<title>[AN4.211](AN0793)</title> # north ([AN4.211](AN0793) ) # nikaya (22) 2.團體品 ## 增支部4集211經/團體經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這四種污損的團體,哪四種?比丘們!有破戒、惡法的比丘是污損的團體;有破戒、惡法的比丘尼是污損的團體;有破戒、惡法的[[note0#098|優婆塞]]是污損的團體;有破戒、惡法的[[note0#099|優婆夷]]是污損的團體,比丘們!這是四種污損的團體。 ᅟᅟ比丘們!有這四種美善的團體,哪四種?比丘們!有持戒、善法的比丘是美善的團體;有持戒、善法的比丘尼是美善的團體;有持戒、善法的優婆塞是美善的團體;有持戒、善法的優婆夷是美善的團體,比丘們!這是四種美善的團體。」 # pali (22) 2. Parisāvaggo [AN4.211](AN0793)/ 1. Parisāsuttaṃ ᅟᅟ 211. “Cattārome bhikkhave, parisadūsanā. Katame cattāro? Bhikkhu, bhikkhave, dussīlo pāpadhammo parisadūsano; bhikkhunī, bhikkhave, dussīlā pāpadhammā parisadūsanā; upāsako, bhikkhave, dussīlo pāpadhammo parisadūsano; upāsikā, bhikkhave, dussīlā pāpadhammā parisadūsanā. Ime kho, bhikkhave, cattāro parisadūsanā. ᅟᅟ “Cattārome, bhikkhave, parisasobhanā. Katame cattāro? Bhikkhu, bhikkhave, sīlavā kalyāṇadhammo parisasobhano bhikkhunī, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā; upāsako, bhikkhave, sīlavā kalyāṇadhammo parisasobhano; upāsikā, bhikkhave, sīlavatī kalyāṇadhammā parisasobhanā. Ime kho, bhikkhave, cattāro parisasobhanā”ti. Paṭhamaṃ. # comp