<title>[AN3.21](AN0444)</title> # north ([AN3.21](AN0444) ) # nikaya 3.人品 ## 增支部3集21經/三彌達經 (莊春江譯) ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在舍衛城祇樹林給孤獨園。 ᅟᅟ那時,[[note2#200|尊者]]三彌達與尊者摩訶拘絺羅去見尊者舍利弗。抵達後,與尊者舍利弗一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者舍利弗對尊者三彌達說這個: ᅟᅟ「三彌達[[note2#201|學友]]!有這三種人正存在於現在的世間中,哪三種?[[note5#577|身證者]]、[[note5#578|達到見者]]、[[note5#579|信解脫者]],學友!這是三種人正存在於現在的世間中。學友!對你,這三種人中,哪一種人適合更優勝的與更勝妙的?」 ᅟᅟ「舍利弗學友!有這三種人正存在於現在的世間中,哪三種?身證者、達到見者、信解脫者,學友!這是三種人正存在於現在的世間中。學友!這三種人中,凡這位信解脫的人,對我,這三種人中,這種人適合更優勝的與更勝妙的,那是什麼原因?學友!這種人有極度的信根。」 ᅟᅟ那時,尊者舍利弗對尊者摩訶拘絺羅說這個: ᅟᅟ「拘絺羅學友!有這三種人正存在於現在的世間中,哪三種?身證者、達到見者、信解脫者,學友!這是三種人正存在於現在的世間中。學友!對你,這三種人中,哪一種人適合更優勝的與更勝妙的?」 ᅟᅟ「舍利弗學友!有這三種人正存在於現在的世間中,哪三種?身證者、達到見者、信解脫者,學友!這是三種人正存在於現在的世間中。學友!這三種人中,凡這位身證的人,對我,這三種人中,這種人適合更優勝的與更勝妙的,那是什麼原因?學友!這種人有極度的定根。」 ᅟᅟ那時,尊者摩訶拘絺羅對尊者舍利弗說這個: ᅟᅟ「舍利弗學友!有這三種人正存在於現在的世間中,哪三種?身證者、達到見者、信解脫者,學友!這是三種人正存在於現在的世間中。學友!對你,這三種人中,哪一種人適合更優勝的與更勝妙的?」 ᅟᅟ「拘絺羅學友!有這三種人正存在於現在的世間中,哪三種?身證者、達到見者、信解脫者,學友!這是三種人正存在於現在的世間中。學友!這三種人中,凡這位達到見的人,對我,這三種人中,這種人適合更優勝的與更勝妙的,那是什麼原因?學友!這種人有極度的慧根。」 ᅟᅟ那時,尊者舍利弗對尊者三彌達與尊者摩訶拘絺羅說這個:「學友們!如自己的理解全部都被我們回答,學友們!我們走,我們將去見[[note0#012|世尊]]。抵達後,我們將告訴世尊這件事,世尊將為我們解說,讓我們依那樣憶持它。」「是的,學友!」尊者三彌達與尊者摩訶拘絺羅回答尊者舍利弗。那時,尊者舍利弗、尊者三彌達、尊者摩訶拘絺羅去見世尊。抵達後,向世尊[[note0#046|問訊]]後,在一旁坐下。在一旁坐下的尊者舍利弗告訴世尊與尊者三彌達、尊者摩訶拘絺羅一起有交談之所及的那一切。 ᅟᅟ「舍利弗!在這裡不易作[[note1#168|一向]]地[[note1#179|回答]]:『這三種人中這種人是更優勝的與更勝妙的。』舍利弗!這存在可能性:凡這位信解脫的人,他會是為了阿羅漢境界的行者,凡這位身證的人,他會是[[note2#208|一來者]]或[[note2#209|不還者]],而凡這位達到見的人,他也會是一來者或不還者。 ᅟᅟ舍利弗!在這裡不易作一向地回答:『這三種人中這種人是更優勝的與更勝妙的。』舍利弗!這存在可能性:凡這位身證的人,他會是為了阿羅漢境界的行者,凡這位信解脫的人,他會是一來者或不還者,而凡這位達到見的人,他也會是一來者或不還者。 ᅟᅟ舍利弗!在這裡不易作一向地回答:『這三種人中這種人是更優勝的與更勝妙的。』舍利弗!這存在可能性:凡這位達到見的人,他會是為了阿羅漢境界的行者,凡這位信解脫的人,他會是一來者或不還者,而凡這位身證的人,他也會是一來者或不還者。 ᅟᅟ舍利弗!在這裡不易作一向地回答:『這三種人中這種人是更優勝的與更勝妙的。』」 # pali [AN3.21](AN0444)/ 3. Puggalavaggo 1. Samiddhasuttaṃ ᅟᅟ 21. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ca samiddho āyasmā ca mahākoṭṭhiko yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ samiddhaṃ āyasmā sāriputto etadavoca– ᅟᅟ “Tayome, āvuso samiddha, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Kāyasakkhī, diṭṭhippatto, saddhāvimutto. Ime kho, āvuso, tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, āvuso, tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cā”ti? ᅟᅟ “Tayome, āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Kāyasakkhī, diṭṭhippatto, saddhāvimutto. Ime kho, āvuso, tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, āvuso, tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo saddhāvimutto, ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imassa, āvuso, puggalassa saddhindriyaṃ adhimattan”ti. ᅟᅟ Atha kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – “tayome, āvuso koṭṭhika, puggalā santo saṃvijjamānā lokasmiṃ Katame tayo? Kāyasakkhī, diṭṭhippatto, saddhāvimutto. Ime kho, āvuso, tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso, tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cā”ti? ᅟᅟ “Tayome āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Kāyasakkhī, diṭṭhippatto, saddhāvimutto. Ime kho, āvuso, tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, āvuso, tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo kāyasakkhī, ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imassa, āvuso, puggalassa samādhindriyaṃ adhimattan”ti. ᅟᅟ Atha kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – “tayome, āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Kāyasakkhī diṭṭhippatto, saddhāvimutto. Ime kho, āvuso, tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, āvuso, tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cā”ti? ᅟᅟ “Tayome, āvuso koṭṭhika, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Kāyasakkhī, diṭṭhippatto, saddhāvimutto. Ime kho, āvuso, tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, āvuso, tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo diṭṭhippatto, ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imassa, āvuso, puggalassa paññindriyaṃ adhimattan”ti ᅟᅟ Atha kho āyasmā sāriputto āyasmantañca samiddhaṃ āyasmantañca mahākoṭṭhikaṃ etadavoca– “byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā”ti. “Evamāvuso”ti kho āyasmā ca samiddho āyasmā ca mahākoṭṭhiko āyasmato sāriputtassa paccassosuṃ. Atha kho āyasmā ca sāriputto āyasmā ca samiddho āyasmā ca mahākoṭṭhiko yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto yāvatako ahosi āyasmatā ca samiddhena āyasmatā ca mahākoṭṭhikena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. ᅟᅟ “Na khvettha, sāriputta, sukaraṃ ekaṃsena byākātuṃ– ‘ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’ti. Ṭhānañhetaṃ, sāriputta, vijjati yvāyaṃ puggalo saddhāvimutto svāssa arahattāya paṭipanno, yvāyaṃ puggalo kāyasakkhī svāssa sakadāgāmī vā anāgāmī vā, yo cāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī vā anāgāmī vā. ᅟᅟ “Na khvettha, sāriputta, sukaraṃ ekaṃsena byākātuṃ– ‘ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’ti. Ṭhānañhetaṃ, sāriputta, vijjati yvāyaṃ puggalo kāyasakkhī svāssa arahattāya paṭipanno, yvāyaṃ puggalo saddhāvimutto svāssa sakadāgāmī vā anāgāmī vā, yo cāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī vā anāgāmī vā. ᅟᅟ “Na khvettha, sāriputta, sukaraṃ ekaṃsena byākātuṃ– ‘ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’ti. Ṭhānañhetaṃ, sāriputta, vijjati yvāyaṃ puggalo diṭṭhippatto svāssa arahattāya paṭipanno, yvāyaṃ puggalo saddhāvimutto svāssa sakadāgāmī vā anāgāmī vā, yo cāyaṃ puggalo kāyasakkhī sopassa sakadāgāmī vā anāgāmī vā. ᅟᅟ “Na khvettha, sāriputta, sukaraṃ ekaṃsena byākātuṃ– ‘ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’”ti. Paṭhamaṃ. # comp