padaṁ || ## 115 ▲Pāḷi 115 [8.16] Sahassa yo ca vassasataṁ jīveᅟapassaṁ dhammam uttamaṁ,ᅟekāhaṁ jīvitaṁ seyyoᅟpassato dhammam uttamaṁ. △Patna 394 [21.19] Sahasra yo ca vaśśaśataṁ jīveᅟapaśśaṁ dhammam uttamaṁ |ᅟekā 'haṁ jīvitaṁ śreyoᅟpaśśato dhammam uttamaṁ || △Gāndhārī 318 [19.14] \[Sahasa] ya ja vaṣaśada jiviᅟapaśu dhamu utamuᅟmohotu jivida ṣehuᅟpaśadu dhamu utamu. △[Udānavarga 24.14](udānavargo#24-14) Peyāla yac ca varṣaśataṁ jīvedᅟapaśyann uttamaṁ padam /ᅟekāhaṁ jīvitaṁ śreyaḥᅟpaśyato hy uttamaṁ padam // △Mahāvastu iii. 436 Sahasra yo ca varṣaśataṁ jīveᅟapaśyaṁ dharmam uttamaṁ |ᅟekāhaṁ jīvitaṁ śreyoᅟpaśyato dharmam uttamaṁ || # 9Pāpa ## 116 ▲Pāḷi 116 [9.1] Pāpa abhittharetha kalyāṇe,ᅟpāpā cittaṁ nivāraye,ᅟdandhaṁ hi karoto puññaṁᅟpāpasmiṁ ramatī mano. △Patna 96 [7.1] Kalyāṇī abhittaretha kallāṇeᅟpāpā cittaṁ nivāraye |ᅟdaṁdhaṁ hi karato puṁñaṁᅟpāpamhi ramate mano || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.23](udānavargo#28-23) Pāpa abhitvareta kalyāṇeᅟpāpāc cittaṁ nivārayet /ᅟdhandhaṁ hi kurvataḥ puṇyaṁᅟpāpeṣu ramate manaḥ // ## 117 ▲Pāḷi 117 [9.2] Pāpa pāpañ ce puriso kayirā,ᅟna taṁ kayirā punappunaṁ,ᅟna tamhi chandaṁ kayirātha,ᅟdukkho pāpassa uccayo. △Patna 97 [7.2] Kalyāṇī kayira ce puruṣo pāpaṁᅟna naṁ kayirā punappuno |ᅟna tamhi chandaṁ kayirāthaᅟdukkho pāpassa saṁcayo || △Gāndhārī 207 [13.7] Yamaka pava ja puruṣu kuyaᅟna ṇa kuya puṇapuṇuᅟna tasa chana kuviaᅟdukhu pavasa ayayu. △[Udānavarga 28.21](udānavargo#28-21) Pāpa kuryāc cet puruṣaḥ pāpaṁᅟnainaṁ kuryāt punaḥ punaḥ /ᅟna tatra cchandraṁ kurvītaᅟduḥkhaṁ pāpasya saṁcayaḥ // ## 118 ▲Pāḷi 118 [9.3] Pāpa puññañ ce puriso kayirā,ᅟkayirāthetaṁ punappunaṁ,ᅟtamhi chandaṁ kayirātha,ᅟsukho puññassa uccayo. △Patna 98 [7.3] Kalyāṇī kayira ce puruṣo puṁñaṁᅟkayira cenaṁ punappuno |ᅟtamhi eva chandaṁ kayirāthaᅟsukho puṁñassa saṁcayo || △Gāndhārī 208 [13.8] Yamaka puña ca puruṣu kuyaᅟkuya yo ṇa puṇapuṇuᅟathatha chana korviaᅟsukhu puñasa ucayu. △[Udānavarga 28.22](udānavargo#28-22) Pāpa kuryāc cet puruṣaḥ puṇyaṁᅟkuryāc cainaṁ punaḥ punaḥ /ᅟtatra cchandraṁ ca kurvītaᅟsukhaṁ puṇyasya saṁcayaḥ // ## 119 ▲Pāḷi 119 [9.4] Pāpa pāpo pi passati bhadraṁᅟyāva pāpaṁ na paccati,ᅟyadā ca paccati pāpaṁᅟatha (pāpo) pāpāni passati. △Patna 102 [7.7] Kalyāṇī pāpo pi paśśate bhadraṁᅟyāva pāpaṁ na paccati |ᅟyadā tu paccate pāpaṁᅟatha pāpo pāpāni paśśati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.19](udānavargo#28-19) Pāpa pāpo 'pi paśyate bhadraṁᅟyāvat pāpaṁ na pacyate /ᅟyadā tu pacyate pāpamᅟatha pāpāni paśyati // △Satyasiddhiśāstram pg 250 pāpo ’pi paśyati bhadrāṇiᅟyāvat pāpaṁ na pacyate |ᅟyadā ca pacyate pāpamᅟatha pāpo pāpāni paśyati || ## 120 ▲Pāḷi 120 [9.5] Pāpa bhadro pi passati pāpaṁᅟyāva bhadraṁ na paccati,ᅟyadā ca paccati bhadraṁᅟatha (bhadro) bhadrāni passati. △Patna 103 [7.8] Kalyāṇī bhadro pi paśśate pāpaṁᅟyāva bhadraṁ na paccati |ᅟyadā tu paccate bhadraṁᅟatha bhadro bhadrāṇi paśśati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.20](udānavargo#28-20) Pāpa bhadro 'pi paśyate pāpaṁᅟyāvad bhadraṁ na pacyate /ᅟyadā tu pacyate bhadramᅟtha bhadrāṇi paśyati // △Satyasiddhiśāstram pg 250 bhadro ’pi paśyati pāpāniᅟyāvad bhadraṁ na pacyate |ᅟyadā ca pacyate bhadramᅟatha bhadro bhadrāṇi paśyati || ## 121 ▲Pāḷi 121 [9.6] Pāpa māppamaññetha pāpassaᅟna maṁ taṁ āgamissati.ᅟudabindunipātenaᅟudakumbho pi pūrati,ᅟbālo pūrati pāpassa,ᅟthokathokam pi ācinaṁ. △Patna 193 [11.20] Bāla nāppaṁ pāpassa maṁñeyāᅟna me taṁ āgamiṣyati |ᅟudabindunipātenaᅟudakuṁbho pi pūrati ||ᅟpūrate bālo pāpassaᅟthokathokaṁ pi ācinaṁ | △Gāndhārī 209 [13.9] Yamaka na apu mañea pavasaᅟ"na me ta akamiṣadi"ᅟudabinunivadeṇaᅟudakubho va puyadiᅟpuyadi balu paveṇaᅟstukastoka bi ayaro. △[Udānavarga 17.5](udānavargo#17-5) Udaka nālpaṁ manyeta pāpasyaᅟnaitaṁ mām āgamiṣyati /ᅟudabindunipātenaᅟmahākumbho 'pi pūryate /ᅟpūryanti bālāḥ pāpair hiᅟstokastokaṁ kṛtair api // ## 122 ▲Pāḷi 122 [9.7] Pāpa māppamaññetha puññassaᅟna maṁ taṁ āgamissati.ᅟudabindunipātenaᅟudakumbho pi pūrati,ᅟdhīro pūrati puññassa,ᅟthokathokam pi ācinaṁ. △Patna 194 [11.21] Bāla nāppaṁ puṁñassa manyeyāᅟna me taṁ āgamiṣyati ||ᅟudabindunipātenaᅟudakumbho pi pūrati |ᅟpūrate praṁño puṁñassaᅟthokathokaṁ pi ācinaṁ || △Gāndhārī 210 [13.10] Yamaka na apu mañea puñasaᅟna me ta akamiṣadiᅟudabinunivadeṇaᅟudakubho va puyadiᅟpuyadi dhiru puñeṇaᅟstokastuka bi ayaru. △[Udānavarga 17.6](udānavargo#17-6) Udaka nālpaṁ manyeta puṇyasyaᅟnaitaṁ mām āgamiṣyati /ᅟudabindunipātenaᅟmahākumbho 'pi pūryate /ᅟpūryanti dhīrāḥ puṇyair hiᅟstokastokaṁ kṛtair api // ## 123 ▲Pāḷi 123 [9.8] Pāpa vāṇijo va bhayaṁ maggaṁᅟappasattho mahaddhano,ᅟvisaṁ jīvitukāmo va,ᅟpāpāni parivajjaye. △Patna 116 [7.21] Kalyāṇī vāṇijo va bhayaṁ māggaṁᅟappasāttho mahaddhano |ᅟviṣaṁ jīvitukāmo vaᅟpāpāni parivajjaye || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.14](udānavargo#28-14) Pāpa vaṇig vā sabhayaṁ mārgamᅟalpaśāstro mahādhano /ᅟviṣaṁ jīvitakāmo vāᅟpāpāni parivarjayet // ## 124 ▲Pāḷi 124 [9.9] Pāpa pāṇimhi ce vaṇo nāssaᅟhareyya pāṇinā visaṁ,ᅟnābbaṇaṁ visam anveti,ᅟnatthi pāpaṁ akubbato. △Patna 106 [7.11] Kalyāṇī pāṇimhi ce vraṇo nā 'ssaᅟdhāreyā pāṇinā viṣaṁ |ᅟnāvraṇe viṣam annetiᅟnāsti pāpaṁ akurvvato || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.15](udānavargo#28-15) Pāpa pāṇau cāsya vraṇo na syādᅟdhārayet pāṇinā viṣam /ᅟnāvraṇe krāmati viṣaṁᅟnāsti pāpam akurvataḥ // ## 125 ▲Pāḷi 125 [9.10] Pāpa yo appaduṭṭhassa narassa dussati,ᅟsuddhassa posassa anaṅgaṇassa,ᅟtam eva bālaṁ pacceti pāpaṁᅟsukhumo rajo paṭivātaṁ va khitto. △Patna 115 [7.20] Kalyāṇī yo apraduṣṭassa naro praduṣyatiᅟśuddhassa poṣassa anaṁgaṇassa |ᅟtam eva bālaṁ pracceti pāpaṁᅟsukhumo rajo paṭivātaṁ va khitto || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.9](udānavargo#28-9) Pāpa yo hy apraduṣṭasya narasya duṣyateᅟśuddhasya nityaṁ vigatāṅgaṇasya /ᅟtam eva bālaṁ pratiyāti pāpaṁᅟkṣiptaṁ rajaḥ prativātaṁ yathaiva |/ ## 126 ▲Pāḷi 126 [9.11] Pāpa gabbham ekepapajjantiᅟnirayaṁ pāpakammino,ᅟsaggaṁ sugatino yantiᅟparinibbanti anāsavā. △Patna 274 [15.14] Āsava gabbham eke okraṁmantiᅟnirayaṁ pāpakaṁmuṇo |ᅟsaggaṁ sugatino yāntiᅟparinivvānti anāsavā || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 127 ▲Pāḷi 127 [9.12] Pāpa na antalikkhe, na samuddamajjhe,ᅟna pabbatānaṁ vivaraṁ pavissa,ᅟna vijjatī so jagatippadesoᅟyatthaṭṭhito mucceyya pāpakammā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.5](udānavargo#9-5) Karma naivāntarīkṣe na samudramadhyeᅟna parvatānāṁ vivaraṁ praviśya |ᅟna vidyate 'sau pṛthivīpradeśoᅟyatra sthitaṁ na prasaheta karma //ᅟSaṅghabhedavastu II 168ᅟnaivāntarīkṣe na samudramadhyeᅟna parvatānāṁ vivaraṁ praviśya |ᅟna vidyate ’sau pṛthivīpradeśoᅟyatra sthitau na prasaheta karma || △Divyāvadāna p. 561 naivāntarīkṣe na samudramadhyeᅟna parvatānāṁ vivaraṁ praviśya |ᅟna vidyate sa pṛthivīpradeśoᅟyatra sthitaṁ na prasaheta karma ||ᅟGaruḍapurāṇaṁ 1.113.20ᅟna cāntarikṣe na samudramadhyeᅟna parvatānāṁ vivarapraveśe |ᅟna mātṛmūrdhni pradhṛtastathāṅkeᅟtyaktuṁ kṣamaḥ karma kṛtaṁ naro hi || ## 128 ▲Pāḷi 128 [9.13] Pāpa na antalikkhe, na samuddamajjhe,ᅟna pabbatānaṁ vivaraṁ pavissa,ᅟna vijjatī so jagatippadesoᅟyatthaṭṭhitaṁ nappasahetha maccu. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 1.25](udānavargo#1-25) Anitya naivāntarīkṣe na samudramadhyeᅟna parvatānāṁ vivaraṁ praviśya /ᅟna vidyate 'sau pṛthivīpradeśoᅟyatra sthitaṁ na prasaheta mṛtyuḥ // △Divyāvadāna p. 561 naivāntarīkṣe na samudramadhyeᅟna parvatānāṁ vivaraṁ praviśya |ᅟna vidyate sa pṛthivīpradeśoᅟyatra sthitaṁ na prasaheta mṛtyuḥ || # 10Daṇḍa ## 129 ▲Pāḷi 129 [10.1] Daṇḍa sabbe tasanti daṇḍassa,ᅟsabbe bhāyanti maccuno,ᅟattānaṁ upamaṁ katvā,ᅟna haneyya na ghātaye. △Patna 202 [12.8] Daṇḍa sabbe trasanti daṇḍānāṁᅟsabbesaṁ jīvitaṁ priyaṁ |ᅟāttānaṁ upamaṁ kattāᅟneva haṁyyā na ghātaye || △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.19](udānavargo#5-19) Priya sarve daṇḍasya bibhyantiᅟsarveṣāṁ jīvitaṁ priyam /ᅟātmānam upamāṁ kṛtvāᅟnaiva hanyān na ghātayet // ## 130 ▲Pāḷi 130 [10.2] Daṇḍa sabbe tasanti daṇḍassa,ᅟsabbesaṁ jīvitaṁ piyaṁ,ᅟattānaṁ upamaṁ katvā,ᅟna haneyya na ghātaye. △Patna 202 [12.8] Daṇḍa sabbe trasanti daṇḍānāṁᅟsabbesaṁ jīvitaṁ priyaṁ |ᅟāttānaṁ upamaṁ kattāᅟneva haṁyyā na ghātaye || △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.19](udānavargo#5-19) Priya sarve daṇḍasya bibhyantiᅟsarveṣāṁ jīvitaṁ priyam /ᅟātmānam upamāṁ kṛtvāᅟaiva hanyān na ghātayet // ## 131 ▲Pāḷi 131 [10.3] Daṇḍa sukhakāmāni bhūtāniᅟyo daṇḍena vihiṁsati,ᅟattano sukham esānoᅟpecca so na labhate sukhaṁ. △Patna 203 [12.9] Daṇḍa sukhakāmāni bhūtāniᅟyo daṇḍena vihiṁsati |ᅟāttano sukham eṣāṇoᅟprecca so na labhate sukhaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 30.3](udānavargo#30-3) Sukha sukhakāmāni bhūtāniᅟyo daṇḍena vihiṁsati |ᅟātmanaḥ sukham eṣāṇaḥᅟsa vai na labhate sukham // △Mahābhārata 13.114.5 ahiṁsakāni bhūtāniᅟdaṇḍena vinihanti yaḥ |ᅟātmanaḥ sukham anvicchanᅟna sa pretya sukhī bhavet ||ᅟManusmṛti 5.45ᅟyo ’hiṁsakāni bhūtāniᅟhinasty ātmasukhecchayā |ᅟsa jīvāṁś ca mṛtaś caivaᅟna kva cit sukham edhate || ## 132 ▲Pāḷi 132 [10.4] Daṇḍa sukhakāmāni bhūtāniᅟyo daṇḍena na hiṁsati,ᅟattano sukham esānoᅟpecca so labhate sukhaṁ. △Patna 204 [12.10] Daṇḍa sukhakāmāni bhūtāniᅟyo daṇḍena na vihiṁsati |ᅟāttano sukham eṣāṇoᅟprecca so labhate sukhaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 30.4](udānavargo#30-4) Sukha sukhakāmāni bhūtāniᅟyo daṇḍena na hiṁsati |ᅟātmanaḥ sukham eṣānaḥᅟsa pretya labhate sukham // ## 133 ▲Pāḷi 133 [10.5] Daṇḍa māvoca pharusaṁ kañci,ᅟvuttā paṭivadeyyu’ taṁ,ᅟdukkhā hi sārambhakathā,ᅟpaṭidaṇḍā phuseyyu’ taṁ. △Patna 197 [12.3] Daṇḍa mā vade paruṣaṁ kaṁciᅟvuttā paṭivadeyu taṁ |ᅟdukkhā hi sārambhakathāᅟpaṭidaṇḍā phuseyu taṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 26.3](udānavargo#26-3) Nirvāṇa mā kaṁ cit paruṣaṁ brūthaḥᅟproktāḥ prativadanti tam /ᅟduḥkhā hi saṁrambhakathāḥᅟpratidaṇḍaṁ spṛśanti hi |/ ## 134 ▲Pāḷi 134 [10.6] Daṇḍa sace neresi attānaṁ,ᅟkaṁso upahato yathā,ᅟesa pattosi nibbānaṁ,ᅟsārambho te na vijjati. △Patna 198-9 [12.4-5] Daṇḍa sace iresi āttānaṁᅟkaṁso upahato r iva |ᅟjātimaraṇasaṁsāraṁᅟciraṁ praccanubhohisi ||ᅟna ce iresi āttānaṁᅟkaṁso anupahato r iva |ᅟesa prātto si nibbāṇaṁᅟsārambhā te na vijjati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 26.5](udānavargo#26-5) Nirvāṇa na tv īrayasi hātmānaṁᅟkaṁsir nopahatā yathā |ᅟeṣa prāpto 'si nirvāṇaṁᅟsaṁrambhas te na vidyate |/ ## 135 ▲Pāḷi 135 [10.7] Daṇḍa yathā daṇḍena gopāloᅟgāvo pāceti gocaraṁ,ᅟevaṁ jarā ca maccu caᅟāyuṁ pācenti pāṇinaṁ. △Patna 200 [12.6] Daṇḍa yathā daṇḍena gopāloᅟgāvo prājeti gocaraṁ |ᅟevaṁ jarā ca maccū caᅟprāṇināṁ adhivattati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 1.17](udānavargo#1-17) Anitya yathā daṇḍena gopāloᅟgāḥ prāpayati gocaram /ᅟvaṁ rogair jarāmṛtyuḥᅟāyuḥ prāpayate nṛṇām // ## 136 ▲Pāḷi 136 [10.8] Daṇḍa atha pāpāni kammāniᅟkaraṁ bālo na bujjhati,ᅟsehi kammehi dummedhoᅟaggidaḍḍho va tappati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.12](udānavargo#9-12) Karma sa cet pāpāni karmāṇiᅟkurvaṁ bālo na budhyate |ᅟkarmabhiḥ svais tu durmedhāᅟhy agnidagdhaiva tapyate || ## 137 ▲Pāḷi 137 [10.9] Daṇḍa yo daṇḍena adaṇḍesuᅟappaduṭṭhesu dussatiᅟdasannam aññataraṁ ṭhānaṁᅟkhippam eva nigacchati: △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.26](udānavargo#28-26) Pāpa adaṇḍeṣu hi daṇḍenaᅟyo 'praduṣṭeṣu duṣyate /ᅟdaśānām anyatamaṁ sthānaṁᅟkṣipram eva nigacchati |/ ## 138 ▲Pāḷi 138 [10.10] Daṇḍa vedanaṁ pharusaṁ jāniṁ,ᅟsarīrassa ca bhedanaṁ,ᅟgarukaṁ vā pi ābādhaṁ,ᅟcittakkhepaṁ va pāpuṇe. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.28](udānavargo#28-28) Pāpa vedanāṁ kaṭukāṁ vāpiᅟśarīrasya ca bhedanam /ᅟābādhaṁ vāpi paruṣaṁᅟcittakṣepam athāpi vā |/ ## 139 ▲Pāḷi 139 [10.11] Daṇḍa rājato vā upasaggaṁ,ᅟabbhakkhānaṁ va dāruṇaṁ,ᅟarikkhayaṁ va ñātīnaṁ,ᅟbhogānaṁ va pabhaṅguraṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.27](udānavargo#28-27) Pāpa ñātīnāṁ vā vinābhāvaṁᅟbhogānāṁ vā parikṣayam /ᅟrājato hy upasargaṁ vāpyᅟabhyākhyānaṁ ca dāruṇam // ## 140 ▲Pāḷi 140 [10.12] Daṇḍa atha vāssa agārāni,ᅟaggi ḍahati pāvako.ᅟkāyassa bhedā duppaññoᅟnirayaṁ so upapajjati. △Patna ᅟNOT FOUND △Gāndhārī 211 [13.11] Yamaka kayakamu vayikamuᅟmaṇokama ca pavakaᅟasevaïti drupañuᅟniraeṣu vavajadi. △[Udānavarga 28.29](udānavargo#28-29) Pāpa atha vāsyāpy agārāṇiᅟhy agnir dahati sarvathā |ᅟbhedāt kāyasya cāprājñoᅟdaśamāṁ durgatiṁ vrajet // ## 141 ▲Pāḷi 141 [10.13] Daṇḍa na naggacariyā na jaṭā na paṅkā,ᅟnānāsakā thaṇḍilasāyikā vā,ᅟrājo ca jallaṁ ukkuṭikappadhānaṁ,ᅟsodhenti maccaṁ avitiṇṇakaṅkhaṁ. △Patna 195 [12.1] Daṇḍa na naggacariyā na jaṭā na paṁkoᅟnānāśanaṁ tthaṇḍīlaśāyikā vā |ᅟrajocelaṁ ukkuṭukapradhānaṁᅟśodhenti māccaṁ avitiṇṇakaṁchaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.1](udānavargo#33-1) Brāhmaṇa na nagnacaryā na jaṭā na paṅkāᅟno 'nāśanaṁ sthaṇḍilaśāyikā vā |ᅟna rajomalaṁ notkuṭukaprahāṇaṁᅟśodheta martyaṁ hy avitīrṇakāṅkṣam || △Mahāvastu iii. 412 na muṇḍabhāvo na jaṭā na paṁkoᅟnānāsanaṁ thaṇḍilaśāyikā vā |ᅟrajojalaṁ votkuṭukaprahāṇaṁᅟduḥkhapramokṣaṁ na hi tena bhoti || △Divyāvadāna pg 339 also Mūlasarvāstivādivinayaᅟ(Gilgit III.iv.40)ᅟna nagnacaryā na jaṭā na paṅkoᅟnānāśanaṁ sthaṇḍilaśāyikā vā |ᅟna rajomalaṁ notkuṭukaprahānaṁᅟviśodhayen moham aviśīrṇakāṅkṣam ||ᅟPravrajyāvastu III 257ᅟna nagnacaryā na jaṭā na paṁkoᅟnānāśanaṁ sthaṇḍilaśāyikā vā |ᅟna rajomalaṁ notkuṭukaprahāṇaṁᅟśodhayati martyam avitīrṇakāṁkṣam || ## 142 ▲Pāḷi 142 [10.14] Daṇḍa alaṅkato ce pi samaṁ careyya,ᅟsanto danto niyato brahmacārī,ᅟsabbesu bhūtesu nidhāya daṇḍaṁ,ᅟso brāhmaṇo so samaṇo sa bhikkhu. △Patna 196 [12.2] Daṇḍa alaṁkato cāpi samaṁ careyāᅟdānto śānto niyato dhammacārī |ᅟsabbesu prāṇesu nidhāya daṇḍaṁᅟso brāhmaṇo so śamaṇo sa bhikkhū || △Gāndhārī 80 [2.30] Bhikhu alagido ya vi carea dhamuᅟdadu śadu sañadu brammayariᅟsaveṣu bhudeṣu nihaï daṇaᅟso bramaṇo so ṣamaṇo so bhikhu. △[Udānavarga 33.2](udānavargo#33-2) Brāhmaṇa alaṁkṛtaś cāpi careta dharmaṁᅟkṣānto dāṇṭo niyato brahmacārī |ᅟsarveṣu bhūteṣu nidhāya daṇḍaṁᅟsa brahmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ // △Mahāvastu iii. 412 alaṁkṛto vāpi caretha dharmaṁᅟśānto dānto niyato brahmacārī |ᅟsarvehi bhūtehi nivārya daṇḍaṁᅟso brāhmaṇo so śramaṇo sa bhikṣuḥ || △Divyāvadāna pg 339 also Mūlasarvāstivādivinayaᅟ(Gilgit III.iv.40 41)ᅟalaṁkṛtaś cāpi cāreta dharmaṁᅟdāntendriyaḥ śāntaḥ saṁyato brahmacāriᅟsarveṣu bhūteṣu nidhāya daṇḍaṁᅟsa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||ᅟPravrajyāvastu III 257ᅟyo ’laṁkṛtaś cāpi careta dharmaṁᅟdāntaḥ śāntas saṁyato brahmacārī |ᅟsarveṣu bhūteṣu nidhāya daṇḍaṁᅟsa brāhmaṇas sa śramaṇas sa bhikṣuḥ ||ᅟSaṅghabhedavastu I 143ᅟalaṅkṛtaś cāpi careta dharmaṁᅟdāntaś śāntaḥ saṁyato brahmacārī |ᅟsarveṣu bhūteṣu nidhāya daṇḍaṁᅟsa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || ## 143 ▲Pāḷi 143 [10.15] Daṇḍa hirīnisedho purisoᅟkoci lokasmi’ vijjati,ᅟyo nindaṁ appabodhatiᅟasso bhadro kasām iva. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 19.5](udānavargo#19-5) Aśva hrīniṣevī hi puruṣaḥᅟprājño yaḥ susamāhitaḥ /ᅟsarvapāpaṁ jahāty eṣaᅟhadrāśvo hi kaśām iva // ## 144 ▲Pāḷi 144 [10.16] Daṇḍa asso yathā bhadro kasāniviṭṭhoᅟātāpino saṁvegino bhavātha.ᅟsaddhāya sīlena ca vīriyena ca,ᅟsamādhinā dhammavinicchayena ca,ᅟsampannavijjācaraṇā patissatā,ᅟpahassatha dukkham idaṁ anappakaṁ. △Patna 329 [18.3] Dadantī aśśo va bhadro kaṣāya puṭṭhoᅟātāpino saviṁgaṇo carāṇo |ᅟśraddhāya sīlena ca vīriyeṇa caᅟsamādhinā dhammavipaśśanāya ca |ᅟte khāntisoracchasamādhisaṁṭhitāᅟśutassa praṁñāya ca sāram ajjhagū || △Gāndhārī ᅟNOT FOUND △[Udānavarga 19.2](udānavargo#19-2) Aśva bhadro yathāśvaḥ kaśayābhitāḍitaᅟhy ātāpinaḥ saṁvijitāś careta |ᅟśrāddhas tathā śīlaguṇair upetaḥᅟsamāhito dharmaviniścayajñaḥ /ᅟsaṁpannavidyācaraṇaḥ pratismṛtasᅟtāyī sa sarvaṁ prajahāti duḥkham // ## 145 ▲Pāḷi 145 [10.17] Daṇḍa udakaṁ hi nayanti nettikā,ᅟusukārā namayanti tejanaṁ,ᅟdāruṁ namayanti tacchakā,ᅟattānaṁ damayanti subbatā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 17.10](udānavargo#17-10) Udaka udakena nijanti nejakāᅟiṣukārā namayanti tejasā |ᅟdāruṁ namayanti takṣakāᅟhy ātmānaṁ damayanti paṇḍitāḥ // # 11Jarā ## 146 ▲Pāḷi 146 [11.1] Jarā ko nu hāso kim ānandoᅟniccaṁ pajjalite sati.ᅟandhakārena onaddhāᅟpadīpaṁ na gavesatha. △Patna 233 [13.18] Śaraṇa kin nu hāśo kim ānandoᅟniccaṁ prajjalite sati |ᅟandhakāramhi prakkhittāᅟpradīpaṁ na gaveṣatha || △Gāndhārī 143 [10.?] Jara ko nu harṣo kim aṇanoᅟtava pajvalide sadoᅟanakarasma pakṣitiᅟpra . . . . . . △[Udānavarga 1.4](udānavargo#1-4) Anitya ko nu harṣaḥ ka ānandaᅟevaṁ prajvalite sati |ᅟandhakāraṁ praviṣṭāḥ sthaᅟpradīpaṁ na gaveṣatha || △Mahāvastu iii. pg. 376 kā nu krīḍā kā nu ratīᅟevaṁ prajvalite sadā |ᅟandhakārasmiṁ prakṣiptāᅟpradīpaṁ na gaveṣatha ||ᅟko nu harṣo ko nu ānandoᅟevaṁ prajvalite sadā |ᅟandhakārasmiṁ prakṣiptāᅟālokaṁ na prakāśatha || ## 147 ▲Pāḷi 147 [11.2] Jarā passa cittakataṁ bimbaṁᅟarukāyaṁ samussitaṁᅟāturaṁ bahusaṅkappaṁᅟyassa natthi dhuvaṁ ṭhiti. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.20](udānavargo#27-20) Paśya paśya citrakṛtaṁ bimbamᅟarukaṁ kāyasaṁjñitam /ᅟāturaṁ moṣasaṁkalpaṁᅟyasya nāsti dhruvasthitiḥ // ## 148 ▲Pāḷi 148 [11.3] Jarā parijiṇṇam idaṁ rūpaṁᅟroganiḍḍhaṁ pabhaṅguraṁ,ᅟbhijjati pūtisandehoᅟmaraṇantaṁ hi jīvitaṁ. △Patna 259 [14.21] Khānti parijinnam idaṁ rūpaṁᅟroganīḍaṁ prabhaṁguraṁ |ᅟbhijjīhiti\<ti\> pūtisaṁdehoᅟmaraṇāttaṁ hi jīvitaṁ || △Gāndhārī 142 [10.?] Jara parijiṇam ida ruvuᅟroaneḍa pravhaguṇoᅟbhetsidi pudi . . .ᅟ. . . . . . . . . △[Udānavarga 1.34](udānavargo#1-34) Anitya parijīrṇam idaṁ rūpaṁᅟroganīḍaṁ prabhaṅguram /ᅟbhetsyate pūty asaṁdehaṁᅟmaraṇāntaṁ hi jīvitam //ᅟSuvarṇavarṇāvadāna vs 3ᅟparijīrṇam idaṁ rūpaṁᅟroganīḍaṁ prabhaṅguraṁ |ᅟbhetsyati pūtisaṁghātaṁᅟmaraṇāntaṁ hi jīvitaṁ || ## 149 ▲Pāḷi 149 [11.4] Jarā yānimāni apatthāniᅟalāpūneva sārade,ᅟkāpotakāni aṭṭhīniᅟtāni disvāna kā rati. △Patna ᅟNOT FOUND △Gāndhārī 154-55 [10.?] Jara yaṇimaṇi avathaṇiᅟalaüṇi ba śaradaᅟśaghavarṇaṇi śiṣaṇiᅟtaṇi diṣpaṇi ka radi.ᅟyaṇimaṇi pravhaguṇiᅟvikṣitaṇi diśo diśaᅟkavodakaṇi ahiṇiᅟtaṇi diṣpaṇi ka radi. △[Udānavarga 1.5](udānavargo#1-5) Anitya yānīmāny apaviddhāniᅟvikṣiptāni diśo diśam /ᅟāpotavarṇāny asthīniᅟtāni dṛṣṭveha kā ratiḥ// △Divyāvadāna pg. 561 yānīmānyapaviddhāniᅟvikṣiptāni diśo daśa |ᅟkapotavarṇānyasthīniᅟtāni dṛṣṭveha kā ratiḥ || ## 150 ▲Pāḷi 150 [11.5] Jarā aṭṭhīnaṁ nagaraṁ kataṁᅟmaṁsalohitalepanaṁ,ᅟyattha jarā ca maccu caᅟmāno makkho ca ohito. △Patna ᅟNOT FOUND △Gāndhārī 284 [17.11] \[Kodha] nakara ahipakaraᅟmatsalohidalevaṇaᅟyatra rako ya doṣo yaᅟmaṇo makṣo samokadu. △[Udānavarga 16.23](udānavargo#16-23) Prakirṇaka nagaraṁ hy asthiprākāraṁᅟmāṁsaśoṇitalepanam /ᅟyatra rāgaś ca dveṣaś caᅟmāno mrakṣaś ca bādhyate // ## 151 ▲Pāḷi 151 [11.6] Jarā jīranti ve rājarathā sucittā,ᅟatho sarīram pi jaraṁ upeti.ᅟsatañ ca dhammo na jaraṁ upeti,ᅟsanto have sabbhi pavedayanti. △Patna ᅟNOT FOUND △Gāndhārī 160 [10.?] Jara jiyadi hi rayaradha sucitraᅟadha śarira bi jara uvediᅟsada du dharma na jara uvediᅟsado hi ṣa sabhi praverayadi. △[Udānavarga 1.28](udānavargo#1-28) Anitya jīryanti vai rājarathāḥ sucitrāᅟhy atho śarīram api jarām upaiti /ᅟsatāṁ tu dharmo na jarām upaitiᅟanto hi taṁ satsu nivedayanti || ## 152 ▲Pāḷi 152 [11.7] Jarā appassutāyaṁ purisoᅟbalivaddo va jīrati,ᅟmaṁsāni tassa vaḍḍhanti,ᅟpaññā tassa na vaḍḍhati. △Patna 209 [12.15] Daṇḍa appaśśuto ayaṁ puruṣoᅟbalivaddo va jjīrati |ᅟmāṁsāni tassa vaddhantiᅟpraṁñā tassa na vaddhati || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 153 ▲Pāḷi 153 [11.8] Jarā anekajātisaṁsāraṁᅟsandhāvissaṁ anibbisaṁᅟgahakārakaṁ gavesanto:ᅟdukkhā jāti punappunaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.6](udānavargo#31-6) Citta anekaṁ jātisaṁsāraṁᅟsaṁdhāvitvā punaḥ punaḥ /ᅟgṛhakārakaiṣamāṇas tvaṁᅟduḥkhā jātiḥ punah punaḥ // ## 154 ▲Pāḷi 154 [11.9] Jarā gahakāraka diṭṭhosi!ᅟpuna gehaṁ na kāhasi:ᅟsabbā te phāsukā bhaggā,ᅟgahakūṭaṁ visaṅkhitaṁ,ᅟvisaṅkhāragataṁ cittaṁ,ᅟtaṇhānaṁ khayam ajjhagā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.7](udānavargo#31-7) Citta gṛhakāraka dṛṣṭo 'siᅟna punar gehaṁ kariṣyasi |ᅟsarve te pārśukā bhagnāᅟgṛhakūṭaṁ visaṁskṛtam /ᅟvisaṁskāragate citteᅟhaiva kṣayam adhyagāḥ // ## 155 ▲Pāḷi 155 [11.10] Jarā acaritvā brahmacariyaṁᅟaladdhā yobbane dhanaṁᅟjiṇṇakoñcā va jhāyantiᅟkhīṇamacche va pallale. △Patna 229 [13.14] Śaraṇa acarittā brahmaceraṁᅟaladdhā yovvane dhanaṁ |ᅟjinnakroṁcā va jhāyaṁtiᅟjhīnamacche va pallare || △Gāndhārī ᅟNOT FOUND △[Udānavarga 17.3](udānavargo#17-3) Udaka acaritvā brahmacaryamᅟalabdhvā yauvane dhanam /ᅟjīrṇakrauñcaiva dhyāyanteᅟ'lpamatsya iva palvale // ## 156 ▲Pāḷi 156 [11.11] Jarā acaritvā brahmacariyaṁᅟaladdhā yobbane dhanaṁᅟsenti cāpātikhittā vaᅟpurāṇāni anutthunaṁ. △Patna 230 [13.15] Śaraṇa acarittā brahmaceraṁᅟaladdhā yovvane dhanaṁ |ᅟśenti cāpādhikinno vāᅟporāṇāni a 'nutthunaṁ ||ᅟGāndhāri 139b Jaraᅟ. . . . . . . .ᅟ. . . . . . . .ᅟ. . . . . . . .ᅟporaṇaṇi aṇusvaru. △[Udānavarga 17.4](udānavargo#17-4) Udaka acaritvā brahmacaryamᅟalabdhvā yauvane dhanam /ᅟśenti cāpātikīrṇā vāᅟpaurāṇāny anucintitāḥ // # 12Atta ## 157 ▲Pāḷi 157 [12.1] Atta attānañ ce piyaṁ jaññāᅟrakkheyya naṁ surakkhitaṁᅟtiṇṇam aññataraṁ yāmaṁᅟpaṭijaggeyya paṇḍito. △Patna 312 [17.7] Ātta āttānañ ce priyaṁ ñāyyā,ᅟrakkheyā naṁ surakkhitaṁᅟttiṇṇam aññataraṁ yāmānaṁᅟpaṭijāggreya paṇḍito. △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.15](udānavargo#5-15) Priya ātmānaṁ cet priyaṁ vidyādᅟrakṣed enaṁ surakṣitam /ᅟyathā pratyantanagaraṁᅟgambhīraparikhaṁ dṛḍham /ᅟtrayāṇām anyatamaṁ yāmaṁᅟpratijāgreta paṇḍitaḥ // ## 158 ▲Pāḷi 158 [12.2] Atta attānam eva paṭhamaṁᅟpatirūpe nivesaye,ᅟathaññam anusāseyyaᅟna kilisseyya paṇḍito. △Patna 317 [17.12] Ātta āttānaṁ ce priyaṁ ñāyyāᅟrakkheyā naṁ surakkhitaṁ |ᅟttiṇṇam añataraṁ yāmānaṁᅟpaṭijāggreya paṇḍito || △Gāndhārī 227 [14.4] \[Paṇida] atmaṇam eva pradhamuᅟpradiruvi niveśaïᅟtadañi aṇuśaśeaᅟna kiliśea paṇidu. △[Udānavarga 23.7](udānavargo#23-7) Ātma ātmānam eva prathamaṁᅟpratirūpe niveśayet /ᅟtato 'nyam anuśāsītaᅟa kliśyeta hi paṇḍitaḥ // ## 159 ▲Pāḷi 159 [12.3] Atta attānañ ce tathā kayirāᅟyathaññam anusāsati,ᅟsudanto vata dametha,ᅟattā hi kira duddamo. △Patna 318 [17.13] Ātta āttanā ye tathā kayirāᅟyathāṁñam anuśāsaye |ᅟadānto vata dameyāᅟāttā hi kira duddamo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 23.8](udānavargo#23-8) Ātma ātmānaṁ hi tathā kuryācᅟchāsītānyaṁ yathā svayam /ᅟsudānto bata me nityamᅟātmā sa hi sudurdamaḥ // ## 160 ▲Pāḷi 160 [12.4] Atta attā hi attano nāthoᅟko hi nātho paro siyā.ᅟattanā va sudantenaᅟnāthaṁ labhati dullabhaṁ. △Patna 321 [17.16] Ātta āttā hi āttano nāthoᅟko hi nātho paro siyā |ᅟāttanā hi sucinnenaᅟnāthaṁ labhati dullabhaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 23.11](udānavargo#23-11) Ātma ātmā tv ihātmano nāthaḥᅟko nu nāthaḥ paro bhavet /ᅟātmanā hi sudāntenaᅟnāthaṁ labhati paṇḍitaḥ // ## 161 ▲Pāḷi 161 [12.5] Atta attanā va kataṁ pāpaṁᅟattajaṁ attasambhavaṁ,ᅟabhimatthati dummedhaṁᅟvajiraṁ vasmamayaṁ maṇiṁ. △Patna 307 [17.2] Ātta āttanā hi kataṁ pāpaṁᅟāttajaṁ āttasaṁbhavaṁ |ᅟanumaṁdhati dummedhaṁᅟvayiraṁ vā ahmamayaṁ maṇiṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.12](udānavargo#28-12) Pāpa aśuddhabuddhiṁ pratyātmaṁᅟnānyo hy anyaṁ viśodhayet /ᅟabhimathnāti taṁ pāpaṁᅟvajram aśmamaṇiṁ yathā // ## 162 ▲Pāḷi 162 [12.6] Atta yassa accantadussīlyaṁᅟmāluvā sālamivotataṁᅟkaroti so tathattānaṁᅟyathā naṁ icchatī diso. △Patna 306 [17.1] Ātta yassa accantadośśillaṁᅟmalutā sālam ivo 'tatā |ᅟkaroti so tathāttānaṁᅟyathā naṁ biṣam icchati || △Gāndhārī 330 [20.9] \[Śilavaga?] yasa acadadruśiliaᅟmalua va vilada vaṇiᅟkuya so tadha atvaṇaᅟyadha ṇa viṣamu ichadi. △[Udānavarga 11.10](udānavargo#11-10) Śramaṇa yo 'sāv atyantaduḥśīlaḥᅟsālavāṁ mālutā yathā /ᅟkaroty asau tathāṭmānaṁᅟyathainaṁ dviṣa d icchati // ## 163 ▲Pāḷi 163 [12.7] Atta sukarāni asādhūniᅟattano ahitāni ca,ᅟyaṁ ve hitañ ca sādhuñ caᅟtaṁ ve paramadukkaraṁ. △Patna 167 [10.11] Mala sukarāṇi asādhūniᅟāttano ahitāni ca |ᅟyaṁ ve hitaṁ ca sādhuñ caᅟtaṁ ve paramadukkaraṁ || △Gāndhārī 264 [16.6] \[Prakiṇakavaga?] sukaraṇi asadhuṇiᅟatvaṇo ahidaṇa yiᅟya du hida ji sadhu jiᅟta gu pramadrukara. △[Udānavarga 28.16](udānavargo#28-16) Pāpa sukarāṇi hy asādhūniᅟsvātmano hy ahitāni ca /ᅟyad vai hitaṁ ca pathyaṁ caᅟtad vai paramaduṣkaram // ## 164 ▲Pāḷi 164 [12.8] Atta yo sāsanaṁ arahataṁᅟariyānaṁ dhammajīvinaṁ,ᅟpaṭikkosati dummedhoᅟdiṭṭhiṁ nissāya pāpikaṁ,ᅟphalāni kaṭṭhakassevaᅟattaghaññāya phallati. △Patna 315 [17.10] Ātta yo śāsanaṁ arahatāṁᅟayirāṇāṁ dhammajīvināṁ |ᅟpaṭikrośati dummedhoᅟdṛṣṭiṁ niśśaya pāpikāṁ |ᅟphalāni kaṇṭakassevaᅟāttaghannāya phallati || △Gāndhārī 258 [15.16] \[Bahoṣuda] ye śaśaṇa arahaduᅟariaṇa dhamajiviṇoᅟpaḍikośadi drumedhoᅟdiṭhi niṣaDē paviaᅟphalaṇi kaḍakasevaᅟatvakañaï phaladi. △[Udānavarga 8.7](udānavargo#8-7) Vāca yaḥ śāsanaṁ hy arhatāmᅟāryāṇāṁ dharmajīvinām /ᅟpratikrośati durmedhāᅟdṛṣṭiṁ niḥśritya pāpikām /ᅟphalaṁ kaṇṭakaveṇur vāᅟhalaty ātmavadhāya saḥ //ᅟĀyuḥparyantasūtram vs 49ᅟyaḥ śāsanam āryāṇāmᅟarhatāṁ dharmajīvināṁ |ᅟpratikrośati durmedhāᅟdṛṣṭiṁ niśṛtya pāpikāṁ |ᅟphalaṁ kaṇṭakaveṇur vāᅟphalaty ātmavadhāya saḥ || ## 165 ▲Pāḷi 165 [12.9] Atta attanā va kataṁ pāpaṁ,ᅟattanā saṅkilissati,ᅟattanā akataṁ pāpaṁ,ᅟattanā va visujjhati,ᅟsuddhī asuddhī paccattaṁ,ᅟnāñño aññaṁ visodhaye. △Patna 308 [17.3] Ātta āttanā hi kataṁ pāpaṁᅟāttanā saṁkiliśśati |ᅟāttanā akataṁ pāpaṁᅟāttanā ye viśujjhati |ᅟśoddhī aśoddhī praccattaṁᅟnāṁño aṁñaṁ viśodhaye || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.11](udānavargo#28-11) -12 Pāpa ātmanā hi kṛte pāpeᅟtv ātmanā kliśyate sadā |ᅟātmanā tv akṛte pāpeᅟhy ātmanaiva viśudhyate //ᅟaśuddhabuddhiṁ pratyātmaṁᅟnānyo hy anyaṁ viśodhayet /ᅟabhimathnāti taṁ pāpaṁᅟvajram aśmamaṇiṁ yathā // ## 166 ▲Pāḷi 166 [12.10] Atta attadatthaṁ paratthenaᅟbahunā pi na hāpaye,ᅟattadattham abhiññāyaᅟsadatthapasuto siyā. △Patna 325 [17.20] Ātta āttadātthaṁ parātthenaᅟbahunā pi na hāpaye |ᅟāttadātthaṁ paraṁ ñāttāᅟsadātthaparamo siyā || △Gāndhārī 265 [16.7] \[Prakiṇakavaga?] apaṇatha paratheṇaᅟna kudayiṇo havaïᅟatvatha paramu ñatvaᅟsvakathaparamu sia. △[Udānavarga 23.10](udānavargo#23-10) Ātma ātmano 'rthaṁ parārthenaᅟbahunāpi na hāpayet /ᅟātmārthaṁ paramaṁ jñātvāᅟsvakārthaparamo bhavet // # 13Loka ## 167 ▲Pāḷi 167 [13.1] Loka hīnaṁ dhammaṁ na seveyya,ᅟpamādena na saṁvase,ᅟmicchādiṭṭhiṁ na seveyya,ᅟna siyā lokavaḍḍhano. △Patna 31 [2.18] Apramāda hīnaṁ dhammaṁ na seveyāᅟpramādena na samvase |ᅟmicchadṛṣṭiṁ na seveyāᅟna siyā lokavaddhano || △Gāndhārī 121 [7.12] Apramadu hiṇa dharma na seveaᅟpramadeṇa na savasiᅟmichadiṭhi na royeaᅟna sia lokavaḍhaṇo. △[Udānavarga 4.8](udānavargo#4-8) Apramāda hīnāṁ dharmāṁ na sevetaᅟpramādena na saṁvaset /ᅟmithyādṛṣṭiṁ na rocetaᅟna bhavel lokavardhanaḥ //ᅟEkottarāgama-Fragmente 17.531ᅟhīnān dharmān na sevetaᅟpramādena na saṁvaset |ᅟmithyādṛṣṭin na rocetaᅟna bhavel lokavardhanaḥ || ## 168 ▲Pāḷi 168 [13.2] Loka uttiṭṭhe nappamajjeyya,ᅟdhammaṁ sucaritaṁ care,ᅟdhammacārī sukhaṁ setiᅟasmiṁ loke paramhi ca. △Patna 27 [2.14] Apramāda uṭṭheyā na pramajjeyāᅟdhammaṁ sucaritaṁ care |ᅟdhammacārī . . . . . śetiᅟaśśiṁ loke paramhi ca || △Gāndhārī 110 [7.1] Apramadu udiṭha na pramajeaᅟdhamu sucarida cariᅟdhamacari suhu śeadiᅟasvi loki parasa yi. △[Udānavarga 4.35](udānavargo#4-35) Apramāda uttiṣṭhen na pramādyetaᅟdharmaṁ sucaritaṁ caret /ᅟdharmacārī sukhaṁ śeteᅟyasmiṁ loke paratra ca // ## 169 ▲Pāḷi 169 [13.3] Loka dhammaṁ care sucaritaṁ,ᅟna naṁ duccaritaṁ care,ᅟdhammacārī sukhaṁ setiᅟasmiṁ loke paramhi ca. △Patna 224 [13.9] Śaraṇa dhaṁmaṁ care sucaritaṁᅟna naṁ duccaritaṁ care |ᅟdhammacārī sukhaṁ śetiᅟassiṁ loke paramhi ca || △Gāndhārī 328 [20.7] \[Śilavaga?] dhamu cari sucaridaᅟ. . . . . drucarida cariᅟdhamayari suha śediᅟasvi loki parasa yi. △[Udānavarga 30.5](udānavargo#30-5) Sukha dharmaṁ caret sucaritaṁᅟnainaṁ duścaritaṁ caret /ᅟdharmacārī sukhaṁ śeteᅟhy asmiṁ loke paratra ca ||ᅟAvadānaśataka 1 220ᅟdharmaṁ caret sucaritaṁᅟnainaṁ duścaritaṁ caret |ᅟdharmacārī sukhaṁ śeteᅟasmiṁlloke paratra ca || ## 170 ▲Pāḷi 170 [13.4] Loka yathā bubbulakaṁ passe,ᅟyathā passe marīcikaṁ,ᅟevaṁ lokaṁ avekkhantaṁᅟmaccurājā na passati. △Patna 258 [14.20] Khānti yathā bubbudakaṁ paśśeᅟyathā paśśe marīcikaṁ |ᅟevaṁ lokaṁ avecchānamᅟmaccurājā na paśśati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.15](udānavargo#27-15) Paśya yathā budbudikāṁ paśyedᅟyathā paśyen marīcikām /ᅟevaṁ lokam avekṣaṁ vaiᅟmṛtyurājaṁ na paśyati // ## 171 ▲Pāḷi 171 [13.5] Loka etha passathimaṁ lokaṁᅟcittaṁ rājarathūpamaṁᅟyattha bālā visīdanti,ᅟnatthi saṅgo vijānataṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.17](udānavargo#27-17) Paśya paśyatemaṁ sadā kāyaṁᅟcitraṁ rājarathopamam /ᅟyatra bālāḥ pramuhyanteᅟsaṅgo nāsti prajānatām // ## 172 ▲Pāḷi 172 [13.6] Loka yo ca pubbe pamajjitvāᅟpacchā so nappamajjati,ᅟsomaṁ lokaṁ pabhāsetiᅟabbhā mutto va candimā. △Patna 20 [2.7] Apramāda pūrvve cāpi pramajjittāᅟyo pacchā na pramajjati |ᅟso imaṁ lokaṁ prabhāsetiᅟabhramutto va candramā || △Gāndhārī 122 [7.13] Apramadu yo du puvi pramajetiᅟpacha su na pramajadiᅟso ida loku ohasediᅟabha muto va suriu. △[Udānavarga 16.5](udānavargo#16-5) Prakirṇaka yas tu pūrvaṁ pramādyehaᅟpaścād vai na pramādyate |ᅟsa imaṁ bhāsate lokamᅟabhramuktaiva candramāḥ // ## 173 ▲Pāḷi 173 [13.7] Loka yassa pāpaṁ kataṁ kammaṁᅟkusalena pithīyati,ᅟsomaṁ lokaṁ pabhāsetiᅟabbhā mutto va candimā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.9](udānavargo#16-9) Prakirṇaka yasya pāpakṛtaṁ karmaᅟkuśalena pithīyate |ᅟsa imaṁ bhāsate lokamᅟabhramuktaiva candramāḥ // ## 174 ▲Pāḷi 174 [13.8] Loka andhabhūto ayaṁ loko,ᅟtanukettha vipassati,ᅟsakunto jālamutto vaᅟappo saggāya gacchati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.5](udānavargo#27-5) Paśya andhabhūto hy ayaṁ lokasᅟtanuko 'tra vipaśyakaḥ /ᅟśakunto jālamuktaivaᅟhy alpaṁ svargeṣu modate |/ ## 175 ▲Pāḷi 175 [13.9] Loka haṁsādiccapathe yanti,ᅟākāse yanti iddhiyā,ᅟnīyanti dhīrā lokamhāᅟjetvā māraṁ savāhanaṁ. △Patna 232 [13.17] Śaraṇa haṁsā va ādiccapatheᅟvehāyasaṁ yānti iddhiyā |ᅟniyyāṁti dhīrā lokamhiᅟmārasenaṁ pramaddiya || △Gāndhārī ᅟNOT FOUND △[Udānavarga 17.2](udānavargo#17-2) Udaka haṁsādityapathe yāntiᅟākāśe jīvitendriyāḥ /ᅟniryānti dhīrā lokānᅟmārasainyaṁ pramathya te // ## 176 ▲Pāḷi 176 [13.10] Loka ekaṁ dhammaṁ atītassaᅟmusāvādissa jantunoᅟvitiṇṇaparalokassaᅟnatthi pāpaṁ akāriyaṁ. △Patna 297 [16.20] Vācā ekadhaṁmam atītassaᅟmuṣāvādissa jaṁtuno |ᅟvitinnaparalokassaᅟnāsti pāpaṁ akāriyaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.1](udānavargo#9-1) Karma ekadharmam atītasyaᅟmṛṣāvādasya jantunaḥ /ᅟvitīrṇaparalokasyaᅟnākāryaṁ pāpam asti yat // ## 177 ▲Pāḷi 177 [13.11] Loka na ve kadariyā devalokaṁ vajanti,ᅟbālā have nappasaṁsanti dānaṁ,ᅟdhīro ca dānaṁ anumodamāno,ᅟteneva so hoti sukhī parattha. △Patna 293 [16.16] Vācā na ve kadāryyā devalokaṁ vrajantiᅟbālā hi bhe (te) na praśaṁsanti dānaṁ |ᅟdhīro tu dānaṁ anumodamānoᅟteneva so devalokaṁ pareti || △Gāndhārī ᅟNOT FOUND △[Udānavarga 10.2](udānavargo#10-2) Śraddhā na vai kadaryā devalokaṁ vrajantiᅟbālā hi te na praśaṁsanti dānam /ᅟśrāddhas tu dānaṁ hy anumodamānoᅟ'py evaṁ hy sau bhavati sukhī paratra || ## 178 ▲Pāḷi 178 [13.12] Loka pathavyā ekarajjenaᅟsaggassa gamanena vāᅟsabbalokādhipaccenaᅟsotāpattiphalaṁ varaṁ. △Patna 338 [18.12] Dadantī manuṣyapaṭilābhenaᅟsaggānāṁ gamanena ca |ᅟpṛthivyām ekarājjenaᅟsotāpattiphalaṁ varaṁ || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND # 14Buddha ## 179 ▲Pāḷi 179 [14.1] Buddha yassa jitaṁ nāvajīyati,ᅟjitaṁ assa no yāti koci loke,ᅟtam buddham anantagocaraṁᅟapadaṁ kena padena nessatha. △Patna 276 [15.16] Āsava yassa jitaṁ nā 'ppajjīyatiᅟjitam assā na upeti antako |ᅟtaṁ buddham anomanikramaṁᅟapadaṁ kena padena nehisi || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.52](udānavargo#29-52) Yuga yasya jitaṁ nopajīyateᅟjitam anveti na kaṁ cid eva loke |ᅟtaṁ buddham anantagocaraṁᅟhy apadaṁ kena padena neṣyasi // △Mahāvastu iii. pg. 91 yasya jitaṁ nātha jīvatiᅟjitam asya na jināti antako |ᅟtaṁ buddham anantagocaraṁᅟapadaṁ kena padena neṣyatha || ## 180 ▲Pāḷi 180 [14.2] Buddha yassa jālinī visattikā,ᅟtaṇhā natthi kuhiñci netave,ᅟtam buddham anantagocaraṁᅟapadaṁ kena padena nessatha. △Patna 277 [15.17] Āsava yassa jālinī visattikāᅟtahnā nāsti kahiṁ ci netaye |ᅟtaṁ buddham anantagocaraṁᅟapadaṁ kena padena nehisi || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.53](udānavargo#29-53) Yuga yasya jālinī viṣaktikāᅟtṛṣṇā nāsti hi lokanāyinī |ᅟtaṁ buddham anantagocaraṁᅟhy apadaṁ kena padena neṣyasi // △Mahāvastu iii. pg. 92 yasya jālinī samūhatāᅟtṛṣṇā nāsya kahiṁ pi netrikā |ᅟtaṁ buddham anantavikramaṁᅟapadaṁ kena padena neṣyatha || ## 181 ▲Pāḷi 181 [14.3] Buddha ye jhānapasutā dhīrāᅟnekkhammūpasame ratā,ᅟdevā pi tesaṁ pihayanti,ᅟsambuddhānaṁ satīmataṁ. △Patna 244 [14.6] Khānti ye jhānaprasutā dhīrāᅟnekkhaṁmo 'paśame ratā |ᅟdevā pi tesaṁ prihayantiᅟsaṁbuddhānāṁ satīmatāṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 21.9](udānavargo#21-9) Tathāgata ye dhyānaprasṛtā dhīrāᅟnaiṣkramyopaśame ratāḥ /ᅟdevāpi spṛhayanty eṣāṁᅟbuddhānāṁ śrīmatāṁ sadā || ## 182 ▲Pāḷi 182 [14.4] Buddha kiccho manussapaṭilābho,ᅟkicchaṁ maccāna’ jīvitaṁ,ᅟkicchaṁ saddhammasavanaṁ,ᅟkiccho buddhānam uppādo. △Patna 334 [18.8] Dadantī kiccho buddhāna uppādoᅟkicchā dhammassa deśanā |ᅟkiccho śraddhapaṭīlābhoᅟkicchaṁ maccāna jīvitaṁ || △Gāndhārī 263 [16.5] \[Prakiṇakavaga?] kiche maṇuśapradilabhuᅟkicha macaṇa jividaᅟkiche sadhamaśramaṇaᅟkiche budhaṇa upaya. △Udānavarga ᅟNOT FOUND ## 183 ▲Pāḷi 183 [14.5] Buddha sabbapāpassa akaraṇaṁ,ᅟkusalassa upasampadā,ᅟsacittapariyodapanaṁᅟetaṁ buddhāna’ sāsanaṁ. △Patna 357 [19.16] Citta sabbapāpassa akaraṇaṁᅟkuśalassa apasaṁpadā |ᅟsacittapariyodamanaṁᅟetaṁ buddhāna śāsanaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.1](udānavargo#28-1) Pāpa sarvapāpasyākaraṇaṁᅟkuśalasyopasaṁpadaḥ /ᅟsvacittaparyavadanamᅟetad buddhasya śāsanam //ᅟBhikṣuṇī Vinaya pg 69 & 99ᅟsarvapāpasyākaraṇaṁᅟkuśalasyopasampadā |ᅟsvacittaparyodavanamᅟetad buddhānuśāsanan ti || △Śarīrārthagāthā vs 34 sarvapāpasyākaraṇaṁᅟkuśalasyopasaṁpadā |ᅟsvacittaparyavadamanamᅟetaṁ buddhānuśāsanaṁ || △Prātimokṣasūtram (Sū), concl. vs 7 sarvapāpasyākaraṇaṁᅟkuśalasyopasaṁpadaḥᅟsvacittaparyavadanamᅟetad buddhasya śāsanaṁ △Prātimokṣasūtram (Mā-L), concl. vs 4 sarvapāpasyākaraṇaṁᅟkuśalasyopasaṁpadā |ᅟsvacittaparyodapanaṁᅟetaṁ buddhānuśāsanam ||ᅟThree Buddhist Inscriptions in Swat, BᅟSabbapāpasyākaraṇaṁᅟkuśalasyopasaṁpadā |ᅟsvacittavyavadānaṁ caᅟetad buddhāṇuśāsanam || △Prātimokṣasūtram (Mā), concl. vs 4 sarvva pāpasyākaraṇaṁᅟkuśalasyopasaṁpadā |ᅟsucitte paryodamanaṁᅟetad buddhānuśāsanam || ## 184 ▲Pāḷi 184 [14.6] Buddha khantī paramaṁ tapo titikkhā,ᅟnibbānaṁ paramaṁ vadanti buddhā.ᅟna hi pabbajito parūpaghātī,ᅟsamaṇo hoti paraṁ viheṭhayanto. △Patna 239 [14.1] Khānti khāntī paramaṁ tapo titikkhāᅟnibbāṇaṁ paramaṁ vadanti buddhā |ᅟna hi pravrajito paropaghātīᅟśamaṇo hoti pare vihesayāno || △Gāndhārī ᅟNOT FOUND △[Udānavarga 26.2](udānavargo#26-2) Nirvāṇa kṣāntiḥ paramaṁ tapas titīkṣāᅟnirvāṇaṁ paramaṁ vadanti buddhāḥ /ᅟna hi pravrajitaḥ paropatāpīᅟramaṇo bhavati paraṁ viheṭhayaṁ vai |/ᅟMahāvadānasūtra pg 157ᅟkṣāṁtiḥ paramaṁ tapas titīkṣāᅟnirvāṇaṁ paramaṁ vadanti buddhāḥ |ᅟna hi pravrajitaḥ paropatāpīᅟśramaṇo bhavati parāṁ viheṭhayānaḥ // △Prātimokṣasūtram (Mūl), concl. vs 1 kṣāntiḥ paramaṁ tapas titikṣāᅟnirvāṇaṁ paramaṁ vadanti buddhāḥ |ᅟna hi pravrajitaḥ paropatāpīᅟśramaṇo bhavati parān viheṭhayānaḥ || △Prātimokṣasūtram (Sū), concl. vs 1 kṣāntiḥ paramaṁ tapas titīkṣāᅟnirvāṇaṁ paramaṁ vadanti buddhāḥ |ᅟna hi pravrajitaḥ paropatāpīᅟśramaṇo bhavati parān viheṭhayānaḥ || △Prātimokṣasūtram (Mā-L), concl. vs 1 kṣāntiḥ paramaṁ tapo titikṣāᅟnirvāṇaṁ paramaṁ vadanti buddhāḥ |ᅟna hi pravrajitaḥ paropatāpīᅟśravaṇo bhoti parān viheṭhayānaḥ || ## 185 ▲Pāḷi 185 [14.7] Buddha anupavādo anupaghāto,ᅟpātimokkhe ca saṁvaro,ᅟmattaññutā ca bhattasmiṁ,ᅟpantañ ca sayanāsanaṁ,ᅟadhicitte ca āyogoᅟetaṁ buddhāna’ sāsanaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.50](udānavargo#31-50) Citta nopavādī nopaghātīᅟprātimokṣe ca saṁvaraḥ |ᅟmātrajñatā ca bhakteṣuᅟprāntaṁ ca śayanāsanam /ᅟadhicitte samāyogaᅟetad buddhasya śāsanam // △Prātimokṣasūtram (Mā-L), concl. vs 2 anopavādī aparopaghātīᅟprātimokṣe ca saṁvaro |ᅟmātrajñatā ca bhaktasmiṁᅟprāntaṁ ca śayanāsanaṁ |ᅟadhicitte cāyogoᅟetaṁ buddhānuśāsanaṁ || △Prātimokṣasūtram (Mā), concl. vs 2 āropavādī aparopaghātīᅟpratimokṣe ca samvare |ᅟmātrajñatā ca bhuktismiṁᅟprāntañca śayanāsanaṁ |ᅟadhicitte cāyogoᅟetaṁ buddhānuśāsanaṁ || △Prātimokṣasūtram (Mūl), concl. vs 3 anopavādī nopaghātīᅟprātimokṣe ca saṁvaraḥ |ᅟmātrajñatā ca bhakte ’sminᅟprāntaṁ ca śayanāsanam |ᅟadhicitte samāyogaᅟetad buddhānuśāsanam || ## 186 ▲Pāḷi 186 [14.8] Buddha na kahāpaṇavassenaᅟtitti kāmesu vijjati,ᅟappassādā dukhā kāmāᅟiti viññāya paṇḍito. △Patna 145 [9.9] Tahna na kāhāpaṇavāsenaᅟttrettī kāmesu vijjati |ᅟappāssādā dukhā kāmāᅟiti viṁñāya paṇḍito || △Gāndhārī ᅟNOT FOUND △[Udānavarga 2.17](udānavargo#2-17) Kāma na karṣāpaṇavarṣeṇaᅟtṛptiḥ kāmair hi vidyate |ᅟalpāsvādasukhāḥ kāmāᅟiti vijñāya paṇḍitaḥ // △Bhaiṣajyavastu I 96 na kārṣāpaṇavarṣeṇaᅟtṛptiḥ kāmeṣu vidyate |ᅟalpāsvādān bahuduḥkhānᅟkāmān vijñāya paṇḍitaḥ || △Divyāvadāna pg. 224 na kārṣāpaṇavarṣenaᅟtṛptiḥ kāmeṣu vidyate |ᅟalpāsvādān bahuduḥkhānᅟkāmān vijñāya paṇḍitaḥ || ## 187 ▲Pāḷi 187 [14.9] Buddha api dibbesu kāmesuᅟratiṁ so nādhigacchati.ᅟtaṇhakkhayarato hotiᅟsammāsambuddhasāvako. △Patna 146 [9.10] Tahna api divvesu kāmesuᅟratiṁ so nādhigacchati ||ᅟtahnakkhayarato hotiᅟsaṁmasaṁbuddhasāvako || △Gāndhārī ᅟNOT FOUND △[Udānavarga 2.18](udānavargo#2-18) Kāma api divyeṣu kāmeṣuᅟsa ratiṁ nādhigacchati |ᅟtṛṣṇākṣayarato bhavatiᅟbuddhānāṁ śrāvakaḥ sadā // △Bhaiṣajyavastu I 96 api divyeṣu kāmeṣuᅟratiṁ naivādhigacchati ||ᅟtṛṣṇākṣaye rato bhavatiᅟsamyaksaṁbuddhaśrāvakaḥ | △Divyāvadāna pg. 224 api divyeṣu kāmeṣuᅟratiṁ naivādhigacchati |ᅟtṛṣṇākṣaye rato bhavatiᅟsamyaksaṁbuddhaśrāvakaḥ || ## 188 ▲Pāḷi 188 [14.10] Buddha bahuṁ ve saraṇaṁ yanti,ᅟpabbatāni vanāni ca,ᅟārāmarukkhacetyāni,ᅟmanussā bhayatajjitā. △Patna 216 [13.1] Śaraṇa bahū ve śaraṇaṁ yāntiᅟparvvate ca vanāni ca |ᅟvastūni rukkhacittāṇiᅟmanuṣyā bhayatajjitā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.31](udānavargo#27-31) Paśya bahavaḥ śaraṇaṁ yāntiᅟparvatāṁś ca vanāni ca /ᅟārāmāṁ vṛkṣacaityāṁś caᅟmanuṣyā bhayatarjitāḥ |/ △Śaraṇagamanadeśanā vs 5 bahavaḥ śaraṇaṁ yāntiᅟparvatāṁś ca vanāni ca |ᅟārāmān vṛkṣāṁścaityāṁś caᅟmanuṣyā bhayavarjitāḥ || △Divyāvadāna pg. 164 bahavaḥ śaraṇaṁ yāntiᅟparvatāṁś ca vanāni ca |ᅟārāmāṁś caityavṛkṣāṁś caᅟmanuṣyā bhayavarjitāḥ || △Yogalehrbuch 167R 5 bahavaḥ śaraṇaṁ yāntiᅟparvatāṁś ca vanāni ca |ᅟārāmān vṛkṣāṁścaityāṁś caᅟmanuṣyā bhayavarjitāḥ //ᅟŚrīghanācārasaṁgrahaṭīkā pg 5ᅟbahavaḥ śaraṇaṁ yāntiᅟparvatāṁś ca vanāni ca |ᅟārāmacaityavṛkṣāṁś caᅟmanuṣyā bhayatarjitāḥ || △Abhidharmadīpa pg 163 bahavaḥ śaraṇaṁ yāntiᅟparvatāṁś ca vanāni ca |ᅟārāmāṁś caityavṛkṣāṁś caᅟmanuṣyā bhayatarjitāḥ || △Abhidharmakośabhāṣyam pg 217 bahavaḥ śaraṇaṁ yāntiᅟparvatāṁś ca vanāni ca |ᅟārāmānvṛkṣāṁś caityāṁś caᅟmanuṣyā bhayavarjitāḥ || ## 189 ▲Pāḷi 189 [14.11] Buddha netaṁ kho saraṇaṁ khemaṁ,ᅟnetaṁ saraṇam uttamaṁ,ᅟnetaṁ saraṇam āgammaᅟsabbadukkhā pamuccati. △Patna 217 [13.2] Śaraṇa na etaṁ śaraṇaṁ khemmaṁᅟna etaṁ śaraṇam uttamaṁ |ᅟetaṁ śaraṇam āgaṁmaᅟsabbadukkhā pramuccati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.32](udānavargo#27-32) Paśya naitad dhi śaraṇaṁ kṣemaṁᅟnaitac charaṇam uttamam /ᅟnaitac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate // △Śaraṇagamanadeśanā vs 6 na tvetaccharaṇaṁ śreṣṭhaṁᅟnaitaccharaṇam uttamam |ᅟnaitaccharaṇam āgamyaᅟsarvaduḥkhāt pramucyate || △Divyāvadāna pg. 164 na hyetaccharaṇaṁ śreṣṭhaṁᅟnaitac charaṇam uttamam |ᅟnaitac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate || △Yogalehrbuch 167R 6 na hy etac charaṇaṁ śreṣṭhaṁᅟnaitac charaṇam uttamaṁ |ᅟnaitac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate // △Abhidharmadīpa pg 163 na caitac charaṇaṁ śreṣṭhaṁᅟnaitac charaṇam uttamam |ᅟnaitac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate || △Abhidharmakośabhāṣyam pg 217 na tvetac charaṇaṁ śreṣṭhaṁᅟnaitac charaṇam uttamam |ᅟnaitac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate || ## 190 ▲Pāḷi 190 [14.12] Buddha yo ca buddhañ ca dhammañ caᅟsaṅghañ ca saraṇaṁ gato,ᅟcattāri ariyasaccāniᅟsammappaññāya passati: △Patna 218 [13.3] Śaraṇa yo tu buddhañ ca dhammañ caᅟsaghaṁ ca śaraṇaṁ gato |ᅟcattāri ca ayirasaccāniᅟyathābhūtāni paśśati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.33](udānavargo#27-33) Paśya yas tu buddhaṁ ca dharmaṁ caᅟsaṁghaṁ ca śaraṇaṁ gataḥ |ᅟcatvāri cāryasatyāniᅟprajñayā paśyate yadā || △Śaraṇagamanadeśanā vs 7 yas tu buddhaṁ ca dharma caᅟsaṁghaṁ ca śaraṇaṁ gataḥ |ᅟcatvāri cāryasatyāniᅟpaśyati prajñayā yadā || △Divyāvadāna pg. 164 yas tu buddhaṁ ca dharmaṁ caᅟsaṁghaṁ ca śaraṇaṁ gataḥ |ᅟāryasatyāni catvāriᅟpaśyati prajñayā sadā || △Yogalehrbuch 167R 6-167R 1 yas tu buddhaṁ ca dharmaṁ caᅟsaṁghaṁ ca śaraṇaṁ gataḥ |ᅟcatvāri cāryasatyāniᅟprajñayā paśyati yadā // △Abhidharmadīpa pg 163 yas tu buddhaṁ ca dharmaṁ caᅟsaṁghaṁ ca śaraṇaṁ gataḥ |ᅟcatvāri cāryasatyāniᅟpaśyati prajñayā yadā || △Abhidharmakośabhāṣyam pg 217 yas tu buddhaṁ ca dharmaṁ caᅟsaṁghaṁ ca śaraṇaṁ gataḥ |ᅟcatvāri cāryasatyāniᅟpaśyati prajñayā yadā || ## 191 ▲Pāḷi 191 [14.13] Buddha dukkhaṁ dukkhasamuppādaṁᅟdukkhassa ca atikkamaṁ,ᅟariyañ caṭṭhaṅgikaṁ maggaṁᅟdukkhūpasamagāminaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.34](udānavargo#27-34) Paśya duḥkhaṁ duḥkhasamutpādaṁᅟduḥkhasya samatikramam /ᅟāryaṁ cāṣṭāṅgikaṁ mārgaṁᅟduḥkhopaśamagāminam // △Śaraṇagamanadeśanā vs 8 duḥkhaṁ duḥkhasamutpādaṁᅟduḥkhasya samatikramam |ᅟārya cāṣṭāṅgikaṁ mārgaᅟkṣemaṁ nirvāṇagāminam || △Divyāvadāna pg. 164 duḥkhaṁ duḥkhasamutpannaṁᅟnirodhaṁ samatikramam |ᅟāryaṁ cāṣṭāṅgikaṁ mārgaṁᅟkṣemaṁ nirvāṇagāminām || △Abhidharmadīpa pg 163 duḥkhaṁ duḥkhasamutpādaṁᅟduḥkhasya samatikramam |ᅟāryaṁ cāṣṭāṁgikaṁ mārgaṁᅟkṣemaṁ nirvāṇagāminam || △Abhidharmakośabhāṣyam pg 217 duḥkhaṁ duḥkhasamutpādaṁᅟduḥkhasya samatikramam |ᅟāryaṁ cāṣṭāṅgikaṁ mārgaṁᅟkṣemaṁ nirvāṇagāminam || ## 192 ▲Pāḷi 192 [14.14] Buddha etaṁ kho saraṇaṁ khemaṁ,ᅟetaṁ saraṇam uttamaṁ,ᅟetaṁ saraṇam āgammaᅟsabbadukkhā pamuccati. △Patna 219 [13.4] Śaraṇa etaṁ ve śaraṇaṁ khemmaṁᅟetaṁ śaraṇam uttamaṁ |ᅟetaṁ śaraṇam āgammaᅟsabbadukkhā pramuccati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 27.35](udānavargo#27-35) Paśya etad dhi śaraṇaṁ kṣemamᅟetac charaṇam uttamam /ᅟetac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate || △Śaraṇagamanadeśanā vs 9 etaddhi śaraṇaṁ śreṣṭhaṁᅟetac charaṇam uttamam |ᅟetac charaṇam āgamyaᅟsarvaduḥkhāt pramucyatem || △Divyāvadāna pg. 164 etac charaṇaṁ śreṣṭhaṁᅟetac charaṇam uttamam |ᅟetac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate || △Yogalehrbuch 167R 6-167R 1 etad dhi śaraṇaṁ śreṣṭhaṁᅟetac charaṇam uttamaṁ /ᅟetac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate // △Abhidharmadīpa pg 163 etaddhi śaraṇaṁ śreṣṭhamᅟetac charaṇam uttamam |ᅟetac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate || △Abhidharmakośabhāṣyam pg 217 etaddhi śaraṇaṁ śreṣṭhamᅟetac charaṇam uttamam |ᅟetac charaṇam āgamyaᅟsarvaduḥkhāt pramucyate || ## 193 ▲Pāḷi 193 [14.15] Buddha dullabho purisājañño,ᅟna so sabbattha jāyati,ᅟyattha so jāyatī dhīroᅟtaṁ kulaṁ sukham edhati. △Patna 79 [5.15] Attha dullabho puruṣājaṁñoᅟna so sabbattha jāyati |ᅟyattha so jāyate vīroᅟtaṁ kulaṁ sukham edhati || △Gāndhārī 173 [11.12] Suha drulavhu puruṣayañuᅟna sa savatra jayadiᅟyatra . . jayadi viruᅟta kulu suhu modadi. △[Udānavarga 30.27](udānavargo#30-27) Sukha durlabhaḥ puruṣo jātyoᅟnāsau sarvatra jāyate |ᅟyatrāsau jāyate vīrasᅟtat kulaṁ sukham edhate // △Mahāvastu iii. pg. 109 dullabho puruṣājanyoᅟna so sarvatra jāyate |ᅟyatra so jāyate vīraḥᅟtaṁ kulaṁ sukham edhati || ## 194 ▲Pāḷi 194 [14.16] Buddha sukho buddhānam uppādo,ᅟsukhā saddhammadesanā,ᅟsukhā saṅghassa sāmaggī,ᅟsamaggānaṁ tapo sukho. △Patna 68 [5.4] Attha sukho buddhāna uppādoᅟsukhā dhammassa deśanā |ᅟsukhā saṁghassa sāmaggrīᅟsamaggrāṇāṁ tapo sukho || △Gāndhārī ᅟNOT FOUND △[Udānavarga 30.22](udānavargo#30-22) Sukha sukhaṁ buddhasya cotpādaḥᅟsukhaṁ dharmasya deśanā |ᅟsukhaṁ saṁghasya sāmagrīᅟamagrāṇāṁ tapaḥ sukham // △Prātimokṣasūtram (Mūl) vs 9 buddhānāṁ sukham utpādaḥᅟsukhā dharmasya dhīṣaṇā |ᅟsukhā saṁghasya sāmagrīᅟśramaṇānāṁ tapaḥ sukham △Abhidharmakośabhāṣyam pg 7 buddhānāṁ sukha utpādaḥᅟsukhā dharmasya deśanā |ᅟsukhā saṅghasya sāmagrīᅟsamagrāṇāṁ tapaḥ sukhaṁ || ## 195 ▲Pāḷi 195 [14.17] Buddha pūjārahe pūjayato,ᅟbuddhe yadi va sāvake,ᅟpapañcasamatikkante,ᅟtiṇṇasokapariddave. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 196 ▲Pāḷi 196 [14.18] Buddha te tādise pūjayato,ᅟnibbute akutobhaye,ᅟna sakkā puññaṁ saṅkhātuṁᅟimettam api kenaci. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND # 15Sukha ## 197 ▲Pāḷi 197 [15.1] Sukha susukhaṁ vata jīvāmaᅟverinesu averino,ᅟverinesu manussesuᅟviharāma averino. △Patna 255 [14.17] Khānti susukhaṁ vata jīvāmoᅟveriṇesu averiṇo |ᅟveriṇesu manuṣyesuᅟviharāma averiṇo || △Gāndhārī 166 [11.5] Suha suhaï vada jivamuᅟveraṇeṣu averaṇaᅟveraṇeṣu maṇuśeṣuᅟviharamu averaṇa. △[Udānavarga 30.47](udānavargo#30-47) Sukha susukhaṁ bata jīvāmoᅟvairikeṣu tv avairikāḥ /ᅟvairikeṣu manuṣyeṣuᅟviharāmo hy avairikāḥ // ## 198 ▲Pāḷi 198 [15.2] Sukha susukhaṁ vata jīvāmaᅟāturesu anāturā,ᅟāturesu manussesuᅟviharāma anāturā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 30.45](udānavargo#30-45) Sukha susukhaṁ bata jīvāmoᅟhy ātureṣu tv anāturāḥ /ᅟātureṣu manuṣyeṣuᅟviharāmo hy anāturāḥ // ## 199 ▲Pāḷi 199 [15.3] Sukha susukhaṁ vata jīvāmaᅟussukesu anussukāᅟussukesu manussesuᅟviharāma anussukā. △Patna 256 [14.18] Khānti susukhaṁ vata jīvāmoᅟussukesu anussukā |ᅟussukesu manuṣyesuᅟviharāma anussukā || △Gāndhārī 165 [11.4] Suha . . haï vada jivamuᅟusueṣu aṇusuaᅟusueṣu maṇaśeṣuᅟviharamu aṇusua. △[Udānavarga 30.43](udānavargo#30-43) Sukha susukhaṁ bata jīvāmoᅟhy utsukeṣu tv anutsukāḥ /ᅟutsukeṣu manuṣyeṣuᅟviharāmo hy anutsukāḥ // ## 200 ▲Pāḷi 200 [15.4] Sukha susukhaṁ vata jīvāmaᅟyesaṁ no natthi kiñcanaṁ,ᅟpītibhakkhā bhavissāmaᅟdevā ābhassarā yathā. △Patna 257 [14.19] Khānti susukhaṁ vata jīvāmoᅟyesaṁ no nāsti kiṁcanaṁ |ᅟsakiñcanesu manuṣyesuᅟviharāma akiṁcanā || △Gāndhārī 168 [11.7] Suha suhaï vada jivamuᅟyeṣa mu nasti kijaṇaᅟkijaṇeṣu maṇuśeṣuᅟviharamu akijaṇa. △[Udānavarga 30.49](udānavargo#30-49) Sukha susukhaṁ bata jīvāmoᅟyeṣāṁ no nāsti kiñcanam |ᅟprītibhakṣā bhaviṣyāmoᅟdevā hy ābhasvarā yathā |/ △Mahābhārata 12.268.4 susukhaṁ bata jīvāmiᅟyasya me nāsti kiṁcana |ᅟmithilāyāṁ pradīptāyāṁᅟna me dahyati kiṁ cana ||ᅟUttarādhyayanasūtraṁ 9.14ᅟsuhaṁ vasāmo jīvāmoᅟjesiṁ mo ṇatthi kiṁcaṇaṁ |ᅟmihilāe ḍajjha-māṇīeᅟna me ḍajjhai kiṁcaṇaṁ || ## 201 ▲Pāḷi 201 [15.5] Sukha jayaṁ veraṁ pasavatiᅟdukkhaṁ seti parājito,ᅟupasanto sukhaṁ setiᅟhitvā jayaparājayaṁ. △Patna 81 [5.17] Attha jayaṁ veraṁ prasavatiᅟdukkhaṁ śeti parājito |ᅟupaśānto sukhaṁ śetiᅟhettā jayaparājayaṁ || △Gāndhārī 180 [11.19] Suha jaya vera prasahadiᅟdukhu śayadi parayiduᅟuvaśadu sohu śayadiᅟhitva jayaparayaa. △[Udānavarga 30.1](udānavargo#30-1) Sukha jayād vairaṁ prasavateᅟduḥkhaṁ śete parājitaḥ /ᅟupaśāntaḥ sukhaṁ śeteᅟhitvā jayaparājayau || △Mahābhārata 5.70.59 jayo vairaṁ prasṛjatiᅟduḥkham āste parājitaḥᅟsukhaṁ praśāntaḥ svapitiᅟhitvā jayaparājayauᅟAvadānaśataka 1 pg 57ᅟjayo vairaṁ prasavatiᅟduḥkhaṁ śete parājitaḥ |ᅟ\<upaśāntaḥ\> sukhaṁ śeteᅟhitvā jayaparājayam || ## 202 ▲Pāḷi 202 [15.6] Sukha natthi rāgasamo aggi,ᅟnatthi dosasamo kali,ᅟnatthi khandhasamā dukkhā,ᅟnatthi santiparaṁ sukhaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 203 ▲Pāḷi 203 [15.7] Sukha jighacchāparamā rogā,ᅟsaṅkhāraparamā dukhā,ᅟetaṁ ñatvā yathābhūtaṁᅟnibbānaṁ paramaṁ sukhaṁ. △Patna 75 [5.11] Attha chudhā parama rogāṇāṁᅟsaṁkhāraparamaṁ dukhaṁ |ᅟetaṁ ñāttā yathābhūtaṁᅟnibbāṇaparamaṁ sukhaṁ || △Gāndhārī 163 [11.2] Suha . . . kitsa parama rokaᅟsaghara parama duhaᅟeda ñatva yadhabhuduᅟnivaṇa paramo suha. △[Udānavarga 26.7](udānavargo#26-7) Nirvāṇa kṣudhā parama rogāṇāṁᅟsaṁskārā duḥkham eva tu /ᅟetaj jñātvā yathābhūtaṁᅟnirvāṇaparamo bhavet // ## 204 ▲Pāḷi 204 [15.8] Sukha ārogyaparamā lābhā,ᅟsantuṭṭhiparamaṁ dhanaṁ,ᅟvissāsaparamā ñātī,ᅟnibbānaṁ paramaṁ sukhaṁ. △Patna 76 [5.12] Attha āroggaparamā lābhāᅟsāṁtoṣṭīparamaṁ dhanaṁ |ᅟviśśāsaparamā ñātīᅟnibbāṇaparamaṁ sukhaṁ || △Gāndhārī 162 [11.1] Suha aroga parama labhaᅟsaduṭhi parama dhaṇaᅟviśpaśa parama mitraᅟnivaṇa paramo suha. △[Udānavarga 26.6](udānavargo#26-6) Nirvāṇa ārogyaparamā lābhāᅟsaṁtuṣṭiparamaṁ dhanam /ᅟviśvāsaparamaṁ mitraṁᅟnirvāṇaparamaṁ sukham // ## 205 ▲Pāḷi 205 [15.9] Sukha pavivekarasaṁ pitvā,ᅟrasaṁ upasamassa ca,ᅟniddaro hoti nippāpo,ᅟdhammapītirasaṁ pivaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 28.5](udānavargo#28-5) Pāpa pravivekarasaṁ jñātvāᅟrasaṁ copaśamasya vai |ᅟnirjvaro bhavati niṣpāpoᅟdharmaprītirasaṁ piban // ## 206 ▲Pāḷi 206 [15.10] Sukha sāhu dassanam ariyānaṁ,ᅟsannivāso sadā sukho,ᅟadassanena bālānaṁᅟniccam eva sukhī siyā. △Patna 69 [5.5] Attha sukhaṁ daṁśanam ayirāṇāṁᅟsaṁvāso pi satāṁ sukho |ᅟaddaṁśanena bālānāṁᅟniccam eva sukhī siyā || △Gāndhārī 175 [11.14] Suha suha darśaṇa ariaṇaᅟsavaso vi sada suhoᅟadaśeṇeṇa balaṇaᅟnicam eva suhi sia. △[Udānavarga 30.25](udānavargo#30-25) Sukha sukhaṁ darśanam āryāṇāṁᅟsaṁvāso 'pi sadā sukham /ᅟadarśanena bālānāṁᅟnityam eva sukhī bhavet // △Prātimokṣasūtram (Mūl) vs 10 sukhaṁ darśanam āryāṇāṁᅟsaṁvāso ’pi satā sukhaḥ |ᅟadarśanena bālānāṁᅟnityam eva sukhaṁ bhavet || ## 207 ▲Pāḷi 207 [15.11] Sukha bālasaṅgatacārī hiᅟdīgham addhāna’ socati,ᅟdukkho bālehi saṁvāsoᅟamitteneva sabbadā.ᅟdhīro ca sukhasaṁvāsoᅟñātīnaṁ va samāgamo. △Patna 70 [5.6] Attha bālāsaṅgatacārī hiᅟdrīgham addhāna śocati |ᅟdukkho bālehi saṁvāsoᅟamittehi r iva sabbadā |ᅟdhīrā tu sukhasaṁvāsāᅟñātīnaṁ vā samāgamo || △Gāndhārī 176 [11.15] Suha balasaghadacariuᅟdrigham adhvaṇa śoyiṣuᅟdukhu balehi savasuᅟamitrehi va savrasiᅟ. . ra du suhasavasaᅟñadihi va samakamo. △[Udānavarga 30.26](udānavargo#30-26) Sukha bālasaṁsargacārī hiᅟdīrghādhvānaṁ praśocati |ᅟduḥkho bālair hi saṁvāsoᅟhy amitrair iva sarvaśaḥ /ᅟdhīrais tu sukhasaṁvāsoᅟjñātīnām iva saṁgamaḥ // ## 208 ▲Pāḷi 208 [15.12] Sukha tasmā hi,ᅟdhīrañ ca paññañ ca bahussutañ ca,ᅟdhorayhasīlaṁ vatavantam ariyaṁ,ᅟtaṁ tādisaṁ sappurisaṁ sumedhaṁ,ᅟbhajetha nakkhattapathaṁ va candimā. △Patna 71 [5.7] Attha tassā hi dhīraṁ ca bahuśśutañ caᅟdhoreyaśīlavratamantam ayiraṁ |ᅟtaṁ tārisaṁ sappuruṣaṁ sumedhaṁᅟsevetha nakkhattapathe va candramā || △Gāndhārī 177 [11.16] Suha dhira hi praña i bhayea praṇidoᅟdhorekaśila vadamada ariaᅟ. . . tadiśa sapuruṣa sumedhaᅟbhayea nakṣatrapatha va cadrimu. △Udānavarga ᅟNOT FOUND # 16Piya ## 209 ▲Pāḷi 209 [16.1] Piya ayoge yuñjam attānaṁ,ᅟyogasmiñ ca ayojayaṁ,ᅟatthaṁ hitvā piyaggāhī,ᅟpihetattānuyoginaṁ. △Patna 173 [10.17] Daṇḍa ayoge yuñjiyāttānaṁᅟyogamhi ca ayuṁjiya |ᅟatthaṁ hettā priyaggrāhīᅟpṛhayantatthānuyogināṁ || △Gāndhārī 266 [16.8] \[Prakiṇakavaga?] ayoi yuji atvaṇaᅟyoaseva ayujaduᅟatha hitva priagahaᅟsvihadi arthaṇupaśiṇo. △[Udānavarga 5.9](udānavargo#5-9) Priya ayoge yujya cātmānaṁᅟyoge cāyujya sarvadā /ᅟarthaṁ hitvā priyagrāhīᅟspṛhayaty arthayogine || ## 210 ▲Pāḷi 210 [16.2] Piya mā piyehi samāgañchīᅟappiyehi kudācanaṁ,ᅟpiyānaṁ adassanaṁ dukkhaṁ,ᅟappiyānañ ca dassanaṁ. △Patna 73 [5.9] Attha mā priyehi samāgaṁmaᅟapriyehi kadācanaṁ |ᅟpriyassa addaṁśanaṁ dukkhaṁᅟapriyassa ca daṁśanaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.5](udānavargo#5-5) Priya mā priyaiḥ saṁgamo jātuᅟmā ca syād apriyaiḥ sadā /ᅟpriyāṇām adarśanaṁ duḥkhamᅟpriyāṇāṁ ca darśanam // ## 211 ▲Pāḷi 211 [16.3] Piya tasmā piyaṁ na kayirātha,ᅟpiyāpāyo hi pāpako,ᅟganthā tesaṁ na vijjantiᅟyesaṁ natthi piyāppiyaṁ. △Patna 74 [5.10] Attha tassā priyaṁ na kayirāthaᅟpriyāvādo hi pāpako |ᅟggraṁthā tesaṁ na vijjantiᅟyesaṁ nāsti priyāpriyaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.8](udānavargo#5-8) Priya tasmāt priyaṁ na kurvītaᅟpriyabhāvo hi pāpakaḥ /ᅟgranthās teṣāṁ na vidyanteᅟeṣāṁ nāsti priyāpriyam // ## 212 ▲Pāḷi 212 [16.4] Piya piyato jāyatī soko,ᅟpiyato jāyatī bhayaṁ,ᅟpiyato vippamuttassaᅟnatthi soko kuto bhayaṁ. △Patna 72 [5.8] Attha priyāto jāyate dukkhaṁᅟpriyā śokā priyā bhayaṁ |ᅟpriyāto vipramuttassaᅟnāsti śokā kato bhayaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.1](udānavargo#5-1) Priya priyebhyo jāyate śokaḥᅟpriyebhyo jāyate bhayam /ᅟpriyebhyo vipramuktānāṁᅟnāsti śokaḥ kuto bhayam //ᅟDvāviṁśatyavadānakathā 23.21ᅟpriyebhyo jāyate śokaḥᅟpriyebhyo jāyate bhayam |ᅟpriyebhyo vipramuktānāṁᅟnāsti śokaḥ kuto bhayam ||ᅟAvadānaśataka 1 pg 191ᅟpriyebhyo jāyate śokaḥᅟpriyebhyo jāyate bhayam |ᅟpriyebhyo vipramuktānāṁᅟnāsti śokaḥ kuto bhayam || ## 213 ▲Pāḷi 213 [16.5] Piya pemato jāyatī soko,ᅟpemato jāyatī bhayaṁ,ᅟpemato vippamuttassaᅟnatthi soko kuto bhayaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 214 ▲Pāḷi 214 [16.6] Piya ratiyā jāyatī soko,ᅟratiyā jāyatī bhayaṁ,ᅟratiyā vippamuttassaᅟnatthi soko kuto bhayaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 2.3](udānavargo#2-3) Kāma ratibhyo jāyate śokoᅟratibhyo jāyate bhayam /ᅟratibhyo vipramuktānāṁᅟnāsti śokaḥ kuto bhayam // ## 215 ▲Pāḷi 215 [16.7] Piya kāmato jāyatī soko,ᅟkāmato jāyatī bhayaṁ,ᅟkāmato vippamuttassaᅟnatthi soko kuto bhayaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 2.2](udānavargo#2-2) Kāma kāmebhyo jāyate śokaḥᅟkāmebhyo jāyate bhayam /ᅟkāmebhyo vipramuktānāṁᅟnāsti śokaḥ kuto bhayam || ## 216 ▲Pāḷi 216 [16.8] Piya taṇhāya jāyatī soko,ᅟtaṇhāya jāyatī bhayaṁ,ᅟtaṇhāya vippamuttassaᅟnatthi soko kuto bhayaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 217 ▲Pāḷi 217 [16.9] Piya sīladassanasampannaṁ,ᅟdhammaṭṭhaṁ saccavādinaṁᅟattano kamma kubbānaṁ,ᅟtaṁ jano kurute piyaṁ. △Patna 294 [16.17] Vācā śīlavantaṁ śuciṁ dacchaṁᅟdhammaṭṭhaṁ saccavādinaṁ |ᅟāttano kārakaṁ śantaṁᅟtaṁ jano kurute priyaṁ || △Gāndhārī 322 [20.1] \[Śilavaga?] śilamadu suyidrakṣoᅟdhamaho sadhujivaṇoᅟatvaṇo karako saduᅟta jaṇo kuradi priu. △[Udānavarga 5.24](udānavargo#5-24) Priya dharmasthaṁ śīlasaṁpannaṁᅟhrīmantaṁ satyavādinam /ᅟātmanaḥ kārakaṁ santaṁᅟtaṁ janaḥ kurute priyam // △Śarīrārthagāthā vs 18 dharmasthaṁ śīlasaṁpannaṁᅟhrīmantaṁ satyavādinaṁ |ᅟātmanaḥ priyakartāraṁᅟtaṁ janaḥ kurute priyaṁ || ## 218 ▲Pāḷi 218 [16.10] Piya chandajāto anakkhāte,ᅟmanasā ca phuṭo siyā,ᅟkāmesu ca appaṭibaddhacitto,ᅟuddhaṁsoto ti vuccati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 2.9](udānavargo#2-9) Kāma chandajāto hy avasrāvīᅟmanasānāvilo bhavet /ᅟkāmeṣu tv apratibaddhacittaᅟūrdvasroto nirucyate // ## 219 ▲Pāḷi 219 [16.11] Piya cirappavāsiṁ purisaṁᅟdūrato sotthim āgataṁ,ᅟñātimittā suhajjā caᅟabhinandanti āgataṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.20](udānavargo#5-20) Priya cirapravāsinaṁ yadvadᅟdūrataḥ svastināgatam /ᅟjñātayaḥ suhṛdo mitrāśᅟcābhinandanti āgatam || ## 220 ▲Pāḷi 220 [16.12] Piya tatheva katapuññam piᅟasmā lokā paraṁ gataṁ,ᅟpuññāni paṭigaṇhantiᅟpiyaṁ ñātīva āgataṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 5.21](udānavargo#5-21) Priya kṛtapuṇyaṁ tathā martyamᅟasmāl lokāt paraṁ gatam |ᅟpuṇyāny evābhinandantiᅟpriyaṁ jñātim ivāgatam // # 17Kodha ## 221 ▲Pāḷi 221 [17.1] Kodha kodhaṁ jahe vippajaheyya mānaṁᅟsaṁyojanaṁ sabbam atikkameyyaᅟtaṁ nāmarūpasmiṁ asajjamānaṁᅟakiñcanaṁ nānupatanti dukkhā. △Patna 238 [13.23] Śaraṇa krodhaṁ jahe viprajaheya mānaṁᅟsaṁyojanaṁ sabbam atikrameyā |ᅟtaṁ nāmarūpamhi asajjamānaṁᅟakiṁcanaṁ nānupatanti dukkhā || △Gāndhārī 274 [17.1] \[Kodha] kothu jahi viprayahea maṇaᅟsañoyaṇa savi adikameaᅟta namaruvasa aṣajamaṇaᅟakijaṇa naṇuvadadi dukhu. △[Udānavarga 20.1](udānavargo#20-1) Krodha krodhaṁ jahed viprajahec ca mānaṁᅟsaṁyojanaṁ sarvam atikrameta /ᅟtaṁ nāmne rūpe ca asajyamānamᅟakiñcanaṁ nānupatanti saṅgāḥ // ## 222 ▲Pāḷi 222 [17.2] Kodha yo ve uppatitaṁ kodhaṁᅟrathaṁ bhantaṁ va dhāraye,ᅟtam ahaṁ sārathiṁ brūmiᅟrasmiggāho itaro jano. △Patna ᅟNOT FOUND △Gāndhārī 275 [17.2] \[Kodha] yo du upadida kodhuᅟradha bhada va dharaïᅟtam aho saradi bromiᅟrasviggaha idara jaṇa. △[Udānavarga 20.22](udānavargo#20-22) Krodha yas tv ihotpatitaṁ krodhaṁᅟrathaṁ bhrāntam iva dhārayet /ᅟvadāmi sārathiṁ taṁ tuᅟaśmigrāho 'yam anyathā || ## 223 ▲Pāḷi 223 [17.3] Kodha akkodhena jine kodhaṁ,ᅟasādhuṁ sādhunā jine,ᅟjine kadariyaṁ dānena,ᅟsaccena alikavādinaṁ. △Patna ᅟNOT FOUND △Gāndhārī 280 [17.7] \[Kodha] jiṇa kodha akotheṇaᅟasadhu sadhuṇa jiṇaᅟjiṇa kradava daṇeṇaᅟsaceṇa alia jiṇa. △[Udānavarga 20.19](udānavargo#20-19) Krodha akrodhena jayet krodhamᅟasādhuṁ sādhunā jayet /ᅟjayet kadaryaṁ dānenaᅟsatyena tv anṛtaṁ jayet // △Mahābhārata 5.39.58 akrodhena jayet krodhamᅟasādhuṁ sādhunā jayet |ᅟjayet kadaryaṁ dānenaᅟjayet satyena cānṛtam || △Mahāsubhāṣitasaṅgraha vs 127 akrodhena jayet krodhamᅟasādhuṁ sādhunā jayet |ᅟjayet kadaryaṁ dānenaᅟjayet satyena cānṛtam || ## 224 ▲Pāḷi 224 [17.4] Kodha saccaṁ bhaṇe na kujjheyya,ᅟdajjāppasmim pi yācito,ᅟetehi tīhi ṭhānehiᅟgacche devāna’ santike. △Patna 292 [16.15] Vācā saccaṁ bhaṇe na krujjheyāᅟdeyā appā pi yācito |ᅟetehi ttihi ṭṭhāṇehiᅟgacche devāna santike || △Gāndhārī 281 [17.8] \[Kodha] saca bhaṇi na kuveaᅟdaya apadu yayidaᅟedehi trihi haṇehiᅟgacha devaṇa sadii. △[Udānavarga 20.16](udānavargo#20-16) Krodha satyaṁ vaden na ca krudhyedᅟdadyād alpād api svayam /ᅟsthānair ebhis tribhir yuktoᅟdevānām antikaṁ vrajet // ## 225 ▲Pāḷi 225 [17.5] Kodha ahiṁsakā ye munayo,ᅟniccaṁ kāyena saṁvutā,ᅟte yanti accutaṁ ṭhānaṁ,ᅟyattha gantvā na socare. △Patna 240 [14.2] Khānti ahiṁsakā ye munayoᅟniccaṁ kāyena saṁvṛtā |ᅟte yānti accutaṁ ṭṭhāṇaṁᅟyattha gantā na śocati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 7.7](udānavargo#7-7) Sucarita ahiṁsakā vai munayoᅟnityaṁ kāyena saṁvṛtāḥ |ᅟte yānti hy acyutaṁ sthānaṁᅟatra gatvā na śocati || ## 226 ▲Pāḷi 226 [17.6] Kodha sadā jāgaramānānaṁᅟahorattānusikkhinaṁ,ᅟnibbānaṁ adhimuttānaṁ,ᅟatthaṁ gacchanti āsavā. △Patna 269 [15.9] Āsava jāgarikām anuyuttānāṁᅟahorāttānuśikkhiṇāṁ |ᅟnibbāṇe adhimuttānāṁᅟatthaṁ gacchaṁti āsavā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 15.8](udānavargo#15-8) Smṛti jāgaryam anuyuktānāmᅟahorātrānuśikṣiṇām /ᅟamṛtaṁ cādhimuktānāmᅟastaṁ gacchanti āsravāḥ // ## 227 ▲Pāḷi 227 [17.7] Kodha porāṇam etaṁ atulaᅟnetaṁ ajjatanām iva,ᅟnindanti tuṇhim āsīnaṁ,ᅟnindanti bahubhāṇinaṁ,ᅟmitabhāṇinam pi nindanti,ᅟnatthi loke anindito. △Patna 283 [16.6] Vācā porāṇam etaṁ ādhoraᅟna etaṁ ahunā r iva |ᅟnindanti tohnim āsīnaṁᅟnindanti mitabhāṇikaṁ |ᅟbahubhāṇikaṁ pi nindantiᅟnāsti loke anindito || △Gāndhārī 237 [14.14] \[Paṇida] poraṇam ida aduraᅟna ida ajetaṇa ivaᅟninadi tuibhaveṇaᅟninadi bahobhaṇiṇoᅟmanabhaṇi vi ninadiᅟnasti loki aninia. △[Udānavarga 29.45](udānavargo#29-45) Yuga nindanti tuṣṇim āsīnaṁᅟnindanti bahubhāṣiṇam |ᅟalpabhāṇiṁ ca nindantiᅟnāsti lokeṣv aninditaḥ // ## 228 ▲Pāḷi 228 [17.8] Kodha na cāhu na ca bhavissatiᅟna cetarahi vijjatiᅟekantaṁ nindito posoᅟekantaṁ vā pasaṁsito. △Patna 284 [16.7] Vācā na cābhu na ca bhaviṣyatiᅟna cetarahi vijjati |ᅟekāntanindito poṣoᅟekāntaṁ vā praśaṁsito || △Gāndhārī 240 [14.17] \[Paṇida] ekada ninido prodhuᅟekada ji praśaiduᅟna i aha na i bheṣidaᅟna yi edarahi vijadi. △[Udānavarga 29.46](udānavargo#29-46) Yuga ekāntaninditaḥ puruṣaḥᅟekāntaṁ vā praśaṁsitaḥ /ᅟnābhūd bhaviṣyati ca noᅟa cāpy etarhi vidyate // ## 229 ▲Pāḷi 229 [17.9] Kodha yañ ce viññū pasaṁsanti,ᅟanuvicca suve suve,ᅟacchiddavuttiṁ medhāviṁ,ᅟpaññāsīlasamāhitaṁ, △Patna 286 [16.9] Vācā yaṁ ca viñū praśaṁsantiᅟanuvicca suve suve |ᅟacchidravattiṁ medhāviṁᅟpraṁñāśīlasamāhitaṁ || △Gāndhārī 241 [14.18] \[Paṇida] yo nu ho viña praśaadiᅟaṇuija śuhaśuhuᅟachidravuti medhaviᅟprañaśilasamahida. △[Udānavarga 29.47](udānavargo#29-47) -48 Yuga yaṁ tu vijñāḥ praśaṁsantiᅟhy anuyujya śubhāśubham /ᅟpraśaṁsā sā samākhyātāᅟna tv ajñair yaḥ praśaṁsitaḥ //ᅟmedhāvinaṁ vṛttayuktaṁᅟprājñaṁ śīleṣu saṁvṛtam /ᅟniṣkaṁ jāmbunadasyaivaᅟkas taṁ ninditum arhati // ## 230 ▲Pāḷi 230 [17.10] Kodha nekkhaṁ jambonadasseva,ᅟko taṁ ninditum arahati.ᅟdevā pi naṁ pasaṁsanti,ᅟbrahmunā pi pasaṁsito. △Patna 287 [16.10] Vācā nikkhaṁ jāṁbūnadassevaᅟko taṁ ninditum arihati |ᅟdevā pi naṁ praśansantiᅟbrahmuṇā pi praśaṁsito || △Gāndhārī 242 [14.19] \[Paṇida] nikhu jabodaṇasevaᅟko ṇa ninidu arahadiᅟdeva mi ṇa praśajadiᅟbramoṇa vi praśajidu. △[Udānavarga 22.11](udānavargo#22-11) Tathāgata bahuśrutaṁ dharmadharaṁᅟprājñaṁ nityaṁ samāhitam /ᅟniṣkaṁ jāmbunadasyaivaᅟkas taṁ ninditum arhati |/ ## 231 ▲Pāḷi 231 [17.11] Kodha kāyappakopaṁ rakkheyya,ᅟkāyena saṁvuto siyā,ᅟkāyaduccaritaṁ hitvāᅟkāyena sucaritaṁ care. △Patna 279 [16.2] Vācā kāyapradoṣaṁ rakkheyāᅟkāyena saṁvṛto siyā |ᅟkāyaduccaritaṁ hettāᅟkāyena sucaritaṁ care || △Gāndhārī ᅟNOT FOUND △[Udānavarga 7.1](udānavargo#7-1) Sucarita kāyapradoṣaṁ rakṣetaᅟsyāt kāyena susaṁvṛtaḥ /ᅟkāyaduścaritaṁ hitvāᅟkāyena sukṛtaṁ caret || ## 232 ▲Pāḷi 232 [17.12] Kodha vacīpakopaṁ rakkheyya,ᅟvācāya saṁvuto siyā,ᅟvacīduccaritaṁ hitvāᅟvācāya sucaritaṁ care. △Patna 280 [16.3] Vācā vācāpradoṣaṁ rakkheyāᅟvācāya saṁvṛto siyā |ᅟvācāduccaritaṁ hettāᅟvācāya sucaritaṁ care || △Gāndhārī ᅟNOT FOUND △[Udānavarga 7.2](udānavargo#7-2) Sucarita vācaḥ pradoṣaṁ rakṣetaᅟvacasā saṁvṛto bhavet /ᅟvāco duścaritaṁ hitvāᅟvācā sucaritaṁ caret // ## 233 ▲Pāḷi 233 [17.13] Kodha manopakopaṁ rakkheyya,ᅟmanasā saṁvuto siyā,ᅟmanoduccaritaṁ hitvāᅟmanasā sucaritaṁ care. △Patna 281 [16.4] Vācā manapradoṣaṁ rakkheyāᅟmanasā saṁvṛto siyā |ᅟmanoduccaritaṁ hettāᅟmanasā sucaritaṁ care || △Gāndhārī ᅟNOT FOUND △[Udānavarga 7.3](udānavargo#7-3) Sucarita manaḥpradoṣaṁ rakṣetaᅟmanasā saṁvṛto bhavet /ᅟmanoduścaritaṁ hitvāᅟmanaḥsucaritaṁ caret || ## 234 ▲Pāḷi 234 [17.14] Kodha kāyena saṁvutā dhīrā,ᅟatho vācāya saṁvutā,ᅟmanasā saṁvutā dhīrā,ᅟte ve suparisaṁvutā. △Patna 282 [16.5] Vācā kāyena saṁvṛtā dhīrāᅟvācāya utta cetasā |ᅟsabbattha saṁvṛtā dhīrāᅟte ve suparisaṁvṛtā || △Gāndhārī 51 [2.1] Bhikhu kaeṇa savrudo bhikhuᅟatha vayaï savrudoᅟmaṇeṇa savrudo bhikhuᅟsarva druggadeo jahi. △[Udānavarga 7.10](udānavargo#7-10) Sucarita kāyena saṁvṛtā dhīrāᅟdhīrā vācā susaṁvṛtāḥ |ᅟmanasā saṁvṛtā dhīrāᅟdhīrāḥ sarvatra saṁvṛtāḥ |ᅟte yānti hy acyutaṁ sthānaṁᅟyatra gatvā na śocati || # 18Mala ## 235 ▲Pāḷi 235 [18.1] Mala paṇḍupalāso va dānisi,ᅟyamapurisā pi ca taṁ upaṭṭhitā,ᅟuyyogamukhe ca tiṭṭhasi,ᅟpātheyyam pi ca te na vijjati. △Patna 161 [10.5] Mala pāṇḍupalāśo ca dāni siᅟyamapuruṣā pi ca te upaṭṭhitā |ᅟuyyogamukhe ca tiṣṭhasiᅟpātheyaṁ pi ca te na vijjati || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 236 ▲Pāḷi 236 [18.2] Mala so karohi dīpam attano,ᅟkhippaṁ vāyama paṇḍito bhava,ᅟniddhantamalo anaṅgaṇo,ᅟdibbaṁ ariyabhūmim ehisi. △Patna 162 [10.6] Mala uyyamassa ghaṭassa āttanāᅟkaṁmāro rajataṁ va niddhame |ᅟniddhāntamalo anaṅganoᅟbitiyaṁ ayirabhūmim esi || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 237 ▲Pāḷi 237 [18.3] Mala upanītavayo ca dānisi,ᅟsampayātosi yamassa santike,ᅟvāso pi ca te natthi antarā,ᅟpātheyyam pi ca te na vijjati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 238 ▲Pāḷi 238 [18.4] Mala so karohi dīpam attano,ᅟkhippaṁ vāyama paṇḍito bhava,ᅟniddhantamalo anaṅgaṇo,ᅟna punaṁ jātijaraṁ upehisi. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.3](udānavargo#16-3) Prakirṇaka uttiṣṭhata vyāyamataᅟkurudhvaṁ dvīpam ātmanaḥ /ᅟkarmāro rajatasyaivaᅟharadhvaṁ malam ātmanaḥ /ᅟnirdhāntamalā hy anaṅgaṇāᅟna punar jātijarām upeṣyetha // ## 239 ▲Pāḷi 239 [18.5] Mala anupubbena medhāvīᅟthokathokaṁ khaṇe khaṇe,ᅟkammāro rajatassevaᅟniddhame malam attano. △Patna 163 [10.7] Mala anupūrvveṇa medhāvīᅟthokathokaṁ khaṇe khaṇe |ᅟkammāro rajatassevaᅟniddhame malam āttano || △Gāndhārī ᅟNOT FOUND △[Udānavarga 2.10](udānavargo#2-10) Kāma anupūrveṇa medhāvīᅟstokaṁ stokaṁ kṣaṇe kṣaṇe |ᅟkarmāro rajatasyaivaᅟnirdhamen malam ātmanaḥ // ## 240 ▲Pāḷi 240 [18.6] Mala ayasā va malaṁ samuṭṭhitaṁ,ᅟtaduṭṭhāya tam eva khādati,ᅟevaṁ atidhonacārinaṁᅟsakakammāni nayanti duggatiṁ. △Patna 160 [10.4] Mala ayasā tu malo samuṭṭhitoᅟtato uṭṭhāya tam eva khādati |ᅟem eva vidhūnacāriyaṁᅟsakāni kaṁmāṇi nayanti doggatiṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 9.19](udānavargo#9-19) Karma ayaso hi malaḥ samuttitaḥᅟsa tadutthāya tam eva khādati |ᅟevaṁ hy aniśāmyacāriṇaṁᅟsvāni karmāṇi nayanti durgatim || ## 241 ▲Pāḷi 241 [18.7] Mala asajjhāyamalā mantā,ᅟanuṭṭhānamalā gharā,ᅟmalaṁ vaṇṇassa kosajjaṁ,ᅟpamādo rakkhato malaṁ. △Patna 157 [10.1] Mala asajjhāyamalā vedāᅟanuṭṭhāṇamalā gharā |ᅟmalo vaṇṇassa kosajjaṁᅟpramādo rakkhatāṁ malo || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 242 ▲Pāḷi 242 [18.8] Mala malitthiyā duccaritaṁ,ᅟmaccheraṁ dadato malaṁ,ᅟmalā ve pāpakā dhammāᅟasmiṁ loke paramhi ca. △Patna 158 [10.2] Mala malo istiye duccaritaṁᅟmaccheraṁ dadatāṁ malo |ᅟmalo pāpāni kaṁmāṇiᅟssiṁ loke paramhi ca || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 243 ▲Pāḷi 243 [18.9] Mala tato malā malataraṁ,ᅟavijjā paramaṁ malaṁ,ᅟetaṁ malaṁ pahatvānaᅟnimmalā hotha bhikkhavo. △Patna 159 [10.3] Mala tato malataraṁ brūmiᅟavijjā maraṇaṁ malaṁ |ᅟete male prahattānaᅟniṁmalā caratha bhikkhavo || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 244 ▲Pāḷi 244 [18.10] Mala sujīvaṁ ahirikenaᅟkākasūrena dhaṁsinā,ᅟpakkhandinā pagabbhena,ᅟsaṅkiliṭṭhena jīvitaṁ. △Patna 164 [10.8] Mala sujīvaṁ ahirīkenaᅟsaṁkiliṣṭan tu jīvati |ᅟprakkhaṇḍinā pragabbheṇaᅟkākaśūreṇa dhansinā || △Gāndhārī 221 [13.21] Yamaka sujivu ahirieṇaᅟkayaśuriṇa dhakṣiṇaᅟprakhaṇiṇo prakabhiṇaᅟsagiliṭheṇa jaduṇa. △[Udānavarga 27.3](udānavargo#27-3) Paśya ahrīkena sujīvaṁ syātᅟkākaśūreṇa dhvāṅkṣiṇā |ᅟpraskandinā pragalbhenaᅟsaṁkliṣṭaṁ tv iha jīvate ||ᅟJātakamālā 15.2ᅟsujīvitamahrīkeṇaᅟdhvāṅkṣeṇāśucikarmaṇā |ᅟpraskandinā pragalbhenaᅟsusaṃkliṣṭaṃ tu jīvitam || ## 245 ▲Pāḷi 245 [18.11] Mala hirīmatā ca dujjīvaṁ,ᅟniccaṁ sucigavesinā,ᅟalīnenāpagabbhena,ᅟsuddhājīvena passatā. △Patna 165 [10.9] Mala hirīmatā tu dujjīvaṁᅟniccaṁ śucigaveṣiṇā |ᅟalīnenāpragabbheṇaᅟśuddhājīvena paśśatā || △Gāndhārī 222 [13.22] Yamaka hirimada du drujivuᅟnica śuyigameṣiṇoᅟaliṇeṇa aprakabhiṇaᅟśudhayiveṇa jaduṇa. △[Udānavarga 27.4](udānavargo#27-4) Paśya hrīmatā tv iha durjīvaṁᅟnityaṁ śucigaveṣiṇā |ᅟsulīnenāpragalbhenaᅟuddhājīvena paśyatā ||ᅟJātakamālā 15.3ᅟhrīmatā tviha durjīvaṃᅟnityaṃ śucigaveṣiṇā |ᅟsaṃlīnenāpragalbhenaᅟśuddhājīvena jīvatā || ## 246 ▲Pāḷi 246 [18.12] Mala yo pāṇam atipāteti,ᅟmusāvādañ ca bhāsati,ᅟloke adinnaṁ ādiyati,ᅟparadārañ ca gacchati, △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 247 ▲Pāḷi 247 [18.13] Mala surāmerayapānañ caᅟyo naro anuyuñjati,ᅟidhevam-eso lokasmiṁᅟmūlaṁ khanati attano. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 248 ▲Pāḷi 248 [18.14] Mala evaṁ bho purisa jānāhiᅟpāpadhammā asaññatā.ᅟmā taṁ lobho adhammo caᅟciraṁ dukkhāya randhayuṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 249 ▲Pāḷi 249 [18.15] Mala dadāti ve yathāsaddhaṁᅟyathāpasādanaṁ jano,ᅟtattha yo maṅku bhavatiᅟparesaṁ pānabhojaneᅟna so divā vā rattiṁ vāᅟsamādhiṁ adhigacchati. △Patna 327 [18.1] Dadantī dadanti ve yathāśraddhaṁᅟyathāprasādanaṁ janā |ᅟtattha yo duṁmano hotiᅟparesaṁ pānabhojane |ᅟna so divā ca rātto caᅟsamādhim adhigacchati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 10.12](udānavargo#10-12) Śraddhā dadanty eke yathā śraddhāᅟyathāvibhavato janāḥ /ᅟtatra yo durmanā bhavatiᅟpareṣāṁ pānabhojane |ᅟnāsau divā ca rātrau caᅟsamādhim adhigacchati // ## 250 ▲Pāḷi 250 [18.16] Mala yassa cetaṁ samucchinnaṁᅟmūlaghaccaṁ samūhataṁ,ᅟsa ve divā vā rattiṁ vāᅟsamādhiṁ adhigacchati. △Patna 328 [18.2] Dadantī yassa cetaṁ samucchinnaṁᅟmūlo 'gghaccaṁ samūhataṁ |ᅟsa ve divā ca rātto caᅟsamādhim adhigacchati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 10.13](udānavargo#10-13) Śraddhā yasya tv ete samucchinnāsᅟtālamastakavad dhatāḥ /ᅟsa vai divā ca rātrau caᅟsamādhim adhigacchati // ## 251 ▲Pāḷi 251 [18.17] Mala natthi rāgasamo aggi,ᅟnatthi dosasamo gaho,ᅟnatthi mohasamaṁ jālaṁ,ᅟnatthi taṇhāsamā nadī. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.37](udānavargo#29-37) Yuga nāsti kāmasamo hy oghoᅟnāsti doṣasamo grahaḥ /ᅟnāsti mohasamaṁ jālaṁᅟnāsti tṛṣṇāsamā nadī ## 252 ▲Pāḷi 252 [18.18] Mala sudassaṁ vajjam aññesaṁ,ᅟattano pana duddasaṁ,ᅟparesaṁ hi so vajjāniᅟopunāti yathā bhusaṁ,ᅟattano pana chādetiᅟkaliṁ va kitavā saṭho. △Patna 166 [10.10] Mala supaśśaṁ vajjaṁ aṁñesaṁᅟāttano puna duddaśaṁ |ᅟparesām iha vajjāniᅟuppunāti yathā busaṁ |ᅟāttano puna chādetiᅟkalim va kṛtavāṁ śaṭho || △Gāndhārī 272 [16.14] \[Prakiṇakavaga?] supaśi vaja añeṣaᅟatvaṇo maṇa drudaśaᅟpareṣa eṣu vajaṇaᅟupuṇadi yatha busuᅟatvaṇo maṇa chadediᅟkali va kidava śaḍha. △[Udānavarga 27.1](udānavargo#27-1) Paśya supaśyaṁ paravadyaṁ syādᅟātmavadyaṁ tu durdṛśam /ᅟparaḥ parasya vadyāniᅟtūtpunāti busaṁ yathā /ᅟātmanaś chādayaty eṣaᅟkṛtvā yadvat kaliṁ śaṭhaḥ // ## 253 ▲Pāḷi 253 [18.19] Mala paravajjānupassissaᅟniccaṁ ujjhānasaññinoᅟāsavā tassa vaḍḍhanti,ᅟārā so āsavakkhayā. △Patna 268 [15.8] Āsava paravajjānupaśśīnāṁᅟniccaṁ ojjhāyasaṁñinā |ᅟāsavā tesaṁ vaddhantiᅟārā te āsavakkhayā || △Gāndhārī 339 [21.8] \[Kicavaga?] ya kica ta a . . .ᅟ. . . . . kiyadiᅟunaḍaṇa pramataṇaᅟ. . . . . . . .ᅟasava teṣa vaḍhadiᅟara te asavakṣaya. △[Udānavarga 27.2](udānavargo#27-2) Paśya paravadyānudarśinoᅟnityāvadhyānasaṁjñinaḥ /ᅟvāmā dharmāḥ pravardhanteᅟsa hy ārād dharmadarśanāt |/ ## 254 ▲Pāḷi 254 [18.20] Mala ākāse va padaṁ natthi,ᅟsamaṇo natthi bāhire,ᅟpapañcābhiratā pajā,ᅟnippapañcā tathāgatā. △Patna ᅟNOT FOUND △Śarīrārthagāthā vs 30 ākāśe vai padaṁ nāstiᅟśramaṇo nāsti bāhyakaḥ |ᅟprapañcābhiratā bālāᅟniṣprapañcās tathāgatāḥ || △[Udānavarga 29.38](udānavargo#29-38) Yuga ākāśe tu padaṁ nāstiᅟśramaṇo nāsti bāhyakaḥ /ᅟprapañcābhiratā bālāᅟniṣprapañcās tathāgatāḥ // ## 255 ▲Pāḷi 255 [18.21] Mala ākāse va padaṁ natthi,ᅟsamaṇo natthi bāhire,ᅟsaṅkhārā sassatā natthi,ᅟnatthi buddhānam iñjitaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.38](udānavargo#29-38) Yuga ākāśe tu padaṁ nāstiᅟśramaṇo nāsti bāhyakaḥ /ᅟprapañcābhiratā bālāᅟniṣprapañcās tathāgatāḥ // △Śarīrārthagāthā vs 30 ākāśe vai padaṁ nāstiᅟśramaṇo nāsti bāhyakaḥ |ᅟprapañcābhiratā bālāᅟniṣprapañcās tathāgatāḥ || # 19Dhammaṭṭha ## 256 ▲Pāḷi 256 [19.1] Dhammaṭṭha na tena hoti dhammaṭṭhoᅟyenatthaṁ sahasā naye,ᅟyo ca atthaṁ anatthañ caᅟubho niccheyya paṇḍito, △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 257 ▲Pāḷi 257 [19.2] Dhammaṭṭha asāhasena dhammenaᅟsamena nayatī pare,ᅟdhammassa gutto medhāvīᅟdhammaṭṭho ti pavuccati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 258 ▲Pāḷi 258 [19.3] Dhammaṭṭha na tena paṇḍito hotiᅟyāvatā bahu bhāsati,ᅟkhemī averī abhayoᅟpaṇḍito ti pavuccati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 259 ▲Pāḷi 259 [19.4] Dhammaṭṭha na tāvatā dhammadharoᅟyāvatā bahu bhāsati,ᅟyo ca appam pi sutvānaᅟdhammaṁ kāyena passati,ᅟsa ve dhammadharo hotiᅟyo dhammaṁ nappamajjati. △Patna 32 [2.19] Apramāda na tāvatā dhammadharoᅟyāvatā bahu bhāṣati |ᅟyo tu appam pi sottānaᅟdhammaṁ kāyena phassaye |ᅟsa ve dhammadharo hotiᅟyo dhamme na pramajjati || △Gāndhārī 114 [7.5] Apramadu na tavada dhamadharoᅟyavada baho bhaṣadiᅟyo du apa bi ṣutvaṇaᅟdhamu kaeṇa phaṣaïᅟso ho dhamadharo bhodiᅟyo dhamu na pramajadi. △[Udānavarga 4.21](udānavargo#4-21) Apramāda na tāvatā dharmadharoᅟyāvatā bahu bhāṣate |ᅟyas tv ihālpam api śrutvāᅟdharmaṁ kāyena vai spṛśet /ᅟsa vai dharmadharo bhavatiᅟyo dharme na pramādyate // ## 260 ▲Pāḷi 260 [19.5] Dhammaṭṭha na tena thero hotiᅟyenassa palitaṁ siro,ᅟparipakko vayo tassaᅟmoghajiṇṇo ti vuccati. △Patna ᅟNOT FOUND △Gāndhārī 182 [12.1] Thera na tavada theru bhodiᅟyaasa pali . . . r. .ᅟparivako vayu tasaᅟmohajiṇodi vucadi. △[Udānavarga 11.11](udānavargo#11-11) Śramaṇa sthaviro na tāvatā bhavatiᅟyāvatā palitaṁ śiraḥ /ᅟparipakvaṁ vayas tasyaᅟmohajīrṇaḥ sa ucyate //ᅟKalpanāmaṇḍitikā IDP SHT 21/7ᅟsthaviro na tāvatā bhavatiᅟyāvatā palitaṁ śiraḥ |ᅟparipakvaṁ vayas tasyaᅟmoghajīrṇaḥ sa ucyate //ᅟManusmṛti 2.156ᅟna tena vṛddho bhavatiᅟyenāsya palitaṁ śiraḥ |ᅟyo vai yuvā-apy adhīyānasᅟtaṁ devāḥ sthaviraṁ viduḥ || ## 261 ▲Pāḷi 261 [19.6] Dhammaṭṭha yamhi saccañ ca dhammo caᅟahiṁsā saṁyamo damo,ᅟsa ve vantamalo dhīroᅟthero iti pavuccati. △Patna 289 [16.12] Vācā yamhi saccaṁ ca dhammo caᅟviratī saṁyyamo damo |ᅟsa vāntadoṣo medhāvīᅟādhurūpī ti vuccati || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 262 ▲Pāḷi 262 [19.7] Dhammaṭṭha na vākkaraṇamattenaᅟvaṇṇapokkharatāya vāᅟsādhurūpo naro hotiᅟissukī maccharī saṭho. △Patna 288 [16.11] Vācā na vākkaraṇamātteṇaᅟvannapukkhalatāya vā |ᅟsādhurūpī naro hotiᅟiśśukī maccharī śaṭho || △Gāndhārī 186 [12.5] Thera . . . . karaṇamatreṇaᅟvarṇapuṣkalarṇaSē vaᅟsadaruvu naru bhodiᅟiṣui matsari śaḍhu. △[Udānavarga 29.10](udānavargo#29-10) Yuga na nāmarūpamātreṇaᅟvarṇapuṣkalayā na ca |ᅟsādhurūpo naro bhavatiᅟāyāvī matsarī śaṭhaḥ // ## 263 ▲Pāḷi 263 [19.8] Dhammaṭṭha yassa cetaṁ samucchinnaṁᅟmūlaghaccaṁ samūhataṁᅟsa vantadoso medhāvīᅟsādhurūpo ti vuccati. △Patna 289 [16.12] Vācā yamhi saccaṁ ca dhammo caᅟviratī saṁyyamo damo |ᅟsa vāntadoṣo medhāvīᅟsādhurūpī ti vuccati || △Gāndhārī 187 [12.6] Thera . . . . . . . .ᅟ. . . . . . . .ᅟ. . . . . . . .ᅟsadaruvu di vucadi. △[Udānavarga 10.7](udānavargo#10-7) Śraddhā yasya śraddhā ca śīlaṁ caiv≈ᅟ≈āhiṁsā saṁyamo damaḥ /ᅟsa vāntadoṣo medhāvīᅟsādhurūpo nirucyate // ## 264 ▲Pāḷi 264 [19.9] Dhammaṭṭha na muṇḍakena samaṇoᅟabbato alikaṁ bhaṇaṁᅟicchālobhasamāpannoᅟsamaṇo kiṁ bhavissati. △Patna 235 [13.20] Śaraṇa na muṇḍabhāvā śamaṇoᅟavrato alikaṁ bhaṇaṁ |ᅟicchālobhasamāpannoᅟśamaṇo kiṁ bhaviṣyati || △Gāndhārī 188 [12.7] Thera . . . . . . . . . ṣamaṇoᅟavradu alia bhaṇiᅟichalohasamavarṇoᅟṣamaṇo ki bhaviṣadi. △[Udānavarga 11.13](udānavargo#11-13) Śramaṇa na muṇḍabhāvāc chramaṇoᅟhy avṛtas tv anṛtaṁ vadan /ᅟicchālobhasamāpannaḥᅟśramaṇaḥ kiṁ bhaviṣyati // ## 265 ▲Pāḷi 265 [19.10] Dhammaṭṭha yo ca sameti pāpāni,ᅟaṇuṁ thūlāni sabbaso,ᅟsamitattā hi pāpānaṁᅟsamaṇo ti pavuccati. △Patna 236 [13.21] Śaraṇa yo tu śameti pāpāniᅟaṇutthūlāni sabbaśo |ᅟśamaṇā eva pāpānāṁᅟśamaṇo ti pravuccati || △Gāndhārī 1 [1.1] Brammaṇa na jaḍaï na gotreṇaᅟna yaca bhodi bramaṇoᅟyo du brahetva pavaṇaᅟaṇuthulaṇi sarvaśoᅟbrahidare va pavaṇaᅟbrammaṇo di pravucadi. △Gāndhārī 189 [12.8] Thera . . . . va pavaṇiᅟta viñu śramaṇa viduᅟśamadhare va pavaṇiᅟśramaṇo di pravucadi. △[Udānavarga 33.8](udānavargo#33-8) Brāhmaṇa na jaṭābhir na gotreṇaᅟna jātyā brāhmaṇaḥ smṛtaḥ /ᅟyas tu vāhayate pāpānyᅟaṇusthūlāni sarvaśaḥ /ᅟvāhitatvāt tu pāpānāṁᅟrāhmaṇo vai nirucyate // ## 266 ▲Pāḷi 266 [19.11] Dhammaṭṭha na tena bhikkhu hotiᅟyāvatā bhikkhate pare,ᅟvissaṁ dhammaṁ samādāyaᅟbhikkhu hoti na tāvatā. △Patna ᅟNOT FOUND △Gāndhārī 67 [2.17] Bhikhu na bhikhu tavada bhodiᅟyavada bhikṣadi paraᅟveśma dharma samadaïᅟbhikhu bhodi na tavada. △[Udānavarga 32.18](udānavargo#32-18) Bhikṣu bhikṣur na tāvatā bhavatiᅟyāvatā bhikṣate parān /ᅟveśmāṁ dharmāṁ samādāyaᅟbhikṣur bhavati na tāvatā || △Mahāvastu iii. pg. 422 bhikṣu na tāvatā bhavatiᅟyāvatā bhikṣate parāṁ |ᅟviṣamāṁ dharmāṁ samādāyaᅟbhikṣu bhoti na tāvatā || ## 267 ▲Pāḷi 267 [19.12] Dhammaṭṭha yodha puññañ ca pāpañ caᅟbāhetvā brahmacariyavā,ᅟsaṅkhāya loke carati,ᅟsa ce bhikkhū ti vuccati. △Patna ᅟNOT FOUND △Gāndhārī 68 [2.18] Bhikhu yo du baheti pavaṇaᅟvadava brammayiyavaᅟsaghaï caradi lokuᅟso du bhikhu du vucadi. △[Udānavarga 32.19](udānavargo#32-19) Bhikṣu yas tu puṇyaṁ ca pāpaṁ caᅟprahāya brahmacaryavān |ᅟviśreṇayitvā caratiᅟsa vai bhikṣur nirucyate || △Mahāvastu iii. pg. 422 yo ca kāmāṁ ca pāpaṁ cā≈ᅟ≈dhikṛtvā brahmacaryavāṁ |ᅟniḥśreṇībhūto saprajñoᅟsa vai bhikṣū ti vuccati || ## 268 ▲Pāḷi 268 [19.13] Dhammaṭṭha na monena munī hotiᅟmūḷharūpo aviddasu,ᅟyo ca tulaṁ va paggayhaᅟvaram ādāya paṇḍito, △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 269 ▲Pāḷi 269 [19.14] Dhammaṭṭha pāpāni parivajjeti,ᅟsa munī tena so muni,ᅟyo munāti ubho lokeᅟmuni tena pavuccati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 270 ▲Pāḷi 270 [19.15] Dhammaṭṭha na tena ariyo hotiᅟyena pāṇāni hiṁsati,ᅟahiṁsā sabbapāṇānaṁᅟariyo ti pavuccati. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 271 ▲Pāḷi 271 [19.16] Dhammaṭṭha na sīlabbatamattena,ᅟbāhusaccena vā pana,ᅟatha vā samādhilābhena,ᅟvivittasayanena vā, △Patna 271 [15.11] Āsava na hi śīlavratenevaᅟbāhuśoccena vā puna |ᅟatha vā samādhilābhenaᅟvivittaśayanena vā || △Gāndhārī 65 [2.15] Bhikhu na śilavadamatreṇaᅟbahoṣukeṇa va maṇoᅟadha samadhilabheṇaᅟvevitaśayaṇeṇa va. △[Udānavarga 32.31](udānavargo#32-31) Bhikṣu na śīlavratamātreṇaᅟbahuśrutyena vā punaḥ /ᅟtathā samādhilābhenaᅟviviktaśayanena vā // △Mahāvastu iii. pg. 422 na śīlavratamātreṇaᅟbāhuśrutyena vā punaḥ |ᅟatha vā samādhilābhenaᅟprāntaśayyāsanena ca || ## 272 ▲Pāḷi 272 [19.17] Dhammaṭṭha phusāmi nekkhammasukhaṁ,ᅟaputhujjanasevitaṁ,ᅟbhikkhu vissāsa’ māpādiᅟappatto āsavakkhayaṁ. △Patna 272 [15.12] Āsava phusāma nekkhaṁmasukhaṁᅟapṛthujjanasevitaṁ |ᅟbhikkhū viśśāsamāpādiᅟaprāpyāsavakkhayaṁ || △Gāndhārī 66 [2.16] Bhikhu phuṣamu nekhamasukhuᅟaprudhajaṇasevidaᅟbhikhu viśpaśa mavadiᅟaprate asavakṣaye. △[Udānavarga 32.32](udānavargo#32-32) Bhikṣu bhikṣur viśvāsam āpadyedᅟaprāpte hy āsravakṣaye |ᅟspṛśet tu saṁbodhisukhamᅟakāpuruṣasevitam // △Mahāvastu iii. 422 sphṛhayaṁ naiṣkramyasukhaṁᅟapṛthagjanasevitaṁ |ᅟbhikṣu viśvāsamāpadyeᅟaprāpte āśravakṣaye || # 20Magga ## 273 ▲Pāḷi 273 [20.1] Magga maggānaṭṭhaṅgiko seṭṭho,ᅟsaccānaṁ caturo padā,ᅟvirāgo seṭṭho dhammānaṁ,ᅟdipadānañ ca cakkhumā. △Patna 358 [20.1] Māgga māggānaṣṭaṁgiko śreṣṭhoᅟsaccānāṁ caturo padā |ᅟvirāgo śreṣṭho dhammāṇāṁᅟdupadānāṁ ca cakkhumā || △Gāndhārī 109 [6.13] Magu magaṇa aṭhagḡio śeṭhoᅟsacaṇa caüri padaᅟiraku śeṭho dhamaṇaᅟpraṇabhudaṇa cakhuma △[Udānavarga 12.4](udānavargo#12-4) Mārga mārgeṣv aṣṭāṅgikaḥ śreṣṭhaśᅟcatvāry āryāṇi satyataḥ /ᅟśreṣṭho virāgo dharmāṇāṁᅟcakṣuṣmāṁ dvipadeṣu ca || ## 274 ▲Pāḷi 274 [20.2] Magga eso va maggo natthaññoᅟdassanassa visuddhiyā,ᅟetaṁ hi tumhe paṭipajjatha,ᅟmārassetaṁ pamohanaṁ. △Patna 360-359 [20.3-2] Māgga eseva māggo nāstaṁ 'ñoᅟdaṁśanassa viśuddhiye |ᅟtaṁ māggaṁ paṭipajjahvoᅟmārasse 'sā pramohanī |ᅟetāhi tubbhe paṭipannāᅟukkhassa antaṁ kariṣyatha ||ᅟākkhāto vo mayā māggoᅟaṁñāye śallasaṁsano |ᅟtubbhehi kiccam ātappaṁᅟakkhātāro tathāgatā |ᅟpaṭipannā pramokkhantiᅟjhāyino mārabaṁdhanā || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 275 ▲Pāḷi 275 [20.3] Magga etaṁ hi tumhe paṭipannāᅟdukkhassantaṁ karissatha,ᅟakkhāto ve mayā maggoᅟaññāya sallasanthanaṁ. △Patna 360 [20.3] Māgga eseva māggo nāstaṁ 'ñoᅟdaṁśanassa viśuddhiye |ᅟtaṁ māggaṁ paṭipajjahvoᅟmārasse 'sā pramohanī |ᅟetāhi tubbhe paṭipannāᅟdukkhassa antaṁ kariṣyatha || △Patna 359 [20.2] Māgga ākkhāto vo mayā māggoᅟaṁñāye śallasaṁsano |ᅟtubbhehi kiccam ātappaṁᅟakkhātāro tathāgatā |ᅟpaṭipannā pramokkhantiᅟjhāyino mārabaṁdhanā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 12.9](udānavargo#12-9) Mārga ākhyāto vo mayā mārgasᅟtv ajñāyai śalyakṛntanaḥ |ᅟyuṣmābhir eva karaṇīyamᅟākhyātāras tathāgatāḥ // ## 276 ▲Pāḷi 276 [20.4] Magga tumhehi kiccaṁ ātappaṁᅟakkhātāro tathāgatā,ᅟpaṭipannā pamokkhantiᅟjhāyino mārabandhanā. △Patna 359 [20.2] Māgga ākkhāto vo mayā māggoᅟaṁñāye śallasaṁsano |ᅟtubbhehi kiccam ātappaṁᅟakkhātāro tathāgatā |ᅟpaṭipannā pramokkhantiᅟjhāyino mārabaṁdhanā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 12.9](udānavargo#12-9) Mārga ākhyāto vo mayā mārgasᅟtv ajñāyai śalyakṛntanaḥ |ᅟyuṣmābhir eva karaṇīyamᅟākhyātāras tathāgatāḥ // △[Udānavarga 6.20](udānavargo#6-20) Śīla eṣa kṣemagamo mārgaᅟeṣa mārgo viśuddhaye |ᅟpratipannakāḥ prahāsyantiᅟhyāyino mārabandhanam || ## 277 ▲Pāḷi 277 [20.5] Magga sabbe saṅkhārā aniccā ti,ᅟyadā paññāya passati,ᅟatha nibbindatī dukkheᅟesa maggo visuddhiyā. △Patna 373 [20.16] Māgga aniccā sabbasaṁkhārāᅟyato praṁñāya paśśati |ᅟatha nivvaṇḍate dukkhāᅟesa māggo viśuddhiye || △Gāndhārī 106 [6.10] Magu savi saghara aṇica diᅟyada prañaya paśadiᅟtada nivinadi dukhaᅟeṣo magu viśodhia. △[Udānavarga 12.5](udānavargo#12-5) Mārga anityāṁ sarvasaṁskārāṁᅟprajñayā paśyate yadā |ᅟatha nirvidyate duḥkhādᅟeṣa mārgo viśuddhaye // ## 278 ▲Pāḷi 278 [20.6] Magga sabbe saṅkhārā dukkhā ti,ᅟyadā paññāya passati,ᅟatha nibbindatī dukkheᅟesa maggo visuddhiyā. △Patna ᅟNOT FOUND △Gāndhārī 107 [6.11] Magu savi saghara dukha diᅟyada prañaï gradhadiᅟtada nivinadi dukhaᅟeṣo magu viśodhia. △[Udānavarga 12.6](udānavargo#12-6) Mārga duḥkhaṁ hi sarvasaṁskārāṁᅟprajñayā paśyate yadā |ᅟatha nirvidyate duḥkādᅟeṣa mārgo viśuddhaye // ## 279 ▲Pāḷi 279 [20.7] Magga sabbe dhammā anattā ti,ᅟyadā paññāya passati,ᅟatha nibbindatī dukkheᅟesa maggo visuddhiyā. △Patna 374 [20.17] Māgga sabbadhaṁmā anāttā tiᅟyato praṁñāya paśśati |ᅟatha nivvaṇḍate dukkhāᅟesa māggo viśuddhiye || △Gāndhārī 108 [6.12] Magu sarvi dhama aṇatva diᅟyada paśadi cakhkṣumaᅟtada nivinadi dukhaᅟeṣo mago viśodhia. △[Udānavarga 12.8](udānavargo#12-8) Mārga sarvadharmā anātmānaḥᅟprajñayā paśyate yadā |ᅟatha nirvidyate duḥkhādᅟṣa mārgo viśuddhaye // △Satyasiddhiśāstram pg 502 sarve dharmā anātmānaḥᅟprajñayā yadi paśyati |ᅟatha nirvindate duḥkheᅟeṣa mārgo viśuddhaye || ## 280 ▲Pāḷi 280 [20.8] Magga uṭṭhānakālamhi anuṭṭhahāno,ᅟyuvā balī ālasiyaṁ upeto,ᅟsaṁsannasaṅkappamano kusīto,ᅟpaññāya maggaṁ alaso na vindati. △Patna 30 [2.17] Apramāda uṭṭhāṇakālamhi anuṭṭhihānoᅟyuvā balī ālasiko upoko |ᅟsaṁsannasaṁkappamano kusīdoᅟpraṁñāya māggaṁ alaso na yeti || △Gāndhārī 113 [7.4] Apramadu uhaṇealasa aṇuhehaduᅟyoi bali alasie uviduᅟsatsanasagapamaṇo svadimaᅟprañaï maga alasu na vinadi. △[Udānavarga 31.32](udānavargo#31-32) Citta utthānakāleṣu nihīnavīryoᅟvācā balī tv ālasiko nirāśaḥ |ᅟsadaiva saṁkalpahataḥ kusīdoᅟñānasya mārgaṁ satataṁ na vetti || ## 281 ▲Pāḷi 281 [20.9] Magga vācānurakkhī manasā susaṁvuto,ᅟkāyena ca akusalaṁ na kayirā,ᅟete tayo kammapathe visodhaye,ᅟārādhaye maggaṁ isippaveditaṁ. △Patna 278 [16.1] Vācā vācānurakkhī manasā susaṁvṛtoᅟkāyena yo akuśalaṁ na sevati |ᅟete ttayo kaṁmapathe viśodhiyaᅟprāppojja so śāntipadaṁ anuttaraṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 7.12](udānavargo#7-12) Sucarita vācānurakṣī manasā susaṁvṛtaḥᅟkāyena caivākuśalaṁ na kuryāt /ᅟetāṁ śubhāṁ karmapathāṁ viśodhayannᅟārādhayen mārgam ṛṣipraveditam || △Prātimokṣasūtram (Sū), concl. vs 9 vācānurakṣī manasā susaṁvṛtaḥᅟkāyena caivākuśalaṁ na kuryāt |ᅟetāṁ śubhāṁ karmapathāṁ viśodhayannᅟārādhayen mārgam ṛṣipraveditam || △Prātimokṣasūtram (Mūl) vs 10 vācānurakṣī manasā susaṁvṛtaḥᅟkāyena caivākuśalaṁ na kuryāt |ᅟetāṁs trīn karmapathān viśodhyaᅟnārāgayen mārgam ṛṣipraveditam ||ᅟThree Buddhist Inscriptions in Swat, Cᅟvācānurando manasā susaṁvṛtaḥᅟkkāyena caivākuśalan na kurvat |ᅟetās trāyin karmapathān viśodvyaᅟārāghayen mārgam ṛṣippraveditam || ## 282 ▲Pāḷi 282 [20.10] Magga yogā ve jāyatī bhūri,ᅟayogā bhūrisaṅkhayo,ᅟetaṁ dvedhāpathaṁ ñatvāᅟbhavāya vibhavāya ca,ᅟtathattānaṁ niveseyyaᅟyathā bhūri pavaḍḍhati. △Patna 375 [20.18] Māgga yogā hi bhūrī saṁbhavatiᅟayogā bhūrisaṁkhayo |ᅟetaṁ jethāpathaṁ ñāttāᅟbhavāya vibhavāya ca |ᅟtathā śiccheya medhāvīᅟyathā bhūrī pravaddhati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.40](udānavargo#29-40) Yuga yogād bhavaḥ prabhavatiᅟviyogād bhavasaṁkṣayaḥ /ᅟetad dvaidhāpathaṁ jñātvāᅟbhavāya vibhavāya ca |ᅟtatra śikṣeta medhāvīᅟyatra yogān atikramet // ## 283 ▲Pāḷi 283 [20.11] Magga vanaṁ chindatha mā rukkhaṁ,ᅟvanato jāyatī bhayaṁ,ᅟchetvā vanañ ca vanathañ ca,ᅟnibbanā hotha bhikkhavo. △Patna 361 [20.4] Māgga vanaṁ chindatha mā rukkheᅟvanāto jāyate bhayaṁ |ᅟchettā vanañ ca vanadhañ caᅟnibbanena gamiśśatha || △Gāndhārī 93 [3.3] Tasiṇa . . . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . .yiᅟnivaṇa bhodha bhikṣavi. △[Udānavarga 18.3](udānavargo#18-3) Puṣpa vanaṁ chindata mā vṛkṣaṁᅟvanād vai jāyate bhayam /ᅟchitvā vanaṁ samūlaṁ tuᅟnirvaṇā bhavata bhikṣavaḥ // ## 284 ▲Pāḷi 284 [20.12] Magga yāva hi vanatho na chijjatiᅟaṇumatto pi narassa nārisuᅟpaṭibaddhamano va tāva so,ᅟvaccho khīrapako va mātari. △Patna 362 [20.5] Māgga yāvatā vanadho na cchijjatiᅟaṇumātto pi narassa ñātisu |ᅟpaṭibaddhamano hi tattha soᅟvaccho cchīravako va mātari || △Gāndhārī 94 [3.4] Tasiṇa . . . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . . .ᅟ. . . kṣiravayo va madara. △[Udānavarga 18.4](udānavargo#18-4) Puṣpa na chidyate yāvatā vanaṁᅟhy anumātram api narasya bandhuṣu |ᅟpratibaddhamanāḥ sa tatra vaiᅟvatsaḥ kṣīrapaka iva mātaram // ## 285 ▲Pāḷi 285 [20.13] Magga ucchinda sineham attano,ᅟkumudaṁ sāradikaṁ va pāṇināᅟsantimaggam eva brūhayaᅟnibbānaṁ sugatena desitaṁ. △Patna 363 [20.6] Māgga ucchinna sineham āttanoᅟkumudaṁ śāradikaṁ va pāṇinā |ᅟśāntimāggam eva byūhayaᅟnibbāṇaṁ sugatena deśitaṁ || △Gāndhārī 299 [18.10] \[Puṣpa] uchina siṇeha atvaṇoᅟkumudu śaradaka ba praṇiṇaᅟśadimagam eva broha=ēᅟnivaṇa sukadeṇa deśida. △[Udānavarga 18.5](udānavargo#18-5) Puṣpa ucchindi hi sneham ātmanaḥᅟpadmaṁ śāradakaṁ yathodakāt /ᅟśāntimārgam eva bṛṁhayenᅟnirvāṇaṁ sugatena deśitam //ᅟUttarādhyayanasūtraṁ 10.28ᅟvucchiṁda siṇeham appaṇoᅟkumuyaṁ sāraiyaṁ va pāṇiyaṁ |ᅟse savva-siṇeha-vajjieᅟsamayaṁ goyama, mā pamāyae || ## 286 ▲Pāḷi 286 [20.14] Magga idha vassaṁ vasissāmi,ᅟidha hemantagimhisu,ᅟiti bālo vicintetiᅟantarāyaṁ na bujjhati. △Patna 364 [20.7] Māgga idaṁ vaśśā kariṣyāmiᅟidaṁ hemaṁna gṛhmasu |ᅟiti bālo viciṁtetiᅟantarāyaṁ na bujjhati || △Gāndhārī 333 [21.2] \[Kicavaga?] idha vaṣa kariṣamuᅟidha hemadagi . .ᅟ. . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . △[Udānavarga 1.38](udānavargo#1-38) Anitya iha varṣaṁ kariṣyāmiᅟhemantaṁ grīṣmam eva ca |ᅟbālo vicintayaty evamᅟantarāyaṁ na paśyati // ## 287 ▲Pāḷi 287 [20.15] Magga taṁ puttapasusammattaṁᅟbyāsattamanasaṁ naraṁ,ᅟsuttaṁ gāmaṁ mahogho vaᅟmaccu ādāya gacchati. △Patna 365 [20.8] Māgga taṁ puttapaśusaṁmattaṁᅟvyāsattamanasaṁ naraṁ |ᅟsuttaṁ ggrāmaṁ mahogho vāᅟmaccu r ādāya gacchati || △Gāndhārī 334 [21.3] \[Kicavaga?] ta putrapaśusamadhaᅟ. . . . . . . . . . . . . . . .ᅟsutu ga . . . . . . . . . .ᅟ. . . . . . . . . . . . . . . . △[Udānavarga 1.39](udānavargo#1-39) Anitya taṁ putrapaśusaṁmattaṁᅟvyāsaktamanasaṁ naram /ᅟsuptaṁ grāmaṁ mahaughaivaᅟmṛtyur ādāya gacchati |/ △Mahābhārata 12.169 taṁ putrapaśusaṁmattaṁᅟvyāsaktamanasaṁ naram |ᅟsuptaṁ vyāghraṁ mahaugho vāᅟmṛtyur ādāya gacchati || ## 288 ▲Pāḷi 288 [20.16] Magga na santi puttā tāṇāya,ᅟna pitā na pi bandhavā,ᅟantakenādhipannassa,ᅟnatthi ñātisu tāṇatā. △Patna 366 [20.9] Māgga na santi puttā ttāṇāyaᅟna pitā no pi bhātaro |ᅟantakenā 'dhibhūtassaᅟnāsti ñātīsu ttāṇatā || △Gāndhārī 261 [16.3] \[Prakiṇakavaga?] na sadi putra traṇaïᅟna bhoa na vi banavaᅟadeṇa abhiduṇasaᅟnasti ñadihi traṇadha. △[Udānavarga 1.40](udānavargo#1-40) Anitya na santi putrās trāṇāyaᅟna pitā nāpi bāndhavāḥ /ᅟantakenābhibhūtasyaᅟna hi trāṇā bhavanti te // ## 289 ▲Pāḷi 289 [20.17] Magga etam atthavasaṁ ñatvā,ᅟpaṇḍito sīlasaṁvuto,ᅟnibbānagamanaṁ maggaṁᅟkhippam eva visodhaye. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 6.15](udānavargo#6-15) Śīla etad dhi dṛṣṭvā śikṣetaᅟsadā śīleṣu paṇḍitaḥ /ᅟnirvāṇagamanaṁ mārgaṁᅟkṣipram eva viśodhayet // # 21Pakiṇṇaka ## 290 ▲Pāḷi 290 [21.1] Pakiṇṇaka mattāsukhapariccāgāᅟpasse ce vipulaṁ sukhaṁ,ᅟcaje mattāsukhaṁ dhīroᅟsampassaṁ vipulaṁ sukhaṁ. △Patna 77 [5.13] Attha māttāsukhapariccāgāᅟpaśśe ce vipulaṁ sukhaṁ |ᅟcaje māttāsukhaṁ dhīroᅟsaṁpaśśaṁ vipulaṁ sukham || △Gāndhārī 164 [11.3] Suha . . . trasuhaparicaïᅟyo paśi vivulu suhaᅟcayi matrasuha dhiroᅟsabaśu vivula suha. △[Udānavarga 30.30](udānavargo#30-30) Sukha mātrāsukhaparityāgādᅟyaḥ paśyed vipulaṁ sukham /ᅟtyajen mātrāsukhaṁ dhīraḥᅟsaṁpaśyaṁ vipulaṁ sukham //ᅟRatnāvalī 4.75ᅟmātrāsukhaparityāgātᅟpaścāccedvipulaṁ sukham |ᅟtyajenmātrāsukhaṁ dhīraḥᅟsaṁpaśyan vipulaṁ sukham || ## 291 ▲Pāḷi 291 [21.2] Pakiṇṇaka paradukkhūpadānenaᅟattano sukham icchati,ᅟverasaṁsaggasaṁsaṭṭhoᅟverā so na parimuccati. △Patna 117 [7.22] Kalyāṇī paradukkhopadhānenaᅟyo icche sukham āttano |ᅟverasaṁsaggasaṁsaṭṭhoᅟdukkhā na parimuccati || △Gāndhārī 179 [11.18] Suha pa . . . . . . . . . ṇeṇaᅟyo atvaṇa su . .icha . .ᅟ. . rasaṣaga . . tsiṭhaᅟso duha na parimucadi. △[Udānavarga 30.2](udānavargo#30-2) Sukha paraduḥkhopadhānenaᅟya icchet sukham ātmanaḥ /ᅟvairasaṁsargasaṁsaktoᅟduḥkhān na parimucyate || ## 292 ▲Pāḷi 292 [21.3] Pakiṇṇaka yaṁ hi kiccaṁ tad apaviddhaṁ,ᅟakiccaṁ pana kayirati,ᅟunnalānaṁ pamattānaṁᅟtesaṁ vaḍḍhanti āsavā. △Patna 266 [15.6] Āsava yad\<a\>hi kiccaṁ tad apaviddhaṁᅟakiccaṁ puna kīrati |ᅟunnaddhānāṁ pramattānāṁᅟtesaṁ vaddhaṁti āsavā || △Gāndhārī 339 [21.8] \[Kicavaga?] ya kica ta a . . . . . .ᅟ. . . . . . . . . kiyadiᅟunaḍaṇa pramataṇaᅟ. . . . . . . . . . . . . . .ᅟasava teṣa vaḍhadiᅟara te asavakṣaya. △[Udānavarga 4.19](udānavargo#4-19) Apramāda yat kṛtyaṁ tad apaviddhamᅟakṛtyaṁ kriyate punaḥ /ᅟuddhatānāṁ pramattānāṁᅟteṣāṁ vardhanti āsravāḥ /ᅟāsravās teṣu vardhanteᅟrāt te hy āsravakṣayāt // ## 293 ▲Pāḷi 293 [21.4] Pakiṇṇaka yesañ ca susamāraddhāᅟniccaṁ kāyagatā sati,ᅟakiccaṁ te na sevantiᅟkicce sātaccakārino,ᅟsatānaṁ sampajānānaṁᅟatthaṁ gacchanti āsavā. △Patna 267 [15.7] Āsava yesaṁ ca susamāraddhāᅟniccaṁ kāyagatā satī |ᅟakiccaṁ te na sevaṁtiᅟkicce sātaccakāriṇo |ᅟsatānāṁ samprajānānāṁᅟtesaṁ khīyaṁti āsavā || △Gāndhārī 340 [21.9] \[Kicavaga?] yeṣa du susamaradhaᅟnica kayakada svadiᅟ. . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . .ᅟsadaṇa sabrayaṇaṇaᅟtaṣa kṣayadi . . . . . △[Udānavarga 4.20](udānavargo#4-20) Apramāda yeṣāṁ tu susamārabdhāᅟnityaṁ kāyagatā smṛtiḥ /ᅟakṛtyaṁ te na kurvantiᅟkṛtye sātatyakāriṇaḥ /ᅟsmṛtānāṁ saṁprajānānāmᅟastaṁ gacchanti āsravāḥ // ## 294 ▲Pāḷi 294 [21.5] Pakiṇṇaka mātaraṁ pitaraṁ hantvā,ᅟrājāno dve ca khattiye,ᅟraṭṭhaṁ sānucaraṁ hantvā,ᅟanīgho yāti brāhmaṇo. △Patna 47 [3.14] Brāhmaṇa mātaraṁ paṭhamaṁ hantāᅟrājānaṁ do ca khattiye |ᅟrāṣṭaṁ sānucaraṁ hantāᅟanigho carati brāhmaṇo || △Gāndhārī 12 [1.12] Brammaṇa madara pidara atvaᅟrayaṇa dvayu śotriaᅟraṭha saṇuyara atvaᅟaṇiho yadi brammaṇo. △[Udānavarga 29.24](udānavargo#29-24) Yuga mātaraṁ pitaraṁ hatvāᅟrājānaṁ dvau ca śrotriyau |ᅟrāṣṭraṁ sānucaraṁ hatvāᅟanigho yāti brāhmaṇaḥ // ## 295 ▲Pāḷi 295 [21.6] Pakiṇṇaka mātaraṁ pitaraṁ hantvā,ᅟrājāno dve ca sotthiye,ᅟveyyagghapañcamaṁ hantvā,ᅟanīgho yāti brāhmaṇo. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.62](udānavargo#33-62) -61 Brāhmaṇa mātaraṁ pitaraṁ hatvāᅟrājānaṁ dvau ca śrotiyau |ᅟvyāghraṁ ca pañcamaṁ hatvāᅟśuddha ity ucyate naraḥ //ᅟmātaraṁ pitaraṁ hatvāᅟrājānaṁ dvau ca śrotiyau |ᅟrāṣṭraṁ sānucaraṁ hatvāᅟanigho yāti brāhmaṇaḥ // ## 296 ▲Pāḷi 296 [21.7] Pakiṇṇaka suppabuddhaṁ pabujjhantiᅟsadā gotamasāvakā,ᅟyesaṁ divā ca ratto caᅟniccaṁ buddhagatā sati. △Patna ᅟNOT FOUND △Gāndhārī 100 [6.4] Magu supraküdhu praüjadiᅟimi godamaṣavakaᅟyeṣa diva ya radi caᅟnica budhakada svadi. △[Udānavarga 15.12](udānavargo#15-12) Smṛti suprabuddhaṁ prabudhyanteᅟime gautamaśrāvakāḥ /ᅟyeṣāṁ divā ca rātrau caᅟnityaṁ buddhagatā smṛtiḥ // ## 297 ▲Pāḷi 297 [21.8] Pakiṇṇaka suppabuddhaṁ pabujjhantiᅟsadā gotamasāvakā,ᅟyesaṁ divā ca ratto caᅟniccaṁ dhammagatā sati. △Patna ᅟNOT FOUND △Gāndhārī 101 [6.5] Magu supraFüdhu praüadiᅟimi godamaṣavakaᅟyeṣa diva ya radi caᅟnica dhamakada svadi. △[Udānavarga 15.13](udānavargo#15-13) Smṛti suprabuddhaṁ prabudhyanteᅟime gautamaśrāvakāḥ /ᅟyeṣāṁ divā ca rātrau caᅟnityaṁ dharmagatā smṛtiḥ // ## 298 ▲Pāḷi 298 [21.9] Pakiṇṇaka suppabuddhaṁ pabujjhantiᅟsadā gotamasāvakā,ᅟyesaṁ divā ca ratto caᅟniccaṁ saṅghagatā sati. △Patna ᅟNOT FOUND △Gāndhārī 102 [6.6] Magu supra2üdhu praüadiᅟimi godamaṣavakaᅟyeṣa diva ya radi caᅟnica saakada svadi. △[Udānavarga 15.14](udānavargo#15-14) Smṛti suprabuddhaṁ prabudhyanteᅟime gautamaśrāvakāḥ /ᅟyeṣāṁ divā ca rātrau caᅟityaṁ saṁghagatā smṛtiḥ // ## 299 ▲Pāḷi 299 [21.10] Pakiṇṇaka suppabuddhaṁ pabujjhantiᅟsadā gotamasāvakā,ᅟyesaṁ divā ca ratto caᅟniccaṁ kāyagatā sati. △Patna 243 [14.5] Khānti suprabuddhaṁ prabujjhantiᅟsadā gotamasāvakā |ᅟyesāṁ divā ca rātto caᅟniccaṁ kāyagatā satī || △Gāndhārī 103 [6.7] Magu suprahüdhu praüadiᅟimi godamaṣavakaᅟyeṣa diva ya radi caᅟnica kayakada svadi. △[Udānavarga 15.15](udānavargo#15-15) Smṛti suprabuddhaṁ prabudhyanteᅟime gautamaśrāvakāḥ /ᅟyeṣāṁ divā ca rātrau caᅟityaṁ kāyagatā smṛtiḥ // ## 300 ▲Pāḷi 300 [21.11] Pakiṇṇaka suppabuddhaṁ pabujjhantiᅟsadā gotamasāvakā,ᅟyesaṁ divā ca ratto caᅟahiṁsāya rato mano. △Patna 241 [14.3] Khānti suprabuddhaṁ prabujjhantiᅟsadā gotamasāvakā |ᅟyesāṁ divā ca rātto caᅟahiṁsāya rato mano || △Gāndhārī 104 [6.8] Magu supra2üdhu praüadiᅟimi godamaṣavakaᅟyeṣa diva ya radi caᅟahitsaē rado maṇo. △[Udānavarga 15.17](udānavargo#15-17) Smṛti suprabuddhaṁ prabudhyanteᅟime gautamaśrāvakāḥ /ᅟyeṣāṁ divā ca rātrau caiv≈ᅟ≈āhiṁsāyāṁ rataṁ manaḥ // ## 301 ▲Pāḷi 301 [21.12] Pakiṇṇaka suppabuddhaṁ pabujjhantiᅟsadā gotamasāvakāᅟyesaṁ divā ca ratto caᅟbhāvanāya rato mano. △Patna 242 [14.4] Khānti suprabuddhaṁ prabujjhantiᅟsadā gotamasāvakā |ᅟyesāṁ divā ca rātto caᅟbhāvanāya rato mano || △Gāndhārī 105 [6.9] Magu supraüdhu praTüadiᅟimi godamaṣavakaᅟyeṣa diva ya radi caᅟbhamaṇaï rado maṇo. △[Udānavarga 15.25](udānavargo#15-25) Smṛti suprabuddhaṁ prabudhyanteᅟime gautamaśrāvakāḥ /ᅟyeṣāṁ divā ca rātrau caᅟbhāvanāyāṁ rataṁ manaḥ // ## 302 ▲Pāḷi 302 [21.13] Pakiṇṇaka duppabbajjaṁ durabhiramaṁ,ᅟdurāvāsā gharā dukhā,ᅟdukkhosamānasaṁvāso,ᅟdukkhānupatitaddhagū,ᅟtasmā na caddhagū siyāᅟna ca dukkhānupatito siyā. △Patna ᅟNOT FOUND △Gāndhārī 262 [16.4] \[Prakiṇakavaga?] druprava1ē druabhiramuᅟdruaavasaṇa gharaᅟdukhu samaṇasavasoᅟdukhaṇuvadida bhava. △[Udānavarga 11.8](udānavargo#11-8) Śramaṇa duṣpravrajyaṁ durabhiramaṁᅟduradhyāvasitā gṛhāḥ /ᅟduḥkhāsamānasaṁvāsāᅟduḥkāś copacitā bhavāḥ // ## 303 ▲Pāḷi 303 [21.14] Pakiṇṇaka saddho sīlena sampannoᅟyasobhogasamappito,ᅟyaṁ yaṁ padesaṁ bhajatiᅟtattha tattheva pūjito. △Patna 331 [18.5] Dadantī śraddho sīlena saṁpannoᅟyaśabhogasamāhito |ᅟyaṁ yaṁ so bhajate deśaṁᅟtattha tattheva pūjiyo || △Gāndhārī 323 [20.2] \[Śilavaga?] ṣadhu śileṇa sabaṇoᅟyaśabhoasamapiduᅟyeṇa yeṇeva vayadiᅟteṇa teṇeva puyidu. △[Udānavarga 10.8](udānavargo#10-8) Śraddhā śrāddhāḥ śīlena saṁpannasᅟtyāgavāṁ vītamatsaraḥ /ᅟvrajate yatra yatraivaᅟtatra tatraiva pūjyate // ## 304 ▲Pāḷi 304 [21.15] Pakiṇṇaka dūre santo pakāsentiᅟhimavanto va pabbato,ᅟasantettha na dissantiᅟrattiṁ khittā yathā sarā. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.19](udānavargo#29-19) Yuga dūrāt santaḥ prakāśyanteᅟhimavān iva parvataḥ /ᅟasanto na prakāśyanteᅟrātrikṣiptāḥ śarā yathā // ## 305 ▲Pāḷi 305 [21.16] Pakiṇṇaka ekāsanaṁ ekaseyyaṁᅟeko caram atanditoᅟeko damayam attānaṁᅟvanante ramito siyā. △Patna 313 [17.8] Ātta ekāsanaṁ ekaśeyaṁᅟekacariyām atandrito |ᅟeko ramayam āttānaṁᅟvanānte ramitā siyā || △Gāndhārī 259 [16.1] \[Prakiṇakavaga?] ekasaṇa ekasayaᅟekaïyaPē savuduᅟeku ramahi atvaṇaᅟarañi ekao vasa. △[Udānavarga 23.2](udānavargo#23-2) Ātma ekāsanaṁ tv ekaśayyāmᅟekacaryām atandritaḥ /ᅟramayec caikam ātmānaṁᅟvaneṣv ekaḥ sadā vaset |/ # 22Niraya ## 306 ▲Pāḷi 306 [22.1] Niraya abhūtavādī nirayaṁ upeti,ᅟyo vāpi katvā na karomī ti cāha,ᅟubho pi te pecca samā bhavanti,ᅟnihīnakammā manujā parattha. △Patna 114 [7.19] Kalyāṇī abhūtavādī nirayaṁ upetiᅟyo cāpi kattā na karomī ti āha |ᅟubho pi te precca samā bhavantiᅟnihīnakaṁmā manujā paratra || △Gāndhārī 269 [16.11] \[Prakiṇakavaga?] abhudavadi naraka uvediᅟyo ya vi kitva na karodi āhaᅟuvhaï ami preca sama bhavadiᅟnihiṇakama maṇuya paratri. △[Udānavarga 8.1](udānavargo#8-1) Vāca abhūtavādī narakān upaitiᅟyaś cānyad apy ācaratīha karma |ᅟubhau hi tau pretya samau niruktauᅟnihīnadharmau manujau paratra |/ ## 307 ▲Pāḷi 307 [22.2] Niraya kāsāvakaṇṭhā bahavoᅟpāpadhammā asaññatā,ᅟpāpā pāpehi kammehiᅟnirayaṁ te upapajjare. △Patna 113 [7.18] Kalyāṇī kāṣāyakaṁṭhā bahavoᅟpāpadhaṁmā asaṁyyatā |ᅟpāpā pāpehi kaṁmehiᅟnirayaṁ te upapajjatha || △Gāndhārī ᅟNOT FOUND △[Udānavarga 11.9](udānavargo#11-9) Śramaṇa kāṣāyakaṇṭhā bahavaḥᅟpāpadharmā hy asaṁyatāḥ /ᅟpāpā hi karmabhiḥ pāpairᅟito gacchanti durgatim // ## 308 ▲Pāḷi 308 [22.3] Niraya seyyo ayoguḷo bhuttoᅟtatto aggisikhūpamo,ᅟyañ ce bhuñjeyya dussīloᅟraṭṭhapiṇḍaṁ asaññato. △Patna 295 [16.18] Vācā śreyo ayoguḍā bhuttāᅟtattā aggiśikhopamā |ᅟyaṁ ca bhuñjeya duśśīloᅟrāṣṭapiṇḍaṁ asaṁyyato || △Gāndhārī 331 [20.10] \[Śilavaga?] . . . . . ayokuḍu bhutaᅟtata agiśihovamoᅟ. . . . . . . . bhujeaᅟraṭhapiṇa asañadu. △[Udānavarga 9.2](udānavargo#9-2) Karma śreyo hy ayoguḍā bhuktāsᅟtaptā hy agniśikhopamāḥ /ᅟna tu bhuñjīta duḥśīloᅟāṣṭrapiṇḍam asaṁyataḥ // ## 309 ▲Pāḷi 309 [22.4] Niraya cattāri ṭhānāni naro pamattoᅟāpajjatī paradārūpasevī,ᅟapuññalābhaṁ na nikāmaseyyaṁ,ᅟnindaṁ tatīyaṁ nirayaṁ catutthaṁ. △Patna 210 [12.16] Daṇḍa cattāri ṭṭhānāni naro pramattoᅟāpajjate paradāropasevī |ᅟapuṁñalābhaṁ anikāmaśeyaṁᅟnindaṁ tritīyaṁ nirayaṁ catutthaṁ || △Gāndhārī 270 [16.12] \[Prakiṇakavaga?] catvari haṇaṇi naro pramatuᅟavajadi paradarovaseviᅟamuñalabha aniamasayaᅟnina tridia niraya caüha. △[Udānavarga 4.14](udānavargo#4-14) Apramāda sthānāni catvāri naraḥ pramattaᅟāpadyate yaḥ paradārasevī |ᅟapuṇyalābhaṁ hy anikāmaśayyāṁᅟnindāṁ tṛtīyaṁ narakaṁ caturtham // ## 310 ▲Pāḷi 310 [22.5] Niraya apuññalābho ca gatī ca pāpikā,ᅟbhītassa bhītāya ratī ca thokikā,ᅟrājā ca daṇḍaṁ garukaṁ paṇetiᅟtasmā naro paradāraṁ na seve. △Patna 211 [12.17] Daṇḍa apuṁñalābho ca gatī ca pāpikoᅟbhītassa bhītāya ratī pi appikā |ᅟrājā ca daṇḍaṁ garukaṁ praṇetiᅟkāyassa bhedā nirayaṁ upeti || △Gāndhārī ᅟNOT FOUND △[Udānavarga 4.15](udānavargo#4-15) b Apramāda apuṇyalābhaś ca gatiś ca pāpikāᅟbhītasya bhītābhir athālpikā ratiḥ /ᅟrājā ca daṇḍaṁ gurukaṁ dadātiᅟkāyasya bhedād narakeṣu pacyate // ## 311 ▲Pāḷi 311 [22.6] Niraya kuso yathā duggahitoᅟhattham evānukantati,ᅟsāmaññaṁ dupparāmaṭṭhaṁᅟnirayāyupakaḍḍhati. △Patna 296 [16.19] Vācā kuśo yathā duggṛhītoᅟhastam evānukaṁtati |ᅟśāmannaṁ dupparāmāṭṭhaṁᅟnirayāya upakaṭṭati || △Gāndhārī 215 [13.15] Yamaka śaru yadha drugahidoᅟhasta aṇuvikatadiᅟṣamaña droparamuṭhoᅟniraya uvakaḍhadi. △[Udānavarga 11.4](udānavargo#11-4) Śramaṇa śaro yathā durgṛhītoᅟhastam evāpakṛntati |ᅟśrāmaṇyaṁ duṣparāmṛṣṭaṁᅟarakān upakarṣati || ## 312 ▲Pāḷi 312 [22.7] Niraya yaṁ kiñci sithilaṁ kammaṁ,ᅟsaṅkiliṭṭhañ ca yaṁ vataṁ,ᅟsaṅkassaraṁ brahmacariyaṁ,ᅟna taṁ hoti mahapphalaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 11.3](udānavargo#11-3) Śramaṇa yatkiṁ cic chitilaṁ karmaᅟsaṁkliṣṭaṁ vāpi yat tapaḥ /ᅟapariśuddhaṁ brahmacaryaṁᅟna tad bhavati mahāphalam // ## 313 ▲Pāḷi 313 [22.8] Niraya kayirañ ce kayirāthenaṁᅟdaḷham enaṁ parakkame,ᅟsaṭhilo hi paribbājoᅟbhiyyo ākirate rajaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 11.2](udānavargo#11-2) Śramaṇa kurvāṇo hi sadā prājñoᅟdṛḍham eva parākramet /ᅟśithilā khalu pravrajyāᅟhy ādadāti puno rajaḥ // ## 314 ▲Pāḷi 314 [22.9] Niraya akataṁ dukkataṁ seyyo,ᅟpacchā tapati dukkataṁ,ᅟkatañ ca sukataṁ seyyo,ᅟyaṁ katvā nānutappati. △Patna 100-1 [7.5-6] Kalyāṇī akataṁ dukkataṁ śreyoᅟpacchā tapati dukkataṁ |ᅟdukkataṁ me kataṁ ti śocatiᅟbhūyo śocati doggatiṁ gato || △Patna 101 [7.6] Kalyāṇī katañ ca sukataṁ sādhuᅟyaṁ kattā nānutappati |ᅟsukataṁ me kataṁ ti nandatiᅟbhūyo nandati soggatiṅ gato || △Gāndhārī 337 [21.6] \[Kicavaga?] akida kukida ṣehuᅟpacha tavadi drukidaᅟkida nu sukida ṣehoᅟya kitva naṇutapadi. △[Udānavarga 29.41](udānavargo#29-41) -42 Yuga akṛtaṁ kukṛtāc chreyaḥᅟpaścāt tapati duṣkṛtam /ᅟśocate duṣkṛtaṁ kṛtvāᅟśocate durgatiṁ gataḥ //ᅟkṛtaṁ tu sukṛtaṁ śreyoᅟyat kṛtvā nānutapyate |ᅟnandate sukṛtaṁ kṛtvāᅟandate sugatiṁ gataḥ ## 315 ▲Pāḷi 315 [22.10] Niraya nagaraṁ yathā paccantaṁᅟguttaṁ santarabāhiraṁ,ᅟevaṁ gopetha attānaṁ,ᅟkhaṇo vo mā upaccagā,ᅟkhaṇātītā hi socantiᅟnirayamhi samappitā. △Patna 234 [13.19] Śaraṇa praccaṁtimaṁ vā nagaraṁᅟguttaṁ sāntarabāhiraṁ |ᅟevaṁ rakkhatha āttānaṁᅟkhaṇo vo mā upaccagū |ᅟkhaṇātītā hi śocaṁtiᅟnirayamhi samappitā || △Gāndhārī 131 [7.22] Apramadu . . . darada bhodhaᅟkhaṇo yu ma uvacaïᅟkhaṇadida hi śoyadiᅟniraeṣu samapida. △[Udānavarga 5.16](udānavargo#5-16) Priya ātmānaṁ cet priyaṁ vidyādᅟgopayet taṁ sugopitam /ᅟyathā pratyantanagaraṁᅟguptam antarbahisthiram // △[Udānavarga 5.17](udānavargo#5-17) Priya evaṁ gopayatātmānaṁᅟkṣano vo mā hy upatyagāt /ᅟkṣaṇātītā hi śocanteᅟnarakeṣu samarpitāḥ // ## 316 ▲Pāḷi 316 [22.11] Niraya alajjitāye lajjanti,ᅟlajjitāye na lajjare,ᅟmicchādiṭṭhisamādānā,ᅟsattā gacchanti duggatiṁ. △Patna 169 [10.13] Mala alajjitavve lajjantiᅟlajjitavve na lajjatha |ᅟabhaye bhayadaṁśāvīᅟbhaye cābhayadaṁśino |ᅟmicchadṛṣṭisamādānāᅟsattā gacchanti doggatiṁ || △Gāndhārī 273 [16.15] \[Prakiṇakavaga?] alajidavi lajadiᅟlajidavi na lajadiᅟabhayi bhayadarśaviᅟbhayi abhayadarśaṇoᅟmichadiṭhisamadaṇaᅟsatva gachadi drugadi. △[Udānavarga 16.4](udānavargo#16-4) Prakirṇaka alajjitavye lajjanteᅟlajjitavye tv alajjinaḥ /ᅟabhaye bhayadarśīnoᅟbhaye cābhayadarśinaḥ /ᅟmithyādṛṣṭisamādānātᅟsatvā gacchanti durgatim // △Bhaiṣajyavastu I 220 alajjitavye lajjinoᅟlajjitavye alajjinaḥ |ᅟabhaye bhayadarśinoᅟbhaye cābhayadarśinaḥ |ᅟmithyādṛṣṭisamādānātᅟsatvā gacchanti durgatim || ## 317 ▲Pāḷi 317 [22.12] Niraya abhaye bhayadassino,ᅟbhaye cābhayadassino,ᅟmicchādiṭṭhisamādānā,ᅟsattā gacchanti duggatiṁ. △Patna 169 [10.13] Mala abhaye bhayadaṁśāvīᅟbhaye cābhayadaṁśino |ᅟmicchadṛṣṭisamādānāᅟsattā gacchanti doggatiṁ || △Gāndhārī 273 [16.15] \[Prakiṇakavaga?] alajidavi lajadiᅟlajidavi na lajadiᅟabhayi bhayadarśaviᅟbhayi abhayadarśaṇoᅟmichadiṭhisamadaṇaᅟsatva gachadi drugadi. △Udānavarga ᅟNOT FOUND △Bhaiṣajyavastu I 220 abhaye bhayadarśinoᅟbhaye cābhayadarśinaḥ |ᅟmithyādṛṣṭisamādānātᅟsatvā gacchanti durgatim || ## 318 ▲Pāḷi 318 [22.13] Niraya avajje vajjamatino,ᅟvajje cāvajjadassino,ᅟmicchādiṭṭhisamādānā,ᅟsattā gacchanti duggatiṁ. △Patna 170 [10.14] Mala avajje vajjamatinoᅟvajje cāvajjasaṁñino |ᅟmicchadṛṣṭisamādānāᅟsattā gacchanti doggatiṁ || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 319 ▲Pāḷi 319 [22.14] Niraya vajjañ ca vajjato ñatvā,ᅟavajjañ ca avajjato,ᅟsammādiṭṭhisamādānā,ᅟsattā gacchanti suggatiṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND # 23Nāga ## 320 ▲Pāḷi 320 [23.1] Nāga ahaṁ nāgo va saṅgāmeᅟcāpāto patitaṁ saraṁᅟativākyaṁ titikkhissaṁ,ᅟdussīlo hi bahujjano. △Patna 215 [12.21] Daṇḍa ahaṁ nāgo va saṁggrāmeᅟcāpātipatite sare |ᅟatīvāde titikkhāmiᅟduśśīlo hi bahujano || △Gāndhārī 329 [20.8] \[Śilavaga?] aho nako va sagamiᅟcavadhivadida śaraᅟadivaka tidikṣamiᅟdruśilo hi bahojaṇo. △[Udānavarga 29.21](udānavargo#29-21) Yuga ahaṁ nāga iva saṁgrāmeᅟcāpād utpatitāṁ śarān /ᅟativākyaṁ titīkṣāmiᅟduḥśīlo hi mahājanaḥ // ## 321 ▲Pāḷi 321 [23.2] Nāga dantaṁ nayanti samitiṁᅟdantaṁ rājābhirūhati,ᅟdanto seṭṭho manussesuᅟyotivākyaṁ titikkhati. △Patna 90 [6.7] Śoka dāntaṁ nayanti samitiṁᅟdāntaṁ rājābhirūhati |ᅟdānto śreṣṭho manuṣyesuᅟyo 'tivāde titikkhati || △Gāndhārī ᅟNOT FOUND △[Udānavarga 19.6](udānavargo#19-6) Aśva dānto vai samitiṁ yātiᅟdāntaṁ rājādhirohati |ᅟdāntaḥ śreṣṭho manuṣyāṇāṁᅟo 'tivākyaṁ titīkṣati |/ ## 322 ▲Pāḷi 322 [23.3] Nāga varam assatarā dantāᅟājānīyā ca sindhavāᅟkuñjarā ca mahānāgā,ᅟattadanto tato varaṁ. △Patna 91 [6.8] Śoka varam assatarā dāntāᅟājāneyā ca sendhavā |ᅟkuñjarā va mahānāgāᅟāttā dānto tato varaṁ || △Gāndhārī 341 [22.1] \[Naga or Asa?] . . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . .ᅟatvadada tada vara △[Udānavarga 19.7](udānavargo#19-7) Aśva yo hy aśvaṁ damayej jānyamᅟājāneyaṁ ca saindhavam /ᅟkuñjaraṁ vā mahānāgamᅟātmā dāntas tato varam // ## 323 ▲Pāḷi 323 [23.4] Nāga na hi etehi yānehiᅟgaccheyya agataṁ disaṁ,ᅟyathattanā sudantena,ᅟdanto dantena gacchati. △Patna 92 [6.9] Śoka na hi tehi jānajātehiᅟtāṁ bhūmim abhisaṁbhave |ᅟyathā 'ttanā sudāntenaᅟdānto dāntena gacchati || △Gāndhārī 342 [22.?] \[Naga or Asa?] . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . .ᅟ. . . . dadeṣu gachadi. △Udānavarga ᅟNOT FOUND ## 324 ▲Pāḷi 324 [23.5] Nāga dhanapālako nāma kuñjaroᅟkaṭukappabhedano dunnivārayo,ᅟbaddho kabalaṁ na bhuñjati,ᅟsumarati nāgavanassa kuñjaro. △Patna ᅟNOT FOUND ## 325 ▲Pāḷi 325 [23.6] Nāga middhī yadā hoti mahagghaso ca,ᅟniddāyitā samparivattasāyī,ᅟmahāvarāho va nivāpapuṭṭho,ᅟpunappunaṁ gabbham upeti mando. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 29.13](udānavargo#29-13) Yuga middhī ca yo bhavati mahāgrasaś caᅟrātriṁ divaṁ saṁparivartaśāyī |ᅟmahāvarāhaiva nivāpapuṣṭaḥᅟunaḥ punar mandam upaiti garbham |/ ## 326 ▲Pāḷi 326 [23.7] Nāga idaṁ pure cittam acāri cārikaṁᅟyenicchakaṁ yatthakāmaṁ yathāsukhaṁ,ᅟtad ajjahaṁ niggahessāmi yoniso,ᅟhatthim pabhinnaṁ viya aṅkusaggaho. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 31.5](udānavargo#31-5) Citta idaṁ purā cittam acāri cārikāṁᅟyenecchakaṁ yena kāmaṁ yatheṣṭam /ᅟtat saṁnigṛhṇāmi hi yoniśas tv idaṁᅟnāgaṁ prabhinnaṁ hi yathāṅkuśena // ## 327 ▲Pāḷi 327 [23.8] Nāga appamādaratā hothaᅟsacittam anurakkhatha,ᅟduggā uddharathattānaṁᅟpaṅke sanno va kuñjaro. △Patna 24 [2.11] Apramāda apramādaratā hothaᅟsaṁ cittam anurakkhatha ||ᅟduggā uddharathāttānaṁᅟpake sanno va kuñjaro | △Gāndhārī 132 [7.23] Apramadu apramadarada bhodhaᅟsadhami supravedideᅟdrugha udhvaradha atvaṇaᅟpagasana va kuña . . . △[Udānavarga 4.27](udānavargo#4-27) & 36 Apramāda apramādarato bhikṣuḥᅟpramāde bhayadarśakaḥ /ᅟdurgād uddharate tmānaṁᅟpaṅkasannaiva kuñjaraḥ //ᅟapramādaratā bhavataᅟsuśīlā bhavata bhikṣavaḥ /ᅟsusamāhitasaṁkalpāḥᅟvacittam anurakṣata || ## 328 ▲Pāḷi 328 [23.9] Nāga sace labhetha nipakaṁ sahāyaṁᅟsaddhiṁcaraṁ sādhuvihāridhīraṁ,ᅟabhibhuyya sabbāni parissayāniᅟcareyya tenattamano satīmā. △Patna 9 [1.9] Jama sace labheyā nipakaṁ sapraṁñaṁᅟsāddhiṁcaraṁ sādhuvihāradhīraṁ |ᅟadhibhūya sabbāṇi pariśrav . . . ᅟcareyā tenāttamano satīmā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 14.13](udānavargo#14-13) Droha sa cel labhed vai nipakaṁ sahāyaṁᅟloke caraṁ sādhu hi nityam eva |ᅟabhibhūya sarvāṇi parisravāṇiᅟcareta tenāptamanā smṛtātmā || △Kośāmbakavastu II 185 sa cel labheta nipakaṁ sahāyikaṁᅟsārdhaṁcaraṁ sādhuvihāridhīram |ᅟabhibhūya sarvāṇi parisravāṇiᅟareta tenāttamanāḥ pratismṛtaḥ || ## 329 ▲Pāḷi 329 [23.10] Nāga no ce labhetha nipakaṁ sahāyaṁᅟsaddhiṁcaraṁ sādhuvihāridhīraṁ,ᅟrājā va raṭṭhaṁ vijitaṁ pahāyaᅟeko care mātaṅgaraññe va nāgo. △Patna 10 [1.10] Jama no ce labheyā nipakaṁ sapraṁñaṁᅟsāddhiṁcaraṁ sādhuvihāradhīraṁ |ᅟrājā va rāṣṭaṁ vijitaṁ prahāyaᅟeko ccare mātaṁgāranne va nāgo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 14.14](udānavargo#14-14) Droha sa cel labhed vai nipakaṁ sahāyaṁᅟloke caraṁ sādhu hi nityam eva |ᅟrājeva rāṣṭraṁ vipulaṁ prahāyaᅟekaś caren na ca pāpāni kuryāt // △Kośāmbakavastu II 185 no cel labheta nipakaṁ sahāyikaṁᅟsārdhaṁcaraṁ sādhuvihāridhīram |ᅟrājeva rāṣṭraṁ vipulaṁ prahāyaᅟkaś caren na ca pāpāni kuryāt || ## 330 ▲Pāḷi 330 [23.11] Nāga ekassa caritaṁ seyyoᅟnatthi bāle sahāyatā,ᅟeko care na ca pāpāni kayirā,ᅟappossukko mātaṅgaraññe va nāgo. △Patna 11 [1.11] Jama ekassa caritaṁ śreyoᅟnāsti bāle bitīyatā |ᅟeko ccare na ca pāpāni kayirāᅟappussuko mātaṁgāranne va nāgo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 14.16](udānavargo#14-16) ba Droha ekasya caritaṁ śreyoᅟna tu bālaḥ sahāyakaḥ /ᅟekaś caren na ca pāpāni kuryādᅟalpotsuko 'raṇyagataiva nāgaḥ //ᅟekasya caritaṁ ṣreyoᅟna tu bālasahāyatā /ᅟalposukaś cared ekoᅟmātaṅgāraṇye nāgavat // △Kośāmbakavastu II 185 ekasya caritaṁ śreyoᅟna tu bāle sahāyatā |ᅟalpotsukaś cared ekoᅟmātaṅgāraṇyanāgavat || ## 331 ▲Pāḷi 331 [23.12] Nāga atthamhi jātamhi sukhā sahāyāᅟtuṭṭhī sukhā yā itarītarenaᅟpuññaṁ sukhaṁ jīvitasaṅkhayamhiᅟsabbassa dukkhassa sukhaṁ pahāṇaṁ. △Patna 65 [5.1] Attha atthesu jātesu sukhā sakhāyāᅟpuṁñaṁ sukhaṁ jīvitasaṁkhayamhi |ᅟtoṣṭī sukhā yā itarī . . . . . .ᅟsabbassa pāpassa sukhaṁ prahāṇaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 30.34](udānavargo#30-34) Sukha artheṣu jāteṣu sukhaṁ sahāyāḥᅟpuṇyaṁ sukhaṁ jīvitasaṁkṣayeṣu |ᅟtuṣṭiḥ sukhā yā tv itaretareṇaᅟsarvasya duḥkhasya sukho nirodhaḥ // ## 332 ▲Pāḷi 332 [23.13] Nāga sukhā matteyyatā loke,ᅟatho petteyyatā sukhā,ᅟsukhā sāmaññatā loke,ᅟatho brahmaññatā sukhā. △Patna 66 [5.2] Attha sukhā mātreatā lokeᅟtato petteatā sukhā |ᅟśāmannatā sukhā lokeᅟtato brāhmannatā sukhā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 30.21](udānavargo#30-21) Sukha sukhaṁ mātṛvyatā lokeᅟsukhaṁ caiva pitṛvyatā |ᅟsukhaṁ śrāmaṇyatā lokeᅟtathā brāhmaṇyatā sukhaṁ // ## 333 ▲Pāḷi 333 [23.14] Nāga sukhaṁ yāva jarā sīlaṁ,ᅟsukhā saddhā patiṭṭhitā,ᅟsukho paññāya paṭilābho,ᅟpāpānaṁ akaraṇaṁ sukhaṁ. △Patna 67 & 82 [5.3] Attha sukhaṁ yāvaj jarā śīlaṁᅟsukhā śraddhā pratiṣṭhitā |ᅟsukhā attharasā vācāᅟassiṁ mānakkhayo sukho ||ᅟsukhā najjo sūpatitthāᅟsukho dhammajito jano |ᅟsukho śraddhapaṭīlābhoᅟpāpassa akaraṇaṁ sukhaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 30.20](udānavargo#30-20) Sukha sukhaṁ yāvaj jarā śīlaṁᅟsukhaṁ śraddhā pratiṣṭhitā |ᅟsukhaṁ cārtharatā vācāᅟpāpasyākaraṇaṁ sukham // # 24Taṇhā ## 334 ▲Pāḷi 334 [24.1] Taṇhā manujassa pamattacārinoᅟtaṇhā vaḍḍhati māluvā viya,ᅟso palavatī hurāhuraṁᅟphalam icchaṁ va vanasmi’ vānaro. △Patna 137 [9.1] Tahna manujassa pramattacāriṇoᅟtahnā vaddhati mālutā iva |ᅟsā prāplavate hurāhuraṁᅟphalameṣī va vanamhi vānnaro || △Gāndhārī 91 [3.3] Tasiṇa . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . .ᅟ. . . . . . . . . . . horuᅟphalam icho va vaṇasma vaṇaru. △[Udānavarga 3.4](udānavargo#3-4) Tṛṣṇā manujasya pramattacāriṇasᅟtṛṣṇā vardhati māluteva hi |ᅟsa hi saṁsarate punaḥ punaḥᅟphalam icchann iva vānaro vane // ## 335 ▲Pāḷi 335 [24.2] Taṇhā yaṁ esā sahatī jammīᅟtaṇhā loke visattikāᅟsokā tassa pavaḍḍhantiᅟabhivaṭṭhaṁ va bīraṇaṁ. △Patna 138 [9.2] Tahna yaṁ cesā sahate jaṁmīᅟtahnā loke duraccayā |ᅟśokā tassa pravaddhaṁtiᅟovaṭṭhā beruṇā iva || △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.9](udānavargo#3-9) Tṛṣṇā ya etāṁ sahate grāmyāṁᅟtṛṣṇāṁ loke sudustyajām /ᅟśokās tasya nivardhanteᅟy avavṛṣṭā bīraṇā yathā |/ ## 336 ▲Pāḷi 336 [24.3] Taṇhā yo cetaṁ sahatī jammiṁᅟtaṇhaṁ loke duraccayaṁᅟsokā tamhā papatantiᅟudabindu va pokkharā. △Patna 139 [9.3] Tahna yo cetāṁ sahate jaṁmiṁᅟtahnāṁ loke duraccayāṁ |ᅟśokā tassa vivaṭṭantiᅟudabindū va pukkhare || △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.10](udānavargo#3-10) Tṛṣṇā yas tv etāṁ tyajate grāmyāṁᅟtṛṣṇāṁ loke sudustyajām /ᅟśokās tasya nivartanteᅟudabindur iva puṣkarāt // △Śarīrārthagāthā vs 40.6 yasya tv etat samucchinnaṁᅟtālam astakavad dhataṁ |ᅟśokās tasya nivartanteᅟudabindur iva puṣkarāt || ## 337 ▲Pāḷi 337 [24.4] Taṇhā taṁ vo vadāmi bhaddaṁ vo,ᅟyāvantettha samāgatā,ᅟtaṇhāya mūlaṁ khaṇathaᅟusīrattho va bīraṇaṁ,ᅟmā vo naḷaṁ va soto vaᅟmāro bhañji punappunaṁ. △Patna 140 [9.4] Tahna taṁ vo vademi bhadraṁ voᅟyāvaṁt ittha samāgatā |ᅟtahnāṁ samūlāṁ khaṇathaᅟuṣīrātthī va beruṇiṁ |ᅟtahnāya khatamūlāyaᅟnāsti śokā kato bhayaṁ || △Gāndhārī 126 [7.17] Apramadu ta yu vadami bhadrañuᅟyavaditha samakadaᅟapramadarada bhodhaᅟsadhami supravedidi. △[Udānavarga 3.11](udānavargo#3-11) Tṛṣṇā tad vai vadāmi bhadraṁ voᅟyāvantaḥ stha samāgatāḥ /ᅟtṛṣṇāṁ samūlāṁ khanataᅟuśīrārthīva bīraṇām /ᅟtṛṣṇāyāḥ khātamūlāyāᅟnāsti śokaḥ kuto bhayam // ## 338 ▲Pāḷi 338 [24.5] Taṇhā yathā pi mūle anupaddave daḷheᅟchinno pi rukkho punar eva rūhati,ᅟevam pi taṇhānusaye anūhateᅟnibbattatī dukkham idaṁ punappunaṁ. △Patna 156 [9.20] Tahna yathā pi mūle anupadrute dṛḍheᅟchinno pi rukkho punar īva jāyati |ᅟem eva tahnānuśaye anūhateᅟnivvattate dukkham idaṁ punappuno || △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.16](udānavargo#3-16) Tṛṣṇā yathāpi mūlair anupadrutaiḥ sadāᅟchinno 'pi vṛkṣaḥ punar eva jāyate |ᅟevaṁ hi tṛṣṇānuśayair anuddhṛtairᅟnivartate duḥkham idaṁ punaḥ punaḥ // △Satyasiddhiśāstram 350 yathāpi mūle ’nupadrute dṛḍheᅟcchinno ’pi vṛkṣaḥ punar eva rohati |ᅟevamapi tṛṣṇānuśaye ’nuddhṛteᅟnirvartayati duḥkham idaṁ punaḥ punaḥ || ## 339 ▲Pāḷi 339 [24.6] Taṇhā yassa chattiṁsatī sotāᅟmanāpassavanā bhusā,ᅟvāhā vahanti duddiṭṭhiṁᅟsaṅkappā rāganissitā. △Patna 237 [13.22] Śaraṇa yassa chattrīśatiṁ sotāᅟmānāphassamayā bhriśā |ᅟvāhā vahanti dudriṣṭiṁᅟsaṁkappā ggredhaniśśitā || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 340 ▲Pāḷi 340 [24.7] Taṇhā savanti sabbadhī sotāᅟlatā ubbhijja tiṭṭhatiᅟtañ ca disvā lataṁ jātaṁᅟmūlaṁ paññāya chindatha. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 341 ▲Pāḷi 341 [24.8] Taṇhā saritāni sinehitāni caᅟsomanassāni bhavanti jantuno,ᅟte sātasitā sukhesino,ᅟte ve jātijarūpagā narā. △Patna 148 [9.12] Tahna saritāni sinehitāni caᅟsomanassāni bhavanti jantuno |ᅟye sātasitā sukheṣiṇoᅟte ve jātijaropagā || △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.5](udānavargo#3-5) Tṛṣṇā saritāni vai snehitāni vaiᅟsaumanasyāni bhavanti jantunaḥ /ᅟye sātasitāḥ sukhaiṣiṇasᅟte vai jātijaropagā narāḥ // ## 342 ▲Pāḷi 342 [24.9] Taṇhā tasiṇāya purakkhatā pajāᅟparisappanti saso va bādhito,ᅟsaṁyojanasaṅgasattakāᅟdukkham upenti punappunaṁ cirāya. △Patna 149 [9.13] Tahna tahnāya purekkhaṭā prajāᅟparisappanti śaśo va bādhito |ᅟte saṁjotanasaṅgasaṅgasattāᅟgabbham upenti punappuno ciraṁ pi || △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.6](udānavargo#3-6) Tṛṣṇā tṛṣṇābhir upaskṛtāḥ prajāḥᅟparidhāvanti śaśā va vāgurām /ᅟsaṁyojanaiḥ saṅgasaktāᅟduḥkhaṁ yānti punaḥ punaś cirarātram // ## 343 ▲Pāḷi 343 [24.10] Taṇhā tasiṇāya purakkhatā pajāᅟparisappanti saso va bādhito,ᅟtasmā tasiṇaṁ vinodayeᅟbhikkhu ākaṅkha’ virāgam attano. △Patna 149 [9.13] Tahna tahnāya purekkhaṭā prajāᅟparisappanti śaśo va bādhito |ᅟte saṁjotanasaṅgasaṅgasattāᅟgabbham upenti punappuno ciraṁ pi || △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.6](udānavargo#3-6) Tṛṣṇā tṛṣṇābhir upaskṛtāḥ prajāḥᅟparidhāvanti śaśā va vāgurām /ᅟsaṁyojanaiḥ saṅgasaktāᅟduḥkhaṁ yānti punaḥ punaś cirarātram // ## 344 ▲Pāḷi 344 [24.11] Taṇhā yo nibbanatho vanādhimuttoᅟvanamutto vanam eva dhāvatiᅟtaṁ puggalam etha passathaᅟmutto bandhanam eva dhāvati. △Patna 151 [9.15] Tahna yo nivvanadho vanā tu muttoᅟvanamutto vanam eva dhāvati |ᅟtaṁ puggalam etha paśśathaᅟmutto bandhanam eva dhāvati || △Gāndhārī 92 [3.2] Tasiṇa . . . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . . . . . .ᅟ. . . . . . . . . . . paśadhaᅟmuto baĵaṇam eva jayadi. △[Udānavarga 27.29](udānavargo#27-29) Paśya yo nirvanagair vimokṣitaḥᅟsaṁvanamukto vanam eva dhāvati |ᅟtaṁ paśyatha pudgalaṁ tv imaṁᅟmukto bandhanam eva dhāvati // ## 345 ▲Pāḷi 345 [24.12] Taṇhā na taṁ daḷhaṁ bandhanam āhu dhīrā,ᅟyad āyasaṁ dārujaṁ pabbajañ ca,ᅟsārattarattā maṇikuṇḍalesuᅟputtesu dāresu ca yā apekhā, △Patna 143 [9.7] Tahna na taṁ dṛḍhaṁ bandhanam āhu dhīrāᅟyad āyasaṁ dārujaṁ babbajaṁ vā |ᅟsārattarattā maṇikuṇḍalesuᅟputresu dāresu ca yā apekhā || △Gāndhārī 169 [11.8] Suha na ta driḍha badĵaṇam aha dhiraᅟya ayasa taruva babaka vaᅟsaratacita maṇikuṇaleṣuᅟputreṣu dareṣu ya ya aveha. △[Udānavarga 2.5](udānavargo#2-5) Kāma na tad dṛḍhaṁ bandhanam āhur āryāᅟyad āyasaṁ dāravaṁ balbajaṁ vā |ᅟsaṁraktacittasya hi mandabuddheḥᅟputreṣu dāreṣu ca yā avekṣā || ## 346 ▲Pāḷi 346 [24.13] Taṇhā etaṁ daḷhaṁ bandhanam āhu dhīrā,ᅟohārinaṁ sithilaṁ duppamuñcaṁ,ᅟetam pi chetvāna paribbajantiᅟanapekkhino kāmasukhaṁ pahāya. △Patna 144 [9.8] Tahna etaṁ dṛḍhaṁ bandhanam āhu dhīrāᅟohārimaṁ sukhumaṁ dupramuñcaṁ |ᅟetappi chettāna vrajanti santoᅟanapekhino sabbadukhaṁ prahāya || △Gāndhārī 170 [11.9] Suha eda driḍha baĵaṇam aha dhiraᅟohariṇa śiśila drupamokṣuᅟeda bi chitvaṇa parivrayadiᅟaṇavehiṇo kamasuhu prahaRē. △[Udānavarga 2.6](udānavargo#2-6) Kāma etad dṛḍhaṁ bandhanam āhur āryāḥᅟsamantataḥ susthiraṁ duṣpramokṣam /ᅟetad api cchitvā tu parivrajantiᅟhy anapekṣiṇaḥ kāmasukhaṁ prahāya // ## 347 ▲Pāḷi 347 [24.14] Taṇhā ye rāgarattānupatanti sotaṁᅟsayaṁkataṁ makkaṭako va jālaṁ,ᅟetam pi chetvāna vajanti dhīrā,ᅟanapekkhino sabbadukkhaṁ pahāya. △Patna ᅟNOT FOUND △Gāndhārī 171 [11.10] Suha ye rakarata aṇuvadadi soduᅟsaïgada makaḍao jalaᅟeda bi chitvaṇa parivrayadiᅟaṇavehiṇo kamasuha prahaAē. △Udānavarga ᅟNOT FOUND ## 348 ▲Pāḷi 348 [24.15] Taṇhā muñca pure muñca pacchato,ᅟmajjhe muñca bhavassa pāragū,ᅟsabbattha vimuttamānasoᅟna punaṁ jātijaraṁ upehisi. △Patna 150 [9.14] Tahna muñca pure muñca pacchatoᅟmajjhe muñca bhavassa pāragū |ᅟsabbattha vimuttamānasoᅟna puno jātijarām upehisi || △Gāndhārī 161 [10.?] Jara muju pura muju pachaduᅟmaadu muju bhavasa parakoᅟsarvatra vimutamoṇasoᅟna puṇu jadijara uvehiṣi. △[Udānavarga 29.57](udānavargo#29-57) Yuga muñca purato muñca paścatoᅟmadhye muñca bhavasya pāragaḥ /ᅟsarvatra vimuktamānasoᅟna punar jātijarām upeṣyasi || ## 349 ▲Pāḷi 349 [24.16] Taṇhā vitakkapamathitassa jantunoᅟtibbarāgassa subhānupassinoᅟbhiyyo taṇhā pavaḍḍhati,ᅟesa kho daḷhaṁ karoti bandhanaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.1](udānavargo#3-1) Tṛṣṇā vitarkapramathitasya jantunasᅟtīvrarāgasya śubhānudarśinaḥ /ᅟbhūyas tṛṣṇā pravardhateᅟgāḍhaṁ hy eṣa karoti bandhanam // △Śarīrārthagāthā vs 17 vitarkapramathitasya dehinasᅟtīvrarāgasya śubhānudarśinaḥ |ᅟbhūyas tṛṣṇā vivardhateᅟsā gāḍhīkurute ’sya bandhanaṁ || ## 350 ▲Pāḷi 350 [24.17] Taṇhā vitakkupasame ca yo ratoᅟasubhaṁ bhāvayatī sadā sato,ᅟesa kho vyantikāhiti,ᅟesacchecchati mārabandhanaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 3.2](udānavargo#3-2) Tṛṣṇā vitarkavyupaśame tu yo ratoᅟhy aśubhāṁ bhāvayate sadā smṛtaḥ /ᅟtṛṣṇā hy eṣa prahāsyateᅟsa tu khalu pūtikaroti bandhanam // ## 351 ▲Pāḷi 351 [24.18] Taṇhā niṭṭhaṁ gato asantāsī,ᅟvītataṇho anaṅgaṇo,ᅟacchindi bhavasallāni,ᅟantimoyaṁ samussayo. △Patna ᅟNOT FOUND ## 352 ▲Pāḷi 352 [24.19] Taṇhā vītataṇho anādāno,ᅟniruttipadakovido,ᅟakkharānaṁ sannipātaṁᅟjaññā pubbaparāni ca,ᅟsa ve antimasārīroᅟmahāpañño (mahāpuriso) ti vuccati. △Patna 147 [9.11] Tahna vītatahno anādānoᅟniruttīpadakovido |ᅟakkharāṇāṁ sannipātenaᅟññāyyā pūrvvāparāṇi so |ᅟsa ve antimaśārīroᅟmahāpraṁño ti vuccati || △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 353 ▲Pāḷi 353 [24.20] Taṇhā sabbābhibhū sabbavidūham asmi,ᅟsabbesu dhammesu anūpalitto,ᅟsabbañjaho taṇhakkhaye vimutto,ᅟsayaṁ abhiññāya kam uddiseyyaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 21.1](udānavargo#21-1) Tathāgata sarvābhibhūḥ sarvavid eva cāsmiᅟsarvaiś ca dharmaiḥ satataṁ na liptaḥ /ᅟsarvaṁjahaḥ sarvabhayād vimuktaḥᅟsvayaṁ hy abhijñāya kam uddiśeyam //ᅟSaṅghabhedavastu I 132ᅟsarvābhibhūḥ sarvavid asmi lokeᅟsarvaiś ca dharmair iha nopaliptaḥ |ᅟsarvañjaho vītatṛṣṇo vimuktaḥᅟsvayaṁ by abhijñāya kam uddiśeyam || △Mahāvastu iii. 118 sarvābhibhū sarvavidū 'ham asmiᅟsarveṣu dharmeṣu anopaliptaḥ |ᅟsarvaṁ jahe tṛṣṇakṣayā vimuktoᅟna mādṛśo saṁprajaneti vedanā || ## 354 ▲Pāḷi 354 [24.21] Taṇhā sabbadānaṁ dhammadānaṁ jināti,ᅟsabbaṁ rasaṁ dhammaraso jināti,ᅟsabbaṁ ratiṁ dhammaratī jināti,ᅟtaṇhakkhayo sabbadukkhaṁ jināti. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 26.31](udānavargo#26-31) Nirvāṇa sarvaṁ dānaṁ dharmadāna jinātiᅟsarvāṁ ratiṁ dharmaratiṁ jināti /ᅟsarvaṁ balaṁ kṣāntibalaṁ jinātiᅟtṛṣṇākṣayaḥ sarvasukhaṁ jināti // ## 355 ▲Pāḷi 355 [24.22] Taṇhā hananti bhogā dummedhaṁ,ᅟno ve pāragavesino,ᅟbhogataṇhāya dummedhoᅟhanti aññe va attanaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 2.16](udānavargo#2-16) Kāma durmedhasaṁ hanti bhogoᅟna tv ihātmagaveṣiṇam /ᅟdurmedhā bhogatṛṣnābhirᅟhanty ātmānam atho parān // ## 356 ▲Pāḷi 356 [24.23] Taṇhā tiṇadosāni khettāni,ᅟrāgadosā ayaṁ pajā,ᅟtasmā hi vītarāgesu,ᅟdinnaṁ hoti mahapphalaṁ. △Patna 152 [9.16] Tahna ttriṇadoṣāṇi khettrāṇiᅟrāgadoṣā ayaṁ prajā |ᅟtassā hi vītarāgesuᅟdinnaṁ hoti mahapphalaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.16](udānavargo#16-16) Prakirṇaka kṣetrāṇi tṛṇadoṣāṇiᅟrāgadoṣā tv iyaṁ prajā /ᅟtasmād vigatarāgebhyoᅟdattaṁ bhavati mahāphalam // ## 357 ▲Pāḷi 357 [24.24] Taṇhā tiṇadosāni khettāni,ᅟdosadosā ayaṁ pajā,ᅟtasmā hi vītadosesu,ᅟdinnaṁ hoti mahapphalaṁ. △Patna 153 [9.17] Tahna ttriṇadoṣāṇi khettrāṇiᅟdoṣadoṣā ayaṁ prajā |ᅟtassā hi vītadoṣesuᅟdinnaṁ hoti mahapphalaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.17](udānavargo#16-17) Prakirṇaka kṣetrāṇi tṛṇadoṣāṇiᅟdveṣadoṣā tv iyaṁ prajā /ᅟtasmād vigatadveṣebhyoᅟdattaṁ bhavati mahāphalam // ## 358 ▲Pāḷi 358 [24.25] Taṇhā tiṇadosāni khettāni,ᅟmohadosā ayaṁ pajā,ᅟtasmā hi vītamohesu,ᅟdinnaṁ hoti mahapphalaṁ. △Patna 154 [9.18] Tahna ttriṇadoṣāṇi khettrāṇiᅟmohadoṣā ayaṁ prajā |ᅟtassā hi vītamohesuᅟdinnaṁ hoti mahapphalaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.18](udānavargo#16-18) Prakirṇaka kṣetrāṇi tṛṇadoṣāṇiᅟmohadoṣā tv iyaṁ prajā /ᅟtasmād vigatamohebhyoᅟdattaṁ bhavati mahāphalam // ## 359 ▲Pāḷi 359 [24.26] Taṇhā tiṇadosāni khettāni,ᅟicchādosā ayaṁ pajā,ᅟtasmā hi vigaticchesu,ᅟdinnaṁ hoti mahapphalaṁ. △Patna 154 [9.18] Tahna ttriṇadoṣāṇi khettrāṇiᅟmohadoṣā ayaṁ prajā |ᅟtassā hi vītamohesuᅟdinnaṁ hoti mahapphalaṁ || △Gāndhārī ᅟNOT FOUND △[Udānavarga 16.21](udānavargo#16-21) Prakirṇaka kṣetrāṇi tṛṇadoṣāṇiᅟtṛṣṇādoṣā tv iyaṁ prajā /ᅟtasmād vigatamohebhyoᅟdattaṁ bhavati mahāphalam // # 25Bhikkhu ## 360 ▲Pāḷi 360 [25.1] Bhikkhu cakkhunā saṁvaro sādhu,ᅟsādhu sotena saṁvaro,ᅟghāṇena saṁvaro sādhu,ᅟsādhu jivhāya saṁvaro. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND △Mahāvastu iii. pg 423 [Bhikṣu] cakṣuṣā saṁvaro sādhuᅟsādhu śrotreṇa saṁvaraḥ |ᅟghrāṇena saṁvaro sādhuᅟsādhu jivhāya saṁvaro || △Prātimokṣasūtram (Mā) concl. vs 9 cakṣuṣā saṁvaraḥ sādhuḥ sādhuḥ śrotreṇa saṁvaraḥ | ghrāṇena saṁvaraḥ sādhuḥ sādhujihvāya saṁvaraḥ || ## 361 ▲Pāḷi 361 [25.2] Bhikkhu kāyena saṁvaro sādhu,ᅟsādhu vācāya saṁvaro,ᅟmanasā saṁvaro sādhu,ᅟsādhu sabbattha saṁvaro,ᅟsabbattha saṁvuto bhikkhuᅟsabbadukkhā pamuccati. △Patna 51 [4.2] Bhikṣu kāyena saṁvaro sādhuᅟsādhu vācāya saṁvaro |ᅟmanasā pi saṁvaro sādhuᅟsādhu sabbattha saṁvaro |ᅟsabbattha saṁvṛto bhikkhūᅟsabbadukkhā pramuccati || △Gāndhārī 52 [2.2] Bhikhu kaeṇa sañamu sadhuᅟsadhu vayaï sañamuᅟmaṇeṇa sañamu sadhuᅟsadhu savatra sañamuᅟsarvatra sañado bhikhuᅟsarva dugadio jahi. △[Udānavarga 7.11](udānavargo#7-11) Sucarita kāyena saṁvaraḥ sādhuᅟsādhu vācā ca saṁvaraḥ /ᅟmanasā saṁvaraḥ sādhuᅟsādhu sarvatra saṁvaraḥ /ᅟsarvatra saṁvṛto bhikṣuḥᅟsarvaduḥkhāt pramucyate || △Mahāvastu iii. pg. 423 [Bhikṣu] kāyena saṁvaro sādhuᅟmanasā sādhu saṁvaraḥ |ᅟsarvatra saṁvṛto bhikṣuḥᅟsarvaduḥkhā pramucyate || △Abhidharmakośabhāṣyam pg 208 kāyena saṁvaraḥ sādhuᅟsādhu vācā ’tha saṁvaraḥ |ᅟmanasā saṁvaraḥ sādhuᅟsādhu sarvatra saṁvaraḥ || △Prātimokṣasūtram (Mā) concl. vs 9 kāyena saṁvaraḥ sādhuᅟmanasā sādhu saṁvaraḥ |ᅟsarvatra saṁvṛto bhikṣuḥᅟsarvaduḥkhāt pramucyate || △Prātimokṣasūtram (Mā-L), concl. vs 11 kāyena saṁvaraḥ sādhuḥᅟmanasā sādhu saṁvaraḥ |ᅟsarvatra saṁvṛto bhikṣuḥᅟsarvaduḥkhāt pramucyate || △Prātimokṣasūtram (Sū) concl. vs 8 kāyena saṁvaraḥ sādhuᅟsādhu vācā ca saṁvaraḥᅟmanasā saṁvaraḥ sādhuᅟsādhu sarvatra saṁvaraḥᅟsarvatra saṁvṛto bhikṣuḥᅟsarvaduḥkhāt pramucyate △Prātimokṣasūtram (Mūl) concl. vs 9 kāyena saṁvaraḥ sādhuᅟsādhu vācātha saṁvaraḥ |ᅟmanasā saṁvaraḥ sādhuᅟsādhu sarvatra saṁvaraḥ |ᅟsarvatra saṁvṛto bhikṣuḥᅟsarvaduḥkhāt pramucyate || ## 362 ▲Pāḷi 362 [25.3] Bhikkhu hatthasaṁyato pādasaṁyato,ᅟvācāya saṁyato saṁyatuttamo,ᅟajjhattarato samāhito,ᅟeko santusito tam āhu bhikkhuṁ. △Patna 52 [4.3] Bhikṣu hastasaṁyyato pādasaṁyyatoᅟvācāsaṁyyato saṁvṛtendriyo ||ᅟajjhattarato samāhitoᅟeko saṁtuṣito tam āhu bhikkhuṁ | △Gāndhārī 53 [2.3] Bhikhu hastasañadu padasañaduᅟvayasañadu savudidrioᅟaatvarado samahidoᅟekosaduṣido tam ahu bhikhu. △[Udānavarga 32.7](udānavargo#32-7) Bhikṣu hastasaṁyataḥ pādasaṁyatoᅟvācāsaṁyataḥ sarvasaṁyataḥ /ᅟādhyātmarataḥ samāhitoᅟhy ekaḥ saṁtuṣito hi yaḥ sa bhikṣuḥ // △Mahāvastu iii. pg. 423 [Bhikṣu] yatayāyī yataseyyo asyāᅟyatasaṁkalpa dhyāyi apramatto |ᅟadhyāyarato samāhitoᅟeko saṁtuṣito tam āhu bhikṣuṁ || ## 363 ▲Pāḷi 363 [25.4] Bhikkhu yo mukhasaṁyato bhikkhu,ᅟmantabhāṇī anuddhato,ᅟatthaṁ dhammañ ca dīpetiᅟmadhuraṁ tassa bhāsitaṁ. △Patna 54 [4.5] Bhikṣu yo mukhe saṁyyato bhikkhūᅟmantābhāṣī anuddhato ||ᅟatthaṁ dhammañ ca deśetiᅟmadhuraṁ tassa bhāṣitaṁ | △Gāndhārī 54 [2.4] Bhikhu yo muheṇa sañado bhikhuᅟmaṇabhaṇi aṇudhadoᅟartha dharma ci deśediᅟmasuru tasa bhaṣida. △[Udānavarga 8.10](udānavargo#8-10) Vāca mukhena saṁyato bhikṣurᅟmandabhāṣī hy anuddhataḥ /ᅟarthaṁ dharmaṁ ca deśayatiᅟmadhuraṁ tasya bhāṣitam // ## 364 ▲Pāḷi 364 [25.5] Bhikkhu dhammārāmo dhammarato,ᅟdhammaṁ anuvicintayaṁ,ᅟdhammaṁ anussaraṁ bhikkhu,ᅟsaddhammā na parihāyati. △Patna 226 [13.11] Śaraṇa dhaṁmārāmo dhaṁmaratoᅟdhaṁmaṁ anuvicintayaṁ |ᅟdhammaṁ anussaraṁ bhikkhūᅟdhammā na parihāyati || △Gāndhārī 64 [2.14] Bhikhu dhamaramu dhamaraduᅟdhamu aṇuvicidaoᅟdhamu aṇusvaro bhikhuᅟsadharma na parihayadi. △[Udānavarga 32.8](udānavargo#32-8) Bhikṣu dharmārāmo dharmaratoᅟdharmam evānucintayan /ᅟdharmaṁ cānusmaraṁ bhikṣurᅟdharmān na parihīyate || △Mahāvastu iii. pg. 422 [Bhikṣu] dharmārāmo dharmaratoᅟdharmam anuvicintayaṁ |ᅟdharmaṁ samanusmaraṁ bhikṣuᅟsaddharmān na parihāyati || ## 365 ▲Pāḷi 365 [25.6] Bhikkhu salābhaṁ nātimaññeyya,ᅟnāññesaṁ pihayaṁ care,ᅟaññesaṁ pihayaṁ bhikkhuᅟsamādhiṁ nādhigacchati. △Patna 55 [4.6] Bhikṣu saṁ lābhaṁ nātimaṁñeyāᅟnā 'ṁñesaṁ prihayaṁ care||ᅟaṁñesaṁ prihayaṁ bhikkhūᅟsamādhin nādhigacchati | △Gāndhārī 61 [2.11] Bhikhu salavhu nadimañeaᅟnañeṣa svihao siaᅟañeṣa svihao bhikhuᅟsamadhi nadhikachadi. △[Udānavarga 13.8](udānavargo#13-8) Satkāra svalābhaṁ nāvamanyetaᅟnānyeṣāṁ spṛhako bhavet /ᅟanyeṣāṁ spṛhako bhikṣuḥᅟsamādhiṁ nādhigacchati // ## 366 ▲Pāḷi 366 [25.7] Bhikkhu appalābho pi ce bhikkhuᅟsalābhaṁ nātimaññati,ᅟtaṁ ve devā pasaṁsantiᅟsuddhājīviṁ atanditaṁ. △Patna 56 [4.7] Bhikṣu appalābho pi ce bhikkhūᅟsaṁ lābhaṁ nātimaṁñati ||ᅟtaṁ ve devā praśaṁsantiᅟśuddhājīviṁ atandritaṁ || △Gāndhārī 62 [2.12] Bhikhu apalabho du yo bhikhuᅟsalavhu nadimañadiᅟta gu deva praśaadiᅟśudhayivu atadrida. △Udānavarga ᅟNOT FOUND ## 367 ▲Pāḷi 367 [25.8] Bhikkhu sabbaso nāmarūpasmiṁᅟyassa natthi mamāyitaṁ,ᅟasatā ca na socati,ᅟsa ve bhikkhū ti vuccati. △Patna ᅟNOT FOUND △Gāndhārī 79 [2.29] Bhikhu savaśu namaruvasaᅟyasa nasti mamaïdaᅟasata i na śoyadiᅟso hu bhikhu du vucadi. △[Udānavarga 32.17](udānavargo#32-17) Bhikṣu yasya saṁnicayo nāstiᅟyasya nāsti mamāyitam /ᅟasantaṁ śocate naivaᅟsa vai bhikṣur nirucyate // ## 368 ▲Pāḷi 368 [25.9] Bhikkhu mettāvihārī yo bhikkhu,ᅟpasanno buddhasāsane,ᅟadhigacche padaṁ santaṁ,ᅟsaṅkhārūpasamaṁ sukhaṁ. △Patna 59 [4.10] Bhikṣu mettāvihārī bhikkhūᅟprasanno buddhaśāsane ||ᅟpaṭivijjhi padaṁ śāntaṁᅟsaṁkhāropaśamaṁ sukhaṁ |ᅟdṛṣṭe va dhamme nibbāṇaṁᅟyogacchemaṁ anuttaraṁ || △Gāndhārī 70 [2.20] Bhikhu metravihara yo bhikhuᅟprasanu budhaśaśaṇeᅟpaḍiviu pada śadaᅟsagharavośamu suha. △[Udānavarga 32.21](udānavargo#32-21) Bhikṣu maitrāvihārī yo bhikṣuḥᅟprasanno buddhaśāsane |ᅟadhigacchet padaṁ śāntaṁᅟsaṁskāropaśamaṁ sukham // △Mahāvastu iii. pg. 421 [Bhikṣu] maitrāvihārī yo bhikṣuḥᅟprasanno buddhaśāsane |ᅟadhigacchati padaṁ śāntaṁᅟaśecanaṁ ca mocanaṁ || ## 369 ▲Pāḷi 369 [25.10] Bhikkhu siñca bhikkhu imaṁ nāvaṁ,ᅟsittā te lahum essati,ᅟchetvā rāgañ ca dosañ ca,ᅟtato nibbānam ehisi. △Patna 57 [4.8] Bhikṣu siñca bhikkhu imāṁ nāvāṁᅟsittā te laghu hehiti |ᅟhettā rāgañ ca dosaṁ caᅟtato nibbāṇam ehisi || △Gāndhārī 76 [2.26] Bhikhu sija bhikhu ima namaᅟsita di lahu bheṣidiᅟchetva raka ji doṣa jiᅟtado nivaṇa eṣidi. △[Udānavarga 26.12](udānavargo#26-12) Nirvāṇa siñca bhikṣor imāṁ nāvaṁᅟsiktā laghvī bhaviṣyati |ᅟhitvā rāgaṁ ca doṣaṁ caᅟtato nirvāṇam eṣyasi // △Mahāvastu iii. pg. 421 [Bhikṣu] siṁca bhikṣu imāṁ nāvāṁᅟmaitrāye siktā te laghu bheṣyati |ᅟchittvā rāgaṁ ca doṣaṁ caᅟtato nirvāṇam eṣyasi || ## 370 ▲Pāḷi 370 [25.11] Bhikkhu pañca chinde pañca jahe,ᅟpañca cuttaribhāvaye,ᅟpañca saṅgātigo bhikkhuᅟoghatiṇṇo ti vuccati. △Patna ᅟNOT FOUND △Gāndhārī 78 [2.28] Bhikhu paja china paje jahiᅟpaja utvaribhavaïᅟpajaṣaǵadhio bhikhuᅟohatiṇo di vucadi. △Udānavarga ᅟNOT FOUND ## 371 ▲Pāḷi 371 [25.12] Bhikkhu jhāya bhikkhu mā ca pāmado,ᅟmā te kāmaguṇe bhamassu cittaṁ,ᅟmā lohaguḷaṁ gilī pamatto,ᅟmā kandi dukkham idan ti ḍayhamāno. △Patna 33 [2.19] Apramāda dhammaṁ vicinātha apramattāᅟmā vo kāmaguṇā bhrameṁsu cittaṁ |ᅟmā lohaguḍe gilaṁ pramattoᅟkraṇḍe dukkham idan ti dayhamāno || △Gāndhārī 75 [2.25] Bhikhu jaï bhikhu ma yi pramatiᅟma de kamaguṇa bhametsu citaᅟma lohaguḍa gili pramataᅟkani dukham ida di ḍaamaṇo. △[Udānavarga 31.31](udānavargo#31-31) Citta ātāpī vihara tvam apramattoᅟmā te kāmaguṇo matheta cittam /ᅟmā lohaguḍāṁ gileḥ pramattaḥᅟkrandaṁ vai narakeṣu pacyamānaḥ || ## 372 ▲Pāḷi 372 [25.13] Bhikkhu natthi jhānaṁ apaññassa,ᅟpaññā natthi ajhāyato,ᅟyamhi jhānañ ca paññā caᅟsa ve nibbānasantike. △Patna 62 [4.13] Bhikṣu nāsti jhānam apraṁñassaᅟpraṁñā nāsti ajhāyato |ᅟyamhi jhānañ ca praṁñā caᅟsa ve nibbāṇasantike || △Gāndhārī 58 [2.8] Bhikhu nasti aṇa aprañasaᅟpraña nasti aayadoᅟyasa jaṇa ca praña yaᅟso hu nirvaṇasa sadii. △Udānavarga ᅟNOT FOUND △Prātimokṣasūtram (Mā), concl. vs 7 nāsti dhyānam aprajñasyaᅟprajñānāsti adhyāyato |ᅟyasya dhyānañ ca prajñā caᅟsa vai nirvāṇasya antike || ## 373 ▲Pāḷi 373 [25.14] Bhikkhu suññāgāraṁ paviṭṭhassa,ᅟsantacittassa bhikkhuno,ᅟamānusī ratī hotiᅟsammā dhammaṁ vipassato. △Patna 60 [4.11] Bhikṣu suṁñā 'gāraṁ praviṣṭassaᅟśāntacittassa bhikkhuṇo |ᅟamānuṣā ratī hotiᅟsammaṁ dhammaṁ vipaśśato || △Gāndhārī 55 [2.5] Bhikhu śuñakare praviṭhasaᅟśadacitasa bhikhuṇoᅟamaṇuṣaradi bhodiᅟsame dharma vivaśadu. △[Udānavarga 32.9](udānavargo#32-9) Bhikṣu śunyāgāraṁ praviṣṭasyaᅟprahitātmasya bhikṣuṇaḥ /ᅟamānuṣā ratir bhavatiᅟsamyag dharmāṁ vipaśyataḥ // ## 374 ▲Pāḷi 374 [25.15] Bhikkhu yato yato sammasatiᅟkhandhānaṁ udayabbayaṁᅟlabhatī pītipāmojjaṁ,ᅟamataṁ taṁ vijānataṁ. △Patna 61 [4.12] Bhikṣu yathā yathā sammasatiᅟkhandhānām udayavyayaṁ |ᅟlabhate cittassa prāmojjaṁᅟamatā hetaṁ vijānato || △Gāndhārī 56 [2.6] Bhikhu yado yado sammaṣadiᅟkanaṇa udakavayaᅟlahadi pridipramojuᅟamudu ta viaṇadu. △[Udānavarga 32.10](udānavargo#32-10) Bhikṣu yato yataḥ saṁpṛśatiᅟskandhānām udayavyayam /ᅟprāmodyaṁ labhate tatraᅟprītyā sukham analpakam /ᅟtataḥ prāmodyabahulaḥᅟsmṛto bhikṣuḥ parivrajet // ## 375 ▲Pāḷi 375 [25.16] Bhikkhu tatrāyam ādi bhavatiᅟidha paññassa bhikkhuno:ᅟindriyagutti santuṭṭhīᅟpātimokkhe ca saṁvaro. △Patna 63 [4.14] Bhikṣu tatthāyam ādī bhavatiᅟiha praṁñassa bhikkhuno |ᅟindriyagottī sāntoṣṭīᅟprātimokkhe ca saṁvaro || △Gāndhārī 59 [2.9] Bhikhu tatraï adi bhavadiᅟtadha prañasa bhikhuṇoᅟidriagoti saduṭhiᅟpradimukhe i . . . . ro. △[Udānavarga 32.26](udānavargo#32-26) -27 Bhikṣu tasmād dhyānaṁ tathā prajñāmᅟanuyujyeta paṇḍitaḥ |ᅟtasyāyam ādir bhavatiᅟtathā prājñasya bhikṣuṇaḥ //ᅟsaṁtuṣṭir indriyair guptiḥᅟprātimokṣe ca saṁvaraḥ /ᅟmātrajñatā ca bhakteṣuᅟprāntaṁ ca śayanāsanam /ᅟadhicitte samāyogaṁᅟasyāsau bhikṣur ucyate // △Prātimokṣasūtram (Mā-L), concl. vs 8 tatrāyam ādi bhavatiᅟiha prajñasya bhikṣuṇo |ᅟindriyai guptiḥ saṁtuṣṭiḥᅟprātimokṣe ca saṁvaro || ## 376 ▲Pāḷi 376 [25.17] Bhikkhu mitte bhajassu kalyāṇeᅟsuddhājīve atandite,ᅟpaṭisanthāravuttassa,ᅟācārakusalo siyā,ᅟtato pāmojjabahuloᅟdukkhassantaṁ karissati. △Patna 64 [4.15] Bhikṣu mitte bhajetha kallāṇeᅟśuddhājīvī atandrito |ᅟpaṭisandharavaṭṭi ssaᅟācārakuśalo siyā |ᅟtato prāmojjabahuloᅟsato bhikkhū parivraje || △Gāndhārī 60 [2.10] Bhikhu mitra bhayea paḍiruvaᅟśudhayiva atadridiᅟpaḍisadharagutisaᅟayarakuśa . . . . .ᅟtadu ayarakuśaloᅟsuhu bhikhu vihaṣisi. △[Udānavarga 32.6](udānavargo#32-6) Bhikṣu mātraṁ bhajeta pratirūpaṁᅟśuddhājīvo bhavet sadā |ᅟpratisaṁstāravṛttiḥ syādᅟācārakuśalo bhavet /ᅟtataḥ prāmodyabahulaḥᅟsmṛto bhikṣuḥ parivrajet // ## 377 ▲Pāḷi 377 [25.18] Bhikkhu vassikā viya pupphāniᅟmaddavāni pamuñcati,ᅟevaṁ rāgañ ca dosañ caᅟvippamuñcetha bhikkhavo. △Patna 133 [8.13] Puṣpa vāśśikī r iva puṣpāṇiᅟmañcakāni pramuñcati |ᅟevaṁ rāgañ ca doṣañ caᅟvipramuñcatha bhikkhavo || △Gāndhārī 298 [18.9] \[Puṣpa] vaṣia yatha puṣaṇaᅟporaṇaṇi pramujadiᅟemu raka ji doṣa jiᅟvipramujadha bhikṣavi. △[Udānavarga 18.11](udānavargo#18-11) Puṣpa varṣāsu hi yathā puṣpaṁᅟvaguro vipramuñcati |ᅟevaṁ rāgaṁ ca doṣaṁ caᅟvipramuñcata bhikṣavaḥ // ## 378 ▲Pāḷi 378 [25.19] Bhikkhu santakāyo santavācoᅟsantavā susamāhitoᅟvantalokāmiso bhikkhuᅟupasanto ti vuccati. △Patna 53 [4.4] Bhikṣu śāntakāyo śāntacittoᅟśāntavā susamāhito ||ᅟvāntalokāmiṣo bhikkhūᅟupaśānto ti vuccati | △Gāndhārī ᅟNOT FOUND △[Udānavarga 32.24](udānavargo#32-24) Bhikṣu śāntakāyaḥ śāntavākᅟsusamāhitaḥ /ᅟvāntalokāmiṣo bhikṣurᅟupaśānto nirucyate // ## 379 ▲Pāḷi 379 [25.20] Bhikkhu attanā codayattānaṁ,ᅟpaṭimāsettam attanā,ᅟso attagutto satimāᅟsukhaṁ bhikkhu vihāhisi. △Patna 324 [17.19] Ātta āttanā codayā 'ttānaṁᅟparimaśāttānam āttanā |ᅟso āttagutto satimāᅟsukhaṁ bhikkhū vihāhisi | △Gāndhārī ᅟNOT FOUND △Udānavarga ᅟNOT FOUND ## 380 ▲Pāḷi 380 [25.21] Bhikkhu attā hi attano nātho,ᅟattā hi attano gati,ᅟtasmā saṁyamayattānaṁᅟassaṁ bhadraṁ va vāṇijo. △Patna 322 [17.17] Ātta āttā hi āttano nāthoᅟāttā hi āttano gatī |ᅟtassā saṁyyamayā 'ttānaṁᅟaśśaṁ bhadraṁ va vāṇijo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 19.14](udānavargo#19-14) Aśva ātmaiva hy ātmano nāthaḥᅟātmā śaraṇam ātmanaḥ /ᅟtasmāt saṁyamayātmānaṁᅟbhadrāśvam iva sārathiḥ // ## 381 ▲Pāḷi 381 [25.22] Bhikkhu pāmojjabahulo bhikkhu,ᅟpasanno buddhasāsane,ᅟadhigacche padaṁ santaṁ,ᅟsaṅkhārūpasamaṁ sukhaṁ. △Patna ᅟNOT FOUND ## 382 ▲Pāḷi 382 [25.23] Bhikkhu yo have daharo bhikkhuᅟyuñjati buddhasāsane,ᅟsomaṁ lokaṁ pabhāsetiᅟabbhā mutto va candimā. △Patna ᅟNOT FOUND △Udānavarga ᅟNOT FOUND △[Udānavarga 16.7](udānavargo#16-7) Prakirṇaka daharo 'pi cet pravrajateᅟyujyate buddhaśāsane |ᅟsa imaṁ bhāsate lokamᅟabhramuktaiva candramāḥ // # 26Brāhmaṇa ## 383 ▲Pāḷi 383 [26.1] Brāhmaṇa chinda sotaṁ parakkamma,ᅟkāme panuda brāhmaṇa,ᅟsaṅkhārānaṁ khayaṁ ñatvā,ᅟakataññūsi brāhmaṇa. △Patna 34 [3.1] Brāhmaṇa chinna sūtraṁ parākrāmmaᅟbhavaṁ praṇuda brāhmaṇa |ᅟsaṁkhārāṇāṁ khayaṁ ñāttāᅟakathaso si brāhmaṇa || △Gāndhārī 10 [1.10] Brammaṇa china sadu parakamuᅟkama praṇuyu bramaṇaᅟsagharaṇa kṣaya ñatvaᅟakadaño si brammaṇa. △[Udānavarga 33.60](udānavargo#33-60) a Brāhmaṇa chindi srotaḥ parākramyaᅟkāmāṁ praṇuda brāhmaṇa |ᅟsaṁskārāṇāṁ kṣayaṁ jñātvāᅟhy akṛtajño bhaviṣyasi // ## 384 ▲Pāḷi 384 [26.2] Brāhmaṇa yadā dvayesu dhammesuᅟpāragū hoti brāhmaṇo,ᅟathassa sabbe saṁyogāᅟatthaṁ gacchanti jānato. △Patna 41 [3.8] Brāhmaṇa yadā dayesu dhammesuᅟpāragū hoti brāhmaṇo |ᅟathassa sabbe saṁyogāᅟatthaṁ gacchanti jānato || △Gāndhārī 14 [1.14] Brammaṇa yada dvaeṣu dharmeṣuᅟparako bhodi brammaṇoᅟathasa sarvi sañokaᅟastaǵachadi jaṇada. △[Udānavarga 33.72](udānavargo#33-72) Brāhmaṇa yadā hi sveṣu dharmeṣuᅟbrāhmaṇaḥ pārago bhavet /ᅟathāsya sarvasaṁyogāᅟstaṁ gacchanti paśyataḥ // ## 385 ▲Pāḷi 385 [26.3] Brāhmaṇa yassa pāraṁ apāraṁ vāᅟpārāpāraṁ na vijjati,ᅟvītaddaraṁ visaṁyuttaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna 40 [3.7] Brāhmaṇa yassa pāram apāram vāᅟpārāpāraṁ na vijjati |ᅟvītajjaraṁ visaṁyuttaṁᅟtam ahaṁ brūmi brāhmaṇaṁ || △Gāndhārī 35 [1.35] Brammaṇa yasa pari avare caᅟpara . . . . . . . .ᅟvikadadvara visañotaᅟtam aho brommi brammaṇa. △[Udānavarga 33.24](udānavargo#33-24) Brāhmaṇa yasya pāram apāraṁ caᅟpārāpāraṁ na vidyate |ᅟpāragaṁ sarvadharmāṇāṁᅟbravīmi brāhmaṇaṁ hi tam // ## 386 ▲Pāḷi 386 [26.4] Brāhmaṇa jhāyiṁ virajam āsīnaṁᅟkatakiccaṁ anāsavaṁᅟuttamatthaṁ anuppattaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna 49 [3.16] Brāhmaṇa jhāyiṁ virajam āsīnaṁᅟkatakiccaṁ anāsavaṁ |ᅟuttamātthaṁ anuprāttaṁᅟtam ahaṁ brūmi brāhmaṇaṁ || △Gāndhārī 48 [1.48] Brammaṇa jaï parakada budhuᅟkida kica aṇasṛvuᅟbudhu daśabalovedaᅟtam ahu bromi bramaṇa. △Gāndhārī 25 [1.25] Brammaṇa aśada varadaᅟmanabhaṇi aṇudhadaᅟutamatha aṇupratoᅟtam aho bromi brammaṇa. △[Udānavarga 33.32](udānavargo#33-32) Brāhmaṇa dhyāyinaṁ vītarajasaṁᅟkṛtakṛtyam anāsravam /ᅟkṣīṇāsravaṁ visaṁyuktaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 387 ▲Pāḷi 387 [26.5] Brāhmaṇa divā tapati ādicco,ᅟrattiṁābhāti candimā,ᅟsannaddho khattiyo tapati,ᅟjhāyī tapati brāhmaṇo,ᅟatha sabbam ahorattiṁᅟbuddho tapati tejasā. △Patna 39 [3.6] Brāhmaṇa udayaṁ tapati ādiccoᅟratrimābhāti candramā ||ᅟsannaddho khattiyo tapatiᅟjhāyiṁ tapati brāhmaṇo ||ᅟatha sabbe ahorātteᅟbuddho tapati tejasā || △Gāndhārī 50 [1.50] Brammaṇa diva tavadi adicuᅟradi avhaï cadrimuᅟsanadhu kṣatrio tavadiᅟaï tavadi bramaṇoᅟadha sarva ahoratraᅟbudhu tavadi teyasa. △[Udānavarga 33.74](udānavargo#33-74) Brāhmaṇa divā tapati hādityoᅟrātrāv ābhāti candramāḥ /ᅟsaṁnaddhaḥ kṣatriyas tapatiᅟdhyāyī tapati brāhmaṇaḥ /ᅟatha nityam ahorātraṁᅟbuddhas tapati tejasā || ## 388 ▲Pāḷi 388 [26.6] Brāhmaṇa bāhitapāpo ti brāhmaṇo,ᅟsamacariyā samaṇo ti vuccati,ᅟpabbājayam attano malaṁ,ᅟtasmā pabbajito ti vuccati. △Patna ᅟNOT FOUND △Gāndhārī 16 [1.16] Brammaṇa brahetva pavaṇi brammaṇoᅟsamaïrya śramaṇo di vucadiᅟparvahia atvaṇo malaᅟtasa parvaïdo di vucadi. △[Udānavarga 11.15](udānavargo#11-15) Śramaṇa brāhmaṇo vāhitaiḥ pāpaiḥᅟśramaṇaḥ śamitāśubhaḥ /ᅟpravrājayitvā tu malānᅟuktaḥ pravrajitas tv iha |/ ## 389 ▲Pāḷi 389 [26.7] Brāhmaṇa na brāhmaṇassa pahareyya,ᅟnāssa muñcetha brāhmaṇo,ᅟdhī brāhmaṇassa hantāraṁ,ᅟtato dhī yassa muñcati. △Patna 46 [3.13] Brāhmaṇa mā brāhmaṇassa prahareᅟnāssa mucceya brāhmaṇo |ᅟdhī brāhmaṇassa hantāraṁᅟya ssa vā su na muccati || △Gāndhārī 11 [1.11] Brammaṇa na brammaṇasa prahareaᅟnasa mujea bramaṇiᅟdhi bramaṇasa hadaraᅟtada vi dhi yo ṇa mujadi. △[Udānavarga 33.63](udānavargo#33-63) Brāhmaṇa na brāhmaṇasya praharenᅟna ca muñceta brāhmaṇaḥ /ᅟdhig brāhmaṇasya hantāraṁᅟdhik taṁ yaś ca pramuñcati ||ᅟAbhisamācārikadharma II pg 20ᅟna brāhmaṇasya prahareyaᅟnāsya muṁceya brāhmaṇo |ᅟdhig brāhmaṇasya hantāraṁᅟtaṁ pi dhik yo sya muṁcati || ## 390 ▲Pāḷi 390 [26.8] Brāhmaṇa na brāhmaṇassetad akiñci seyyo,ᅟyadā nisedho manaso piyehi,ᅟyato yato hiṁsamano nivattati,ᅟtato tato sammati m eva dukkhaṁ. △Patna ᅟNOT FOUND △Gāndhārī 15 [1.15] Brammaṇa na bramaṇasediṇa kiji bhodiᅟyo na nisedhe maṇasa priaṇiᅟyado yado yasa maṇo nivartadiᅟtado tado samudim aha saca. △[Udānavarga 33.75](udānavargo#33-75) Brāhmaṇa na brāhmaṇasyedṛśam asti kiṁ cidᅟyathā priyebhyo manaso niṣedhaḥ /ᅟyathā yathā hy asya mano nivartateᅟtathā tathā saṁvṛtam eti duḥkham // ## 391 ▲Pāḷi 391 [26.9] Brāhmaṇa yassa kāyena vācāya,ᅟmanasā natthi dukkataṁ,ᅟsaṁvutaṁ tīhi ṭhānehi,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna 45 [3.12] Brāhmaṇa yassa kāyena vācāyaᅟmanasā nāsti dukkataṁ |ᅟsaṁvṛtaṁ trisu ṭṭhāṇesuᅟtam ahaṁ brūmi brāhmaṇaṁ || △Gāndhārī 23 [1.23] Brammaṇa yasya kaeṇa vayaïᅟmaṇasa nasti drukidaᅟsavrudu trihi haṇehiᅟtam aho bromi brammaṇa. △[Udānavarga 33.16](udānavargo#33-16) Brāhmaṇa yasya kāyena vācā caᅟmanasā ca na duṣkṛtam /ᅟsusaṁvṛtaṁ tṛbhiḥ sthānairᅟbravīmi brāhmaṇaṁ hi tam // ## 392 ▲Pāḷi 392 [26.10] Brāhmaṇa yamhā dhammaṁ vijāneyyaᅟsammāsambuddhadesitaṁ,ᅟsakkaccaṁ taṁ namasseyyaᅟaggihuttaṁ va brāhmaṇo. △Patna 35 [3.2] Brāhmaṇa yamhi dhammaṁ vijāneyāᅟvṛddhamhi daharamhi vā |ᅟsakkacca naṁ namasseyāᅟaggihotraṁ va brāhmaṇo || △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.66](udānavargo#33-66) Brāhmaṇa yasya dharmaṁ vijānīyātᅟsamyaksaṁbuddhadeśitam /ᅟsatkṛtyainaṁ namasyetaᅟhy agnihotram iva dvijaḥ // ## 393 ▲Pāḷi 393 [26.11] Brāhmaṇa na jaṭāhi na gottena,ᅟna jaccā hoti brāhmaṇo,ᅟyamhi saccañ ca dhammo caᅟso sucī so va brāhmaṇo. △Patna 37 [3.4] Brāhmaṇa na jaṭāhi na gotreṇaᅟna jāccā hoti brāhmaṇo |ᅟyo tu bāhati pāpāniᅟaṇutthūlāni sabbaśo ||ᅟbāhanā eva pāpānāṁᅟbrahmaṇo ti pravuccati | △Gāndhārī 1 [1.1] Brammaṇa na jaḍaï na gotreṇaᅟna yaca bhodi bramaṇoᅟyo du brahetva pavaṇaᅟaṇuthulaṇi sarvaśoᅟbrahidare va pavaṇaᅟbrammaṇo di pravucadi. △[Udānavarga 33.7](udānavargo#33-7) Brāhmaṇa na jaṭābhir na gotreṇaᅟna jātyā brāhmaṇaḥ smṛtaḥ /ᅟyasya satyaṁ ca dharmaṁ caᅟsa śucir brāhmaṇaḥ sa ca || ## 394 ▲Pāḷi 394 [26.12] Brāhmaṇa kiṁ te jaṭāhi dummedhaᅟkiṁ te ajinasāṭiyā,ᅟabbhantaraṁ te gahanaṁᅟbāhiraṁ parimajjasi. △Patna ᅟNOT FOUND △Gāndhārī 2 [1.2] Brammaṇa ki di jaḍaSē drumedhaᅟki di ayiṇaśaḍiaᅟadara gahaṇa kitvaᅟbahire parimajasi. △[Udānavarga 33.6](udānavargo#33-6) Brāhmaṇa kiṁ te jaṭābhir durbuddheᅟkiṁ cāpy ajinaśāṭibhiḥ /ᅟabhyantaraṁ te gahanaṁᅟāhyakaṁ parimārjasi // ## 395 ▲Pāḷi 395 [26.13] Brāhmaṇa paṁsukūladharaṁ jantuṁ,ᅟkisaṁ dhamanisanthataṁ,ᅟekaṁ vanasmiṁ jhāyantaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 38 [1.38] Brammaṇa patsukuladhara jaduᅟkiśa dhamaṇisadhadaᅟjayada rukhamulasyaᅟtam ahu brommi bramaṇa. △Udānavarga ᅟNOT FOUND ## 396 ▲Pāḷi 396 [26.14] Brāhmaṇa na cāhaṁ brāhmaṇaṁ brūmiᅟyonijaṁ mattisambhavaṁ,ᅟbhovādī nāma so hotiᅟsace hoti sakiñcano,ᅟakiñcanaṁ anādānaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 17 [1.17] Brammaṇa na aho brammaṇa bromiᅟyoṇekamatrasabhamuᅟbhovaï namu so bhodiᅟsayi bhodi sakijaṇoᅟakijaṇa aṇadaṇaᅟtam aho bromi brommaṇa. △[Udānavarga 33.15](udānavargo#33-15) Brāhmaṇa bravīmi brāhmaṇaṁ nāhaṁᅟyonijaṁ mātṛsaṁbhavam /ᅟbhovādī nāma sa bhavatiᅟsa ced bhavati sakiñcanaḥ /ᅟakiñcanam anādānaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 397 ▲Pāḷi 397 [26.15] Brāhmaṇa sabbasaṁyojanaṁ chetvāᅟyo ve na paritassati,ᅟsaṅgātigaṁ visaṁyuttaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.49](udānavargo#33-49) Brāhmaṇa sarvasaṁyojanātītoᅟyo vai na paritasyate |ᅟasaktaḥ sugato buddhoᅟbravīmi brāhmaṇaṁ hi tam // ## 398 ▲Pāḷi 398 [26.16] Brāhmaṇa chetvā naddhiṁ varattañ ca,ᅟsandāmaṁ sahanukkamaṁ,ᅟukkhittapalighaṁ buddhaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 42 [1.42] Brammaṇa chetva nadhi valatra yaᅟsadaṇa samadikrammiᅟukṣitaphalia viraᅟtam aho brommi brammaṇa. △[Udānavarga 33.58](udānavargo#33-58) a Brāhmaṇa chitvā naddhrīṁ varatrāṁ caᅟsaṁtānaṁ duratikramam /ᅟutkṣiptaparikhaṁ buddhaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 399 ▲Pāḷi 399 [26.17] Brāhmaṇa akkosaṁ vadhabandhañ ca,ᅟaduṭṭho yo titikkhati,ᅟkhantībalaṁ balānīkaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 28 [1.28] Brammaṇa akrośa vadhaba ĵa caᅟaduṭhu yo tidikṣadiᅟkṣadibala balaṇekaᅟtam ahu bromi brammaṇa. △[Udānavarga 33.18](udānavargo#33-18) Brāhmaṇa ākrośāṁ vadhabandhāṁś caᅟyo 'praduṣṭas titīkṣate |ᅟkṣāntivratabalopetaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 400 ▲Pāḷi 400 [26.18] Brāhmaṇa akkodhanaṁ vatavantaṁ,ᅟsīlavantaṁ anussutaṁ,ᅟdantaṁ antimasārīraṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.19](udānavargo#33-19) Brāhmaṇa akrodhanaṁ vratavantaṁᅟśīlavantaṁ bahuśrutam /ᅟdāntam antimaśārīraṁᅟbravīmi brāhmaṇaṁ hi tam // ## 401 ▲Pāḷi 401 [26.19] Brāhmaṇa vāri pokkharapatte va,ᅟāragge r iva sāsapo,ᅟyo na lippati kāmesu,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna 38 [3.5] Brāhmaṇa vārī pukkharapatte vāᅟārāgre r iva sāsavo ||ᅟyo na lippati kāmesuᅟtam ahaṁ brūmi brāhmaṇaṁ | △Gāndhārī 21 [1.21] Brammaṇa vari puṣkarapatre vaᅟarage r iva sarṣavaᅟyo na lipadi kamehiᅟtam ahu bromi brammaṇa. △[Udānavarga 33.30](udānavargo#33-30) Brāhmaṇa vāri puṣkarapatreṇev≈ᅟ≈ārāgreṇeva sarṣapaḥ /ᅟna lipyate yo hi kāmairᅟbravīmi brāhmaṇaṁ hi tam //ᅟBhikṣuṇī Vinaya pg 148ᅟvāri puṣkarapatre vāᅟārāgre iva sarṣapaḥ |ᅟyo na lipyati kāmeṣuᅟtan me śakra varaṁ dada || ## 402 ▲Pāḷi 402 [26.20] Brāhmaṇa yo dukkhassa pajānātiᅟidheva khayam attano,ᅟpannabhāraṁ visaṁyuttaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 30 [1.30] Brammaṇa yo idheva preaṇadiᅟdukhasa kṣaya atvaṇoᅟvipramutu visañutuᅟtam aho bromi brammaṇa. △[Udānavarga 33.27](udānavargo#33-27) Brāhmaṇa ihaiva yaḥ prajānātiᅟduḥkhasya kṣayam ātmanaḥ /ᅟvītarāgaṁ visaṁyuktaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 403 ▲Pāḷi 403 [26.21] Brāhmaṇa gambhīrapaññaṁ medhāviṁ,ᅟmaggāmaggassa kovidaṁ,ᅟuttamatthaṁ anuppattaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna 48 [3.15] Brāhmaṇa gambhīrapraṁñaṁ medhāviṁᅟmāggā 'māggassa kovidaṁ |ᅟuttamāttham anuprāttaṁᅟtam ahaṁ brūmi brāhmaṇaṁ || △Gāndhārī 49 [1.49] Brammaṇa gammirapraña medhaviᅟmargamargasa koiaᅟutamu pravara viraᅟtam ahu brommi bramaṇa. △Gāndhārī 25 [1.25] Brammaṇavaga vaśada varadaᅟmanabhaṇi aṇudhadaᅟutamatha aṇupratoᅟtam aho bromi brammaṇa. △[Udānavarga 33.33](udānavargo#33-33) Brāhmaṇa gambhīrabuddhiṁ medhāḍhyaṁᅟmārgāmārgeṣu kovidam /ᅟuttamārtham anuprāptaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 404 ▲Pāḷi 404 [26.22] Brāhmaṇa asaṁsaṭṭhaṁ gahaṭṭhehi,ᅟanāgārehi cūbhayaṁ,ᅟanokasāriṁ appicchaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna 44 [3.11] Brāhmaṇa asaṁsaṭṭhaṁ gṛhaṭṭhehiᅟanagārehi cūbhayaṁ |ᅟanokasāriṁ appicchaṁᅟtam ahaṁ brūmi brāhmaṇaṁ || △Gāndhārī 32 [1.32] Brammaṇa asatsiṭha ghahahehiᅟaṇakarehi yuhaïᅟaṇovasari apichaᅟtam aho brommi brammaṇa. △[Udānavarga 33.20](udānavargo#33-20) Brāhmaṇa asaṁsṛṣṭaṁ gṛhasthebhirᅟanagārais tathobhayam /ᅟanokasāriṇaṁ tuṣṭaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 405 ▲Pāḷi 405 [26.23] Brāhmaṇa nidhāya daṇḍaṁ bhūtesuᅟtasesu thāvaresu ca,ᅟyo na hanti na ghāteti,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 18 [1.18] Brammaṇa nihaaï daṇa bhudeṣuᅟtraseṣu thavareṣu caᅟyo na hadi na ghadhediᅟtam aho bromi bramaṇa. △[Udānavarga 33.36](udānavargo#33-36) Brāhmaṇa nikṣiptadaṇḍaṁ bhūteṣuᅟtraseṣu sthāvareṣu ca |ᅟyo na hanti hi bhūtāniᅟbravīmi brāhmaṇaṁ hi tam // ## 406 ▲Pāḷi 406 [26.24] Brāhmaṇa aviruddhaṁ viruddhesu,ᅟattadaṇḍesu nibbutaṁ,ᅟsādānesu anādānaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 29 [1.29] Brammaṇa avirudhu virudheṣuᅟatadaṇeṣu nivuduᅟsadaṇeṣu aṇadaṇaᅟtam aho bromi brammaṇa. △Udānavarga ᅟNOT FOUND ## 407 ▲Pāḷi 407 [26.25] Brāhmaṇa yassa rāgo ca doso caᅟmāno makkho ca pātito,ᅟsāsapo r iva āraggā,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 27 [1.27] Brammaṇa yasya rako ca doṣo caᅟmaṇu makṣu pravadidoᅟpaṇabhara visañutuᅟtam ahu bromi brammaṇo. △[Udānavarga 33.40](udānavargo#33-40) Brāhmaṇa yasya rāgaś ca doṣaś caᅟmāno mrakṣaś ca śātitaḥ /ᅟna lipyate yaś ca doṣairᅟbravīmi brāhmaṇaṁ hi tam // ## 408 ▲Pāḷi 408 [26.26] Brāhmaṇa akakkasaṁ viññapaniṁᅟgiraṁ saccaṁ udīraye,ᅟyāya nābhisaje kañci,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna 43 [3.10] Brāhmaṇa akakkaśiṁ vinnapaṇiṁᅟgirāṁ saccam udīraye |ᅟtāya nābhiṣape kaṁciᅟtam ahaṁ brūmi brāhmaṇaṁ || △Gāndhārī 22 [1.22] Brammaṇa akakaśa viñamaṇiᅟgira saca udiraïᅟyaï naviṣaï kajiᅟtam ahu bromi brammaṇa. △[Udānavarga 33.17](udānavargo#33-17) Brāhmaṇa yo 'karkaśāṁ vijñapanīṁᅟgiraṁ nityaṁ prabhāṣate |ᅟyayā nābhiṣajet kaś cidᅟbravīmi brāhmaṇaṁ hi tam // ## 409 ▲Pāḷi 409 [26.27] Brāhmaṇa yodha dīghaṁ va rassaṁ vāᅟaṇuṁ thūlaṁ subhāsubhaṁᅟloke adinnaṁ nādiyati,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 19 [1.19] Brammaṇa yo du drigha ci rasa jiᅟaṇothulu śuhaśuhuᅟloki adiṇa na adiadiᅟtam aho brommi bramaṇa. △[Udānavarga 33.25](udānavargo#33-25) Brāhmaṇa yas tu dīrghaṁ tathā hrasvamᅟaṇusthūlaṁ śubhāśubham /ᅟloke na kiṁ cid ādatteᅟbravīmi brāhmaṇaṁ hi tam // ## 410 ▲Pāḷi 410 [26.28] Brāhmaṇa āsā yassa na vijjantiᅟasmiṁ loke paramhi ca,ᅟnirāsayaṁ visaṁyuttaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.43](udānavargo#33-43) Brāhmaṇa na vidyate yasya cāśāᅟhy asmiṁ loke pare 'pi ca /ᅟnirāśiṣaṁ visaṁyuktaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 411 ▲Pāḷi 411 [26.29] Brāhmaṇa yassālayā na vijjanti,ᅟaññāya akathaṅkathī,ᅟamatogadhaṁ anuppattaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.54](udānavargo#33-54) Brāhmaṇa yasyālayo nāsti sadāᅟyo jñātā niṣkathaṁkathaḥ /ᅟamṛtaṁ caiva yaḥ prāptoᅟbravīmi brāhmaṇaṁ hi tam // ## 412 ▲Pāḷi 412 [26.30] Brāhmaṇa yodha puññañ ca pāpañ caᅟubho saṅgaṁ upaccagā,ᅟasokaṁ virajaṁ suddhaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 46 [1.46] Brammaṇa yo du puñe ca pave caᅟuhu ṣaǵa uvaca3ēᅟaṣaǵa viraya budhuᅟtam ahu bromi bramaṇa. △[Udānavarga 33.29](udānavargo#33-29) Brāhmaṇa yas tu puṇyaṁ ca pāpaṁ cāpyᅟubhau saṅgāv upatyagāt /ᅟsaṅgātigaṁ visaṁyuktaṁᅟbravīmi brāhmaṇaṁ hi tam // △[Udānavarga 33.22](udānavargo#33-22) Brāhmaṇa āgataṁ nābhinandantiᅟprakramantaṁ na śocati |ᅟaśokaṁ virajaṁ śāntaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 413 ▲Pāḷi 413 [26.31] Brāhmaṇa candaṁ va vimalaṁ suddhaṁ,ᅟvippasannam anāvilaṁᅟnandībhavaparikkhīṇaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 36 [1.36] Brammaṇa chitvaṇa paja saṁdaṇaᅟ. . . . . . . . . . . . . .ᅟnanibhavaparikṣiṇaᅟtam ahu bromi bramaṇa. △[Udānavarga 33.31](udānavargo#33-31) C Brāhmaṇa candro vā vimalaḥ śuddhoᅟviprasanno hy anāvilaḥ /ᅟnandībhavaparikṣīṇaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 414 ▲Pāḷi 414 [26.32] Brāhmaṇa yo imaṁ palipathaṁ duggaṁᅟsaṁsāraṁ moham accagā,ᅟtiṇṇo pāragato jhāyīᅟanejo akathaṅkathī,ᅟanupādāya nibbuto,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.41](udānavargo#33-41) Brāhmaṇa ya imāṁ parikhāṁ durgāṁᅟsaṁsāraugham upatyagāt /ᅟtīrṇaḥ pāragato dhyāyīᅟhy aneyo niṣkathaṁkathaḥ /ᅟnirvṛtaś cānupādāyaᅟbravīmi brāhmaṇaṁ hi tam // ## 415 ▲Pāḷi 415 [26.33] Brāhmaṇa yodha kāme pahatvānaᅟanāgāro paribbajeᅟkāmabhavaparikkhīṇaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 20 [1.20] Brammaṇa yo du kama prahatvaṇaᅟaṇakare parivayaᅟkamabhokaparikṣiṇaᅟtam aho bromi bramaṇa. △[Udānavarga 33.35](udānavargo#33-35) Brāhmaṇa sarvakāmāṁ viprahāyaᅟyo 'nagāraḥ parivrajet /ᅟkāmāsravavisaṁyuktaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 416 ▲Pāḷi 416 [26.34] Brāhmaṇa yodha taṇhaṁ pahatvāna,ᅟanāgāro paribbaje,ᅟtaṇhābhavaparikkhīṇaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.42](udānavargo#33-42) Brāhmaṇa na vidyate yasya tṛṣṇāᅟcāsmiṁ loke pare 'pi ca |ᅟtṛṣṇābhavaparikṣīṇaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 417 ▲Pāḷi 417 [26.35] Brāhmaṇa hitvā mānusakaṁ yogaṁ,ᅟdibbaṁ yogaṁ upaccagā,ᅟsabbayogavisaṁyuttaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.45](udānavargo#33-45) Brāhmaṇa hitvā mānuṣyakāṁ kāmāṁᅟdivyāṁ kāmān upatyagāt /ᅟsarvalokavisaṁyuktaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 418 ▲Pāḷi 418 [26.36] Brāhmaṇa hitvā ratiñ ca aratiñ ca,ᅟsītibhūtaṁ nirūpadhiṁ,ᅟsabbalokābhibhuṁ vīraṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī ᅟNOT FOUND △[Udānavarga 33.44](udānavargo#33-44) Brāhmaṇa hitvā ratiṁ cāratiṁ caᅟśītībhūto niraupadhiḥ /ᅟsarvalokābhibhūr dhīroᅟbravīmi brāhmaṇaṁ hi tam // ## 419 ▲Pāḷi 419 [26.37] Brāhmaṇa cutiṁ yo vedi sattānaṁᅟupapattiñ ca sabbaso,ᅟasattaṁ sugataṁ buddhaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 44 [1.44] Brammaṇa yo cudi uvedi satvaṇaᅟvavati ca vi sarvaśoᅟbudhu adimaśariraᅟtam aho bromi bramaṇa. △[Udānavarga 33.48](udānavargo#33-48) Brāhmaṇa cyutiṁ yo vetti satvānāmᅟupapattiṁ ca sarvaśaḥ /ᅟasaktaḥ sugato buddhoᅟbravīmi brāhmaṇaṁ hi tam // ## 420 ▲Pāḷi 420 [26.38] Brāhmaṇa yassa gatiṁ na jānanti,ᅟdevā gandhabbamānusā,ᅟkhīṇāsavaṁ arahantaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 43 [1.43] Brammaṇa yasa gadi na jaṇadiᅟdeva gaĵavamaṇ . .ᅟtadhakadasa budhasaᅟtam ahu brommi bramaṇa. △Gāndhārī 26 [1.26] Brammaṇa yasya rako ca doṣo caᅟavija ca vira"ēdaᅟkṣiṇasavu arahadaᅟtam ahu bromi brammaṇa. △[Udānavarga 33.46](udānavargo#33-46) Brāhmaṇa gatiṁ yasya na jānantiᅟdevagandharvamānuṣāḥ /ᅟanantajñānasaṁyuktaṁᅟravīmi brāhmaṇaṁ hi tam // ## 421 ▲Pāḷi 421 [26.39] Brāhmaṇa yassa pure ca pacchā caᅟmajjhe ca natthi kiñcanaṁ,ᅟakiñcanaṁ anādānaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 34 [1.34] Brammaṇa yasa pure ya pacha yaᅟ. . . . . . . . . . .iᅟakijaṇa aṇadaṇaᅟtam ahu brommi brammaṇa. △[Udānavarga 33.29](udānavargo#33-29) A Brāhmaṇa yasya paścāt pure cāpiᅟmadhye cāpi na vidyate |ᅟvirajaṁ bandhanān muktaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 422 ▲Pāḷi 422 [26.40] Brāhmaṇa usabhaṁ pavaraṁ vīraṁ,ᅟmahesiṁ vijitāvinaṁ,ᅟanejaṁ nhātakaṁ buddhaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 41 [1.41] Brammaṇa . . . . . . . . ra dhira (.)ᅟ. h . . . . viyidaviṇoᅟaṇiha ṇadaka budhuᅟtam ahu bromi bramaṇa. △[Udānavarga 33.50](udānavargo#33-50) Brāhmaṇa ṛṣabhaṁ pravaraṁ nāgaṁᅟmaharṣiṁ vijitāvinam |ᅟaneyaṁ snātakaṁ buddhaṁᅟbravīmi brāhmaṇaṁ hi tam // ## 423 ▲Pāḷi 423 [26.41] Brāhmaṇa pubbenivāsaṁ yo vedī,ᅟsaggāpāyañ ca passati,ᅟatho jātikkhayaṁ patto,ᅟabhiññāvosito muni,ᅟsabbavositavosānaṁ,ᅟtam ahaṁ brūmi brāhmaṇaṁ. △Patna ᅟNOT FOUND △Gāndhārī 5 [1.5] Brammaṇa purvenivasa yo uvediᅟsvaga avaya ya paśadiᅟatha jadikṣaya pratoᅟabhiñavosido muṇi. △[Udānavarga 33.47](udānavargo#33-47) Brāhmaṇa pūrvenivāsaṁ yo vettiᅟsvargāpāyāṁś ca paśyati |ᅟatha jātikṣayaṁ prāptoᅟhy abhijñāvyavasito muniḥ /ᅟduḥkhasyāntaṁ prajānātiᅟbravīmi brāhmaṇaṁ hi tam //