<title>[AN3.89](AN0512)</title> # north ([AN3.89](AN0512) ) # nikaya ## 增支部3集89經/學經第三 (莊春江譯)\[[SA.823](SA0823)] ᅟᅟ「[[note0#031|比丘]]們![[note3#335|這超過一百五十條學處]]每半個月來到誦說,[[note9#943|愛惜自己]]的善男子在那裡學習,比丘們!在那裡,這三學於該處走到這個所有的總攝,哪三個?增上戒學、[[note3#332|增上心學]]、增上慧學,比丘們!在那裡,這三學於該處走到這個所有的總攝。 ᅟᅟ比丘們!這裡,比丘在諸戒上是[[note3#333|完全的實行者]],在定上是完全的實行者,在慧上是完全的實行者,凡那些[[note3#336|小隨小學處]],他即使犯那些,也出罪,那是什麼原因?比丘們!因為,在這裡,不可能的事不被我說,但凡那些[[note4#446|梵行基礎的]]、符合梵行的學處,在那裡,他有堅固的戒與住立的戒,[[note3#382|在諸學處上受持後學習]],他以諸[[note1#188|漏]]的滅盡,以證智自作證後,在當生中[[note0#066|進入後住於]]無漏[[note0#016|心解脫]]、[[note5#539|慧解脫]];又或對那個未到達者、未能被貫通者[^1]以[[note1#134|五下分結]]的滅盡,成為[[note2#297|中般涅槃]]者;又或對那個未到達者、未能被貫通者以五下分結的滅盡,成為[[note2#298|生般涅槃者]];又或對那個未到達者、未能被貫通者以五下分結的滅盡,成為[[note2#299|無行般涅槃者]];又或對那個未到達者、未能被貫通者以五下分結的滅盡,成為[[note3#300|有行般涅槃者]];又或對那個未到達者、未能被貫通者以五下分結的滅盡,成為[[note3#301|上流到阿迦膩吒]]者;又或對那個未到達者、未能被貫通者以三結的遍盡,以貪、瞋、癡薄的狀態,為[[note2#208|一來]]者,只回來這個世間一次後,[[note0#054|作苦的終結]];又或對那個未到達者、未能被貫通者以三結的遍盡,為[[note3#303|一種子者]],只一次再生人的存在後,作苦的終結;又或對那個未到達者、未能被貫通者以三結的遍盡,為[[note3#302|良家到良家者]],二或三個良家流轉輪迴後,作苦的終結;又或對那個未到達者、未能被貫通者以三結的遍盡為最多七次者,[[note1#161|最多七次在天上與人間流轉輪迴後]],作苦的終結。 ᅟᅟ比丘們!這樣,完全的實行者到達完全的,部分行者有部分,比丘們!像這樣,我說學處是[[note3#334|功不唐捐的]]。」 # pali [AN3.89](AN0512)/ 8. Tatiyasikkhāsuttaṃ ᅟᅟ 89. “Sādhikamidaṃ bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā– imā kho, bhikkhave, tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. ᅟᅟ “Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. ᅟᅟ “Iti kho, bhikkhave, paripūraṃ paripūrakārī ārādheti padesaṃ padesakārī. Avañjhānitvevāhaṃ bhikkhave, sikkhāpadāni vadāmī”ti. Aṭṭhamaṃ. # comp [^1]: ℃「未等覺者([SA.821](SA0821))」,南傳作「未到達者、未能被貫通者」(anabhisambhavaṃ appaṭivijjhaṃ),菩提比丘長老英譯「未到達與洞察」(does not attain and penetrate)。