<title>[AN5.149](AN1009)</title> # north ([AN5.149](AN1009) ) # nikaya ## 增支部5集149經/暫時解脫經第一 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這五法,轉起[[note5#546|暫時解脫]]比丘的退失,哪五個?[[note8#836|樂於工作]]、樂於談話、樂於睡眠、樂於聚會、不省察關於解脫心,比丘們!這是五法,轉起暫時解脫比丘的退失。 ᅟᅟ比丘們!有這五法,轉起暫時解脫比丘的不退失,哪五個?不樂於工作、不樂於談話、不樂於睡眠、不樂於聚會、省察關於解脫心,比丘們!這是五法,轉起暫時解脫比丘的不退失。」\[≃[AN5.89](AN0949)] # pali [AN5.149](AN1009)/ 9. Paṭhamasamayavimuttasuttaṃ ᅟᅟ 149. “Pañcime bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. ᅟᅟ “Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī”ti. Navamaṃ. # comp