<title>[AN4.118](AN0700)</title> # north ([AN4.118](AN0700) ) # nikaya ## 增支部4集118經/能被使激起宗教心經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這四個有信[[note0#041|善男子]]的能被看見的、能被[[note3#373|使激起宗教心]]的地方,哪四個?『這裡,[[note0#004|如來]]被出生。』比丘們!是有信善男子的能被看見的、能被使激起宗教心的地方;『這裡,如來[[note0#075|現正覺]][[note0#037|無上遍正覺]]。』比丘們!是有信善男子的能被看見的、能被使激起宗教心的地方;『這裡,無上法輪被如來轉起。』比丘們!是有信善男子的能被看見的、能被使激起宗教心的地方;『這裡,如來[[note0#072|般涅槃]]於無餘涅槃界。』比丘們!是有信善男子的能被看見的、能被使激起宗教心的地方,比丘們!這是四個有信善男子的能被看見的、能被使激起宗教心的地方。」\[[DN.16](DN16), 202段] # pali [AN4.118](AN0700)/ 8. Saṃvejanīyasuttaṃ ᅟᅟ 118. “Cattārimāni, bhikkhave, saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri? ‘Idha tathāgato jāto’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anuttaraṃ dhammacakkaṃ pavattesī’ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. ‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. Imāni kho, bhikkhave, cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānānī”ti. Aṭṭhamaṃ. # comp