<title>[AN3.126](AN0549)</title>
# north
([AN3.126](AN0549) )
# nikaya
## 增支部3集126經/喬答摩葛塔廟經
(莊春江譯)
ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在毘舍離喬答摩葛[[note3#366|塔廟]]。
ᅟᅟ在那裡,世尊召喚[[note0#031|比丘]]們:「比丘們!」「[[note4#480|尊師]]!」那些比丘回答世尊。世尊說這個:
ᅟᅟ「比丘們!我以證智教導法,非不以證智;我有因由地教導法,非無因由地;我教導[[note6#620|有神變的法]],非無神變的。比丘們!當我以證智教導法,非不以證智;當我有因由地教導法,非無因由地;當我教導有神變的法,非無神變的時,[我的]教誡應該被做;訓誡應該被做,比丘們!還有,對你們足以滿足,足以悅意,足以喜悅:世尊是[[note0#006|遍正覺者]],法被善說,[[note3#375|僧團]]是[[note5#518|善行者]]。」
ᅟᅟ世尊說這個,那些悅意的比丘歡喜世尊的所說。
ᅟᅟ還有,[[note1#136|在當這個解說被說時]],「一千個世間界震動」。
# pali
[AN3.126](AN0549)/ 3. Gotamakacetiyasuttaṃ
ᅟᅟ 126. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
ᅟᅟ “Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya. Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ. Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana vo, bhikkhave, tuṭṭhiyā, alaṃ attamanatāya, alaṃ somanassāya– ‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’”ti.
ᅟᅟ Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sahassī lokadhātu akampitthāti. Tatiyaṃ.
# comp