<title>[AN4.269](AN0851)</title> # north ([AN4.269](AN0851) ) # nikaya ## 增支部4集269經/粗惡語經 (莊春江譯) ᅟᅟ「……自己是[[note2#235|粗惡語]]者,且在粗惡語上勸導他人,又是在粗惡語上認可者,又在粗惡語上稱讚,[[note0#031|比丘]]們!具備這……(中略)。 ᅟᅟ[……]自己是離粗惡語者,且在粗惡語的戒絕上勸導他人,又是在粗惡語的戒絕上認可者,又在粗惡語的戒絕上稱讚,比丘們!具備這……(中略)。」 # pali [AN4.269](AN0851)/ 6. Pharusavācāsuttaṃ ᅟᅟ 269. … Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, pharusāya vācāya ca vaṇṇaṃ bhāsati …pe…. ᅟᅟ Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati– imehi kho …pe…. Chaṭṭhaṃ. # comp