<title>[AN5.20](AN0880)</title> # north ([AN5.20](AN0880) ) # nikaya ## 增支部5集20經/利益經第四 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!具備五法的比丘是為自己利益同時也為他人利益的行者,哪五個?比丘們!這裡,比丘自己是戒具足者,以及在戒具足上勸導他人;自己是定具足者,以及在定具足上勸導他人;自己是慧具足者,以及在慧具足上勸導他人;自己是解脫具足者,以及在解脫具足上勸導他人;自己是[[note0#027|解脫智見]]具足者,以及在解脫智見具足上勸導他人,比丘們!具備這五法的比丘是為自己利益同時也為他人利益的行者。」 ᅟᅟ力品第二,其[[note0#035|攝頌]]: ᅟᅟ「不曾聽過、屋頂,以及簡要、廣說, ᅟᅟᅟ應該被看見、再一個屋頂,以及又四則利益。」 # pali [AN5.20](AN0880)/ 10. Catutthahitasuttaṃ ᅟᅟ 20. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya ca. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti; attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti, attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti; attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti; attanā ca vimuttiñāṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cā”ti. Dasamaṃ. ᅟᅟBalavaggo dutiyo. ᅟᅟ Tassuddānaṃ– ᅟᅟ Ananussutakūṭañca, saṃkhittaṃ vitthatena ca; ᅟᅟ Daṭṭhabbañca puna kūṭaṃ, cattāropi hitena cāti. # comp