<title>[AN4.188](AN0770)</title> # north ([AN4.188](AN0770) ) # nikaya ## 增支部4集188經/巫玻葛經 (莊春江譯) ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在王舍城[[note2#258|耆闍崛山]]。 ᅟᅟ那時,瑪地葛之子巫玻葛去見世尊。抵達後,向世尊[[note0#046|問訊]]後,在一旁坐下。在一旁坐下的瑪地葛之子巫玻葛對世尊說這個: ᅟᅟ「[[note0#045|大德]]!我是這樣說者、這樣見者:『凡任何人使他者指責轉起,使他者指責轉起的他全部沒完成[^1],沒完成的他是應該被呵責的、應該被責備的。』」 ᅟᅟ「巫玻葛!如果使他者指責轉起,使他者指責轉起的他沒完成,沒完成的他是應該被呵責的、應該被責備的:巫玻葛!你使他者指責轉起,使他者指責轉起的你沒完成,沒完成的你是應該被呵責的、應該被責備的。」「大德!猶如浮出者就以大網捕捉。同樣的,大德!浮出的我被世尊以大網捕捉。」 ᅟᅟ「巫玻葛!『這是不善的。』被我告知(使知),在那裡,無量句的、無量辭的無量[[note0#004|如來]]的法說:『像這樣,這是不善的。』巫玻葛!『又,這不善的,它應該被捨斷。』被我告知,在那裡,無量句的、無量辭的無量如來的法說:『像這樣,這不善的應該被捨斷。』 ᅟᅟ巫玻葛!『這是善的。』被我告知,在那裡,無量句的、無量辭的無量如來的法說:『像這樣,這是善的。』巫玻葛!『又,這是善的,它應該被[[note0#094|修習]]。』被我告知,在那裡,無量句的、無量辭的無量如來的法說:『像這樣,這是善的,它應該被修習。』」 ᅟᅟ那時,瑪地葛之子巫玻葛歡喜、[[note0#085|隨喜]]世尊所說後,從座位起來、向世尊問訊、[[note0#047|作右繞]]後,去見摩揭陀國阿闍世王韋提希子。抵達後,告訴摩揭陀國阿闍世王韋提希子與世尊一起有交談之所及的那一切。 ᅟᅟ在這麼說時,發怒的、不悅意的摩揭陀國阿闍世王韋提希子對瑪地葛之子巫玻葛說這個:「這位製鹽者的小孩確實是多麼厚顏的、多麼多嘴的、多麼大膽的,因為於該處竟然想那位世尊、[[note0#005|阿羅漢]]、[[note0#006|遍正覺者]]能被攻擊。巫玻葛!你走開!消失!我不要看見你。」 # pali [AN4.188](AN0770)/ 8. Upakasuttaṃ ᅟᅟ 188. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca– ᅟᅟ “Ahañhi, bhante, evaṃvādī evaṃdiṭṭhi– ‘yo koci parūpārambhaṃ vatteti, parūpārambhaṃ vattento sabbo so na upapādeti. Anupapādento gārayho hoti upavajjo’”ti. “Parūpārambhaṃ ce, upaka, vatteti parūpārambhaṃ vattento na upapādeti, anupapādento gārayho hoti upavajjo. Tvaṃ kho, upaka, parūpārambhaṃ vattesi, parūpārambhaṃ vattento na upapādesi, anupapādento gārayho hosi upavajjo”ti. “Seyyathāpi, bhante ummujjamānakaṃyeva mahatā pāsena bandheyya; evamevaṃ kho ahaṃ, bhante, ummujjamānakoyeva bhagavatā mahatā vādapāsena baddho”ti. ᅟᅟ “Idaṃ akusalanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā– itipidaṃ akusalanti. Taṃ kho panidaṃ akusalaṃ pahātabbanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā– itipidaṃ akusalaṃ pahātabbanti. ᅟᅟ “Idaṃ kusalanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā– itipidaṃ kusalanti. Taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā– itipidaṃ kusalaṃ bhāvetabban”ti. ᅟᅟ Atha kho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi. ᅟᅟ Evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca– “yāva dhaṃsī vatāyaṃ loṇakāradārako yāva mukharo yāva pagabbo yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ maññissati; apehi tvaṃ, upaka, vinassa, mā taṃ addasan”ti. Aṭṭhamaṃ. # comp [^1]: ℃「完成」(upapādeti),菩提比丘長老英譯為「證實」(substantiate)。按:《滿足希求》以「使生起」(uppādeti)、「作適當的」(anucchavikaṃ kātuṃ )解說。