<title>[AN4.51](AN0633)</title> # north ([AN4.51](AN0633) ) # nikaya 2.第二個五十則 (6) 1.福德的流出品 ## 增支部4集51經/福德的流出經第一 (莊春江譯) ᅟᅟ起源於舍衛城。 ᅟᅟ「[[note0#031|比丘]]們!有這四個導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的[[note7#705|福德的流出]]、善的流出、安樂的食物,哪四個?比丘們!受用該者[施與]衣服的比丘[[note0#066|進入後住於]]無量[[note9#936|心定]],他有導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的無量福德的流出、善的流出、安樂的食物。 ᅟᅟ比丘們!受用該者[[note1#196|施食]]的比丘進入後住於無量心定,他有導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的無量福德的流出、善的流出、安樂的食物。 ᅟᅟ比丘們!受用該者臥坐處的比丘進入後住於無量心定,他有導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的無量福德的流出、善的流出、安樂的食物。 ᅟᅟ比丘們!受用該者病人需要物、醫藥必需品的比丘進入後住於無量心定,他有導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的無量福德的流出、善的流出、安樂的食物。比丘們!這是四個導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的福德的流出、善的流出、安樂的食物。 ᅟᅟ比丘們!還有,具備這四個福德的流出、善的流出的[[note0#024|聖弟子]]有不容易掌握(取)福德的量:『有這麼多的導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的福德的流出、善的流出、安樂的食物。』那時但就名為(走到稱呼)不能被計算的、[[note8#883|不能被測量的]]大福德蘊。 ᅟᅟ比丘們!猶如在大海中不容易掌握水的量:『有這麼多升水。』或『有這麼多百升水。』或『有這麼多千升水。』或『有這麼多十萬升水。』那時但就名為不能被計算的、不能被測量的大水蘊。同樣的,比丘們!具備這四個福德的流出、善的流出的聖弟子有不容易掌握福德的量:『有這麼多的導致生天的、安樂果報的、轉起天界的,轉起想要的、喜愛的、合意的、利益的、安樂的福德的流出、善的流出、安樂的食物。』那時但就名為不能被計算的、不能被測量的大福德蘊。」 ᅟᅟ「無量的大海、大湖,極恐怖的[[note7#707|殊勝寶物之阿賴耶]], ᅟᅟᅟ如[[note7#706|被人群群眾使用的]]諸河,個個流動到達海洋。 ᅟᅟᅟ像這樣食物施與的、飲料衣服施與的人,臥床坐處敷物的施與者, ᅟᅟᅟ福德之流到達賢智者,如諸河對大海正是水運送者。」\[[AN5.45](AN0905)] # pali 2. Dutiyapaṇṇāsakaṃ (6) 1. Puññābhisandavaggo [AN4.51](AN0633)/ 1. Paṭhamapuññābhisandasuttaṃ ᅟᅟ 51. Sāvatthinidānaṃ Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. ᅟᅟ “Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. ᅟᅟ “Yassa bhikkhave, bhikkhu senāsanaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. ᅟᅟ “Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. ᅟᅟ “Imehi ca pana, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ – ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhyaṃ gacchati. ᅟᅟ “Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ– ‘ettakāni udakāḷhakānīti vā, ettakāni udakāḷhakasatānīti vā, ettakāni udakāḷhakasahassānīti vā, ettakāni udakāḷhakasatasahassānīti vā’, atha kho asaṅkhyeyyo appameyyo mahā-udakakkhandhotveva saṅkhyaṃ gacchati; evamevaṃ kho, bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ– ‘ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandhotveva saṅkhyaṃ gacchatī”ti. ᅟᅟ“Mahodadhiṃ aparimitaṃ mahāsaraṃ, ᅟᅟBahubheravaṃ ratanavarānamālayaṃ. ᅟᅟNajjo yathā naragaṇasaṅghasevitā, ᅟᅟPuthū savantī upayanti sāgaraṃ. ᅟᅟ“Evaṃ naraṃ annadapānavatthadaṃ, ᅟᅟSeyyānisajjattharaṇassa dāyakaṃ. ᅟᅟPuññassa dhārā upayanti paṇḍitaṃ, ᅟᅟNajjo yathā vārivahāva sāgaran”ti. Paṭhamaṃ. # comp