<title>[AN5.165](AN1025)</title> # north ([AN5.165](AN1025) ) # nikaya ## 增支部5集165經/問問題經 (莊春江譯) ᅟᅟ在那裡,[[note2#200|尊者]]舍利弗召喚[[note0#031|比丘]]們……(中略)。「[[note2#201|學友]]們!凡任何人問他人問題,他全部以五處或以它們中之一,以哪五個?以遲鈍的狀態、以愚鈍的狀態問他人問題;惡欲求地、欲求本性地問他人問題;輕蔑地問他人問題;想要了知地問他人問題;而又或這樣的心問他人問題:『如果被我問問題者就正確地回答,像這樣這是善的;如果被我問問題者就不正確地回答,我就為他正確地回答。』學友們!凡任何人問他人問題,他全部以這五處或以它們中之一。學友們!又,我這樣的心問他人問題:『如果被我問問題者就正確地回答,像這樣這是善的;如果被我問問題者就不正確地回答,我就為他正確地回答。』」 # pali [AN5.165](AN1025)/ 5. Pañhapucchāsuttaṃ ᅟᅟ 165. Tatra kho āyasmā sāriputto bhikkhū āmantesi …pe… “yo hi koci, āvuso, paraṃ pañhaṃ pucchati, sabbo so pañcahi ṭhānehi, etesaṃ vā aññatarena. Katamehi pañcahi? Mandattā momūhattā paraṃ pañhaṃ pucchati, pāpiccho icchāpakato paraṃ pañhaṃ pucchati, paribhavaṃ paraṃ pañhaṃ pucchati, aññātukāmo paraṃ pañhaṃ pucchati, atha vā panevaṃcitto paraṃ pañhaṃ pucchati– ‘sace me pañhaṃ puṭṭho sammadeva byākarissati iccetaṃ kusalaṃ, no ce me pañhaṃ puṭṭho sammadeva byākarissati ahamassa sammadeva byākarissāmī’ti. Yo hi koci, āvuso, paraṃ pañhaṃ pucchati, sabbo so imehi pañcahi ṭhānehi, etesaṃ vā aññatarena. Ahaṃ kho panāvuso, evaṃcitto paraṃ pañhaṃ pucchāmi– ‘sace me pañhaṃ puṭṭho sammadeva byākarissati iccetaṃ kusalaṃ, no ce me pañhaṃ puṭṭho sammadeva byākarissati, ahamassa sammadeva byākarissāmī”ti. Pañcamaṃ. # comp