<title>[AN2.3](AN0231)</title> # north ([AN2.3](AN0231) ) # nikaya ## 增支部2集3經/造成煩苦經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這二種造成煩苦的法,哪二種?比丘們!這裡,某人的身惡行被做,身善行沒被做;語惡行被做,語善行沒被做;意惡行被做,意善行沒被做,他苦惱:『身惡行被我做。』苦惱:『身善行沒被我做。』苦惱:『語惡行被我做。』苦惱:『語善行沒被我做。』苦惱:『意惡行被我做。』苦惱:『意善行沒被我做。』比丘們!這是二種造成煩苦的法。」 # pali [AN2.3](AN0231)/ 3. Tapanīyasuttaṃ ᅟᅟ 3. “Dveme, bhikkhave, dhammā tapanīyā. Katame dve? Idha, bhikkhave, ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ; vacīduccaritaṃ kataṃ hoti; akataṃ hoti vacīsucaritaṃ; manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. So ‘kāyaduccaritaṃ me katan’ti tappati, ‘akataṃ me kāyasucaritan’ti tappati; ‘vacīduccaritaṃ me katan’ti tappati, ‘akataṃ me vacīsucaritan’ti tappati; ‘manoduccaritaṃ me katan’ti tappati ‘akataṃ me manosucaritan’ti tappati. Ime kho, bhikkhave, dve dhammā tapanīyā”ti. Tatiyaṃ. # comp