<title>[AN5.23](AN0883)</title> # north ([AN5.23](AN0883) ) # nikaya ## 增支部5集23經/隨雜染經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這五種黃金的[[note2#288|隨雜染]],被該隨雜染雜染的黃金是不柔軟的,同時也是不[[note4#412|適合作業的]]、不[[note5#573|極光淨的]]與易破壞的,不正確地來到作業,哪五個?比丘們!鐵、銅、錫、鉛、銀,比丘們!這是五種黃金的隨雜染,被該隨雜染雜染的黃金是不柔軟的,同時也是不適合作業的、不極光淨的與易破壞的,不正確地來到作業。比丘們!但當黃金從這五種隨雜染解脫時,那個黃金成為柔軟的、適合作業的、極光淨的、不易破壞的,正確地來到作業,而凡希望一一裝飾品種類:不論王冠,不論耳環,不論項鍊,不論金花鬘,它隨成為他的目的\[[MN.140](MN140),36段]。 ᅟᅟ同樣的,比丘們!有這五種心的隨雜染,被該隨雜染雜染的心是不柔軟的,同時也是不適合作業的、不極光淨與易破壞的,不正確地為了諸[[note1#188|漏]]的滅盡入定,哪五個?比丘們![[note1#118|欲的意欲]]、惡意、惛沈睡眠、掉舉後悔、疑,比丘們!這是五種心的隨雜染,被該隨雜染雜染的心是不柔軟的,同時也是不適合作業的、不極光淨與易破壞的,不正確地為了諸漏的滅盡入定。比丘們!但當心從這五種隨雜染解脫時,那個心成為柔軟的、適合作業的、極光淨的、不易破壞的,正確地為了諸漏的滅盡入定\[≃[SN46.33](SN1343)] ,而為了神通的作證使心轉向一一能被神通作證的法,[[note7#719|在處一一存在時]],都一一在那裡達成有能力見證的狀態。 ᅟᅟ如果他希望:『願我體驗各種神通種類:是一個後變成多個,又,是多個後變成一個;現身、隱身、穿牆、穿壘、穿山無阻礙地行走猶如在虛空中;在地中作浮沈猶如在水中,又,在不被破裂的水上行走猶如在地上;在空中以盤腿來去猶如有翅膀的鳥,又,以手碰觸、撫摸這些這麼大神通力、這麼大威力的日月;以身體行使自在直到梵天世界。』在處一一存在時,都一一在那裡達成有能力見證的狀態。 ᅟᅟ如果他希望:『願我以清淨、超越常人的天耳界聽到二者的聲音:「天與人,以及在遠處、近處。」』在處一一存在時,都一一在那裡達成有能力見證的狀態。 ᅟᅟ如果他希望:『願我對其他眾生、其他個人[[note3#393|以心熟知心後]]知道:有貪的心為「有貪的心」,知道離貪的心為「離貪的心」;知道有瞋的心為「有瞋的心」,知道離瞋的心為「離瞋的心」;知道有癡的心為「有癡的心」,知道離癡的心為「離癡的心」;知道[[note6#674|收斂的心]]為「收斂的心」,知道散亂的心為「散亂的心」;知道廣大的心為「廣大的心」,知道非廣大的心為「非廣大的心」;知道有更上的心為「有更上的心」,知道無更上的心為「無更上的心」;知道得定的心為「得定的心」,知道未得定的心為「未得定的心」;知道已解脫的心為「已解脫的心」,知道未解脫的心為「未解脫的心」。』在處一一存在時,都一一在那裡達成有能力見證的狀態。 ᅟᅟ如果他希望:『願我回憶(隨念)許多前世住處,即:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、十萬生、許多壞劫、許多成劫、許多[[note4#403|壞成劫]]:『在那裡我是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後我出生在那裡,在那裡我又是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後被再生在這裡。』像這樣,他能回憶許多[[note5#500|有行相的、有境遇的]]前世住處。』在處一一存在時,都一一在那裡達成有能力見證的狀態。 ᅟᅟ如果他希望:『願我以清淨、超越常人的天眼,看見當眾生死時、往生時,在下劣、勝妙,美、醜,幸、不幸中,知道依業到達的眾生:『確實,這些尊師眾生具備身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生[[note1#109|苦界]]、惡趣、[[note1#111|下界]]、地獄,又或這些尊師眾生具備身善行、具備語善行、具備意善行,是對聖者不斥責者、正見者、正見行為的受持者,他們以身體的崩解,死後已往生[[note1#112|善趣]]、天界。』像這樣,能以清淨、超越常人的天眼,看見當眾生死時、往生時,在下劣、勝妙,美、醜,幸、不幸中,知道依業到達的眾生。』在處一一存在時,都一一在那裡達成有能力見證的狀態。 ᅟᅟ如果他希望:『願我以諸[[note1#188|漏]]的滅盡,以證智自作證後,在當生中能[[note0#066|進入後住於]]無漏[[note0#016|心解脫]]、[[note5#539|慧解脫]]。』在處一一存在時,都一一在那裡達成有能力見證的狀態。」\[≃[AN3.102](AN0525)] # pali [AN5.23](AN0883)/ 3. Upakkilesasuttaṃ ᅟᅟ 23. “Pañcime, bhikkhave, jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā upeti kammāya. Katame pañca? Ayo, lohaṃ, tipu, sīsaṃ, sajjhaṃ – ime kho, bhikkhave, pañca jātarūpassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā upeti kammāya. Yato ca kho, bhikkhave, jātarūpaṃ imehi pañcahi upakkilesehi vimuttaṃ hoti, taṃ hoti jātarūpaṃ mudu ca kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati – yadi muddikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya– tañcassa atthaṃ anubhoti. ᅟᅟ “Evamevaṃ kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā samādhiyati āsavānaṃ khayāya. Katame pañca? Kāmacchando, byāpādo, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchā– ime kho, bhikkhave, pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā samādhiyati āsavānaṃ khayāya. Yato ca kho, bhikkhave, cittaṃ imehi pañcahi upakkilesehi vimuttaṃ hoti, taṃ hoti cittaṃ mudu ca kammaniyañca pabhassarañca na ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya. Yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. ᅟᅟ “So sace ākaṅkhati– ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ– ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake; udakepi abhijjamāno gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ yāva brahmalokāpi kāyena vasaṃ vatteyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. ᅟᅟ “So sace ākaṅkhati– ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ– dibbe ca mānuse ca ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. ᅟᅟ “So sace ākaṅkhati– ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ– sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. ᅟᅟ “So sace ākaṅkhati– ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti, iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. ᅟᅟ “So sace ākaṅkhati– ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyaṃ– ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. ᅟᅟ “So sace ākaṅkhati– ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane”ti. Tatiyaṃ. # comp