<title>增壹阿含2品9經</title> # north 〖agama〗北傳:增壹阿含2品9經〖nikaya〗南傳:增支部1集297經〖subject1〗關涉主題:(略) # agama ## 增壹阿含2品9經[佛光本9經/1法] (十念品)(莊春江標點) ᅟᅟ[[note0#001|聞如是]]: ᅟᅟ[[note0#002|一時]],[[note0#003|佛]]在舍衛國祇樹給孤獨園。 ᅟᅟ爾時,[[note0#012|世尊]]告諸[[note0#031|比丘]]: ᅟᅟ「當修行[[note5#522|一法]],當[[note0#095|廣布]]一法,便成[[note5#503|神通]],除諸亂想,逮沙門果,自致涅槃,云何為一法?所謂[[note5#521|念身]]非常。當善修行,當廣演布,便成神通,去眾亂想,得沙門果,自致涅槃。 ᅟᅟ是故,諸比丘!當修行一法,當廣布一法。如是,諸比丘!當作是學。」 ᅟᅟ爾時,諸比丘聞佛所說,歡喜奉行。 # nikaya ## 增支部1集297經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有[[note5#522|一法]],已[[note0#094|修習]]、已[[note0#095|多作]],對[[note1#168|一向的]][[note0#015|厭]]、對[[note0#077|離貪]]、對[[note0#068|滅]]、對寂靜、對證智、對[[note1#185|正覺]]、對涅槃轉起,哪一法?法隨念……(中略)僧團隨念……戒隨念……[[note8#871|施捨隨念]]……天隨念……[[note3#329|入出息念]]……[[note5#545|死念]]……[[note5#521|身至念]]……[[note5#542|寂靜隨念]]。比丘們!這是一法,已修習、已多作,對一向的厭、對離貪、對滅、對寂靜、對證智、對正覺、對涅槃轉起。」 ᅟᅟ第一品[終了]。 # pali ## 巴利語經文 (台灣嘉義法雨道場流通的word版本) [AN1.297](AN0162) ᅟᅟ297. “Ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Dhammānussati …pe… saṅghānussati… sīlānussati… cāgānussati… devatānussati… ānāpānassati… maraṇassati… kāyagatāsati… upasamānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī”ti. ᅟᅟ Vaggo paṭhamo. # comp