<title>[AN5.206](AN1066)</title> # north ([AN5.206](AN1066) ) # nikaya ## 增支部5集206經/繫縛經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這五個心繫縛,哪五個?比丘們!這裡,比丘在諸欲上是未離貪者、未離意欲者、未離情愛者、未離渴望者、未離熱惱者、未離渴愛者,比丘們!凡那位比丘在諸欲上是未離貪者、未離意欲者、未離情愛者、未離渴望者、未離熱惱者、未離渴愛者,他的心不彎向熱心、實踐、堅忍、勤奮,凡他的心不彎向熱心、實踐、堅忍、勤奮,這是第一個心繫縛。 ᅟᅟ再者,比丘們!比丘在身體上是未離貪者……(中略)在諸色上是未離貪者……(中略)盡情地、飽飽地吃後住於致力躺臥之樂、橫臥之樂、睡眠之樂……(中略)志向某個天眾後行梵行:『我將以這個戒,或[[note7#799|禁戒]],或苦行,或梵行成為天神,或某位天神。』比丘們!凡那位比丘志向某個天眾後行梵行:『我將以這個戒,或禁戒,或苦行,或梵行成為天神,或某位天神。』他的心不彎向熱心、實踐、堅忍、勤奮,凡他的心不彎向熱心、實踐、堅忍、勤奮,這是第五個心繫縛\[[DN.33](DN33), 320段]。比丘們!這是五個心繫縛。」 # pali [AN5.206](AN1066)/ 6. Vinibandhasuttaṃ ᅟᅟ 206. “Pañcime, bhikkhave, cetasovinibandhā. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetasovinibandho. ᅟᅟ “Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti …pe… rūpe avītarāgo hoti …pe… yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati …pe… aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati– ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetasovinibandho. Ime kho, bhikkhave, pañca cetasovinibandhā”ti. Chaṭṭhaṃ. # comp