<title>[AN3.53](AN0476)</title>
# north
([AN3.53](AN0476) )
# nikaya
## 增支部3集53經/二位婆羅門經第二
(莊春江譯)\[[SA.1163](SA1163)]
ᅟᅟ那時,衰老的、年老的、高齡的、老年的、到達老年的:從出生一百二十歲的二位[[note0#017|婆羅門]]去見[[note0#012|世尊]]。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的那些婆羅門對世尊說這個:
ᅟᅟ「[[note0#080|喬達摩]][[note2#203|尊師]]!我們是衰老的、年老的、高齡的、老年的、到達老年的:從出生一百二十歲的婆羅門,且那些我們是未作諸善良的者,未作諸善的者,未作恐怖的救護者,請喬達摩尊師教誡我們,請喬達摩尊師訓誡我們:凡對我們會有長久利益、安樂。」
ᅟᅟ「婆羅門們!確實,你們是衰老的、年老的、高齡的、老年的、到達老年的:從出生一百二十歲的,且那些你們是未作諸善良的者,未作諸善的者,未作恐怖的救護者,婆羅門們!這世間被老、病、死燃燒,婆羅門們!這樣,在世間被老、病、死燃燒時,凡在這裡以身的抑制、以語的抑制、以意的抑制,那是他死了的救護所、庇護所、島、歸依處、依怙。」
ᅟᅟ「在家被燃燒時,凡取出器具,
ᅟᅟᅟ那是為了他的利益,而非凡在那裡被燃燒[物]。
ᅟᅟᅟ這樣世間,被老與死燃燒,
ᅟᅟᅟ就應該以布施取出,被施與的是善取出的。\[[SN1.41](SN0041)]
ᅟᅟᅟ凡在這裡以身的抑制,以語或者以心,
ᅟᅟᅟ那是為了他死了的安樂:凡當活著時作福德。」
# pali
[AN3.53](AN0476)/
2. Dutiyadvebrāhmaṇasuttaṃ
ᅟᅟ 53. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ– “mayamassu, bho gotama, brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā vīsavassasatikā jātiyā; te camhā akatakalyāṇā akatakusalā akatabhīruttāṇā. Ovadatu no bhavaṃ gotamo, anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā”ti.
ᅟᅟ “Taggha tumhe, brāhmaṇā, jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā vīsavassasatikā jātiyā; te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā. Āditto kho ayaṃ, brāhmaṇā, loko jarāya byādhinā maraṇena. Evaṃ āditte kho, brāhmaṇā, loke jarāya byādhinā maraṇena, yo idha kāyena saṃyamo vācāya saṃyamo manasā saṃyamo, taṃ tassa petassa tāṇañca leṇañca dīpañca saraṇañca parāyaṇañcā”ti.
ᅟᅟ“Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;
ᅟᅟTaṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.
ᅟᅟ“Evaṃ āditto kho loko, jarāya maraṇena ca.
ᅟᅟNīharetheva dānena, dinnaṃ hoti sunīhataṃ.
ᅟᅟ“Yodha kāyena saṃyamo, vācāya uda cetasā;
ᅟᅟTaṃ tassa petassa sukhāya hoti,
ᅟᅟYaṃ jīvamāno pakaroti puññan”ti. Dutiyaṃ.
# comp