<title>[AN1.41](AN0041)</title> # north ([AN1.41](AN0041) ) # nikaya 5.朝向-清澈品 ## 增支部1集41經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!猶如稻穗或麥穗被以手或腳錯誤朝向地壓過,『它將會破裂手或腳,或將會使血生起。』[[note6#650|這不存在可能性]],那是什麼原因?比丘們!穗的錯誤朝向狀態。同樣的,比丘們!那位比丘以錯誤朝向的心,『他將會破裂[[note2#207|無明]]、將會使明生起、將會作證涅槃。』這不存在可能性,那是什麼原因?比丘們!心的錯誤朝向狀態。」 # pali 5. Paṇihita-acchavaggo [AN1.41](AN0041) ᅟᅟ 41. “Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Micchāpaṇihitattā, bhikkhave, sūkassa. Evamevaṃ kho, bhikkhave, so vata bhikkhu micchāpaṇihitena cittena avijjaṃ bhecchati, vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Micchāpaṇihitattā, bhikkhave, cittassā”ti. Paṭhamaṃ. # comp