<title>[AN3.133](AN0556)</title> # north ([AN3.133](AN0556) ) # nikaya ## 增支部3集133經/刻文經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這三種人正存在於現在的世間中,哪三種?如刻文於岩石的人,如刻文於地的人,如刻文於水的人。比丘們!而怎樣是如刻文於岩石的人?比丘們!這裡,某一種人經常地發怒,且他的那個憤怒長時間地[[note2#253|潛伏]]。比丘們!猶如在岩石上刻文不快速地被風或水破壞,是久住的。同樣的,比丘們!這裡,某一種人經常地發怒,且他的那個憤怒長時間地潛伏,比丘們!這被稱為如刻文於岩石的人。 ᅟᅟ比丘們!而怎樣是如刻文於地的人?比丘們!這裡,某一種人經常地發怒,但他的那個憤怒不長時間地潛伏。比丘們!猶如在地上刻文快速地被風或水破壞,是不久住的。同樣的,比丘們!這裡,某一種人經常地發怒,但他的那個憤怒不長時間地潛伏,比丘們!這被稱為如刻文於地的人。 ᅟᅟ比丘們!而怎樣是如刻文於水的人?比丘們!這裡,某一種人即使當被粗暴地說,即使當被粗惡地說,即使當被不合意地說,仍聚在一起,仍交際,仍互相問候。比丘們!猶如在水上刻文就快速地再消失,是不久住的。同樣的,比丘們!這裡,某一種人即使當被粗暴地說,即使當被粗惡地說,即使當被不合意地說,仍聚在一起,仍交際,仍互相問候,比丘們!這被稱為如刻文於水的人。比丘們!這是三種人正存在於現在的世間中。」 ᅟᅟ拘尸那羅品第十三,其[[note0#035|攝頌]]: ᅟᅟ「拘尸那羅、爭論,連同喬答摩、玻勒度、手者, ᅟᅟᅟ不潔者、二則阿那律,覆藏的、以刻文它們為十。」 # pali [AN3.133](AN0556)/ 10. Lekhasuttaṃ ᅟᅟ 133. “Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo. Katamo ca, bhikkhave, pāsāṇalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pāsāṇalekhūpamo puggalo. ᅟᅟ “Katamo ca, bhikkhave, pathavilekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pathavilekhūpamo puggalo. ᅟᅟ “Katamo ca, bhikkhave, udakalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Seyyathāpi, bhikkhave, udake lekhā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Ayaṃ vuccati, bhikkhave, udakalekhūpamo puggalo. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmin”ti. Dasamaṃ. ᅟᅟ Kusināravaggo terasamo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Kusinārabhaṇḍanā ceva, gotamabharaṇḍuhatthako; ᅟᅟ Kaṭuviyaṃ dve anuruddhā, paṭicchannaṃ lekhena te dasāti. # comp