<title>[AN5.39](AN0899)</title> # north ([AN5.39](AN0899) ) # nikaya ## 增支部5集39經/兒子經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這五處,看見的父母想要在家中出生的兒子,哪五個?被養育者『將扶養我們、或將為我們做應該被作的、家系將久住、將繼承遺產、又或將為命終的亡靈們隨給與[[note9#953|供養]]。』比丘們!這是五處,看見的父母想要在家中出生的兒子。」 ᅟᅟ「看見五處的賢智者們,想要兒子, ᅟᅟᅟ被養育者將扶養我們,或將為我們做應該被作的。 ᅟᅟᅟ家系會久住,繼承遺產, ᅟᅟᅟ又或為亡靈們,將施隨給與供養。 ᅟᅟᅟ看見這些處的賢智者們,想要兒子, ᅟᅟᅟ因此寂靜的善人們,是知恩者、感恩者。 ᅟᅟᅟ他們扶養父母:憶念以前被作的者, ᅟᅟᅟ為他們做應該被作的,如以前對他作的。 ᅟᅟᅟ是教誡的執行者、扶養應該被扶養者,家系的不忽視者, ᅟᅟᅟ有信者、具足戒者:兒子是應該被讚賞者。」 # pali [AN5.39](AN0899)/ 9. Puttasuttaṃ ᅟᅟ 39. “Pañcimāni bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca? Bhato vā no bharissati; kiccaṃ vā no karissati; kulavaṃso ciraṃ ṭhassati; dāyajjaṃ paṭipajjissati; atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassatīti. Imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānan”ti. ᅟᅟ“Pañca ṭhānāni sampassaṃ, puttaṃ icchanti paṇḍitā; ᅟᅟBhato vā no bharissati, kiccaṃ vā no karissati. ᅟᅟ“Kulavaṃso ciraṃ tiṭṭhe, dāyajjaṃ paṭipajjati; ᅟᅟAtha vā pana petānaṃ, dakkhiṇaṃ anuppadassati. ᅟᅟ“Ṭhānānetāni sampassaṃ, puttaṃ icchanti paṇḍitā; ᅟᅟTasmā santo sappurisā, kataññū katavedino. ᅟᅟ“Bharanti mātāpitaro, pubbe katamanussaraṃ; ᅟᅟKaronti nesaṃ kiccāni, yathā taṃ pubbakārinaṃ. ᅟᅟ“Ovādakārī bhataposī, kulavaṃsaṃ ahāpayaṃ; ᅟᅟSaddho sīlena sampanno, putto hoti pasaṃsiyo”ti. Navamaṃ. # comp