<title>[AN3.28](AN0451)</title> # north ([AN3.28](AN0451) ) # nikaya ## 增支部3集28經/糞語者經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這三種人正存在於現在的世間中,哪三種?糞語者、花語者、蜜語者。 ᅟᅟ比丘們!哪一種人是糞語者?比丘們!這裡,某一種人到會堂,或到集會處,或到親族中,或到團體中,或到王宮中,被帶來作為被詢問的證人:『喂!來!男子!凡你知道,請你說那個。』不知道的他說:『我知道。』或,知道的他說:『我不知道。』沒看見的他說:『我看見。』或,看見的他說:『我沒看見。』像這樣,因為自己(自己之因),或因為他人,或因為些微物質成為故意說虛妄者\[[MN.41](MN041)],比丘們!這種人被稱為糞語者。 ᅟᅟ比丘們!哪一種人是花語者?比丘們!這裡,某一種人到會堂,或到集會處,或到親族中,或到團體中,或到王宮中,被帶來作為被詢問的證人:『喂!來!男子!凡你知道,請你說那個。』不知道的他說:『我不知道。』或,知道的他說:『我知道。』沒看見的他說:『我沒看見。』或,看見的他說:『我看見。』像這樣,不因為自己,或因為他人,或因為些微物質成為故意說虛妄者,比丘們!這種人被稱為花語者。 ᅟᅟ比丘們!哪一種人是蜜語者?比丘們!這裡,某一種人捨斷粗惡語後,是離粗惡語者:凡那個柔和的、悅耳的、可愛的、動心的、優雅的、眾人合意的、眾人可意的言語,是像這樣言語之說者,比丘們!這種人被稱為蜜語者。比丘們!這是三種人正存在於現在的世間中。」 # pali [AN3.28](AN0451)/ 8. Gūthabhāṇīsuttaṃ ᅟᅟ 28. “Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ Katame tayo? Gūthabhāṇī, pupphabhāṇī, madhubhāṇī. Katamo ca, bhikkhave, puggalo gūthabhāṇī? Idha, bhikkhave, ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho– ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti. So ajānaṃ vā āha ‘jānāmī’ti, jānaṃ vā āha ‘na jānāmī’ti, apassaṃ vā āha ‘passāmī’ti, passaṃ vā āha ‘na passāmī’ti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Ayaṃ vuccati, bhikkhave, puggalo gūthabhāṇī. ᅟᅟ “Katamo ca, bhikkhave, puggalo pupphabhāṇī? Idha, bhikkhave, ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho– ‘ehambho purisa, yaṃ pajānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘na jānāmī’ti, jānaṃ vā āha ‘jānāmī’ti, apassaṃ vā āha ‘na passāmī’ti, passaṃ vā āha ‘passāmī’ti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Ayaṃ vuccati, bhikkhave, puggalo pupphabhāṇī. ᅟᅟ “Katamo ca, bhikkhave, puggalo madhubhāṇī? Idha, bhikkhave, ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Ayaṃ vuccati, bhikkhave, puggalo madhubhāṇī. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin”ti. Aṭṭhamaṃ. # comp