<title>[AN5.228](AN1088)</title> # north ([AN5.228](AN1088) ) # nikaya ## 增支部5集228經/過午用餐經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這五個關於家中過午用餐的[[note2#293|過患]],哪五個?凡那些來賓客人,對他們沒適時地尊敬(供養);凡那些受供祭的天神們,對祂們沒適時地尊敬;凡那些晚上停止、戒絕[[note2#266|非時食]]的一日一食[[note0#029|沙門]]、[[note0#017|婆羅門]]們,對他們沒適時地尊敬;奴僕、工人、傭人厭惡地做工作;就以那樣程度的不適時,所吃的成為非多滋養的,比丘們!這是五個關於家中過午用餐的過患。 ᅟᅟ比丘們!有這五個關於家中適時用餐的效益,哪五個?凡那些來賓客人,對他們適時地尊敬;凡那些受供祭的天神們,對祂們適時地尊敬;凡那些晚上停止、戒絕非時食的一日一食沙門、婆羅門們,對他們適時地尊敬;奴僕、工人、傭人不厭惡地做工作;就以那樣程度的適時,所吃的成為多滋養的,比丘們!這是五個關於家中適時用餐的效益。」 # pali [AN5.228](AN1088)/ 8. Ussūrabhattasuttaṃ ᅟᅟ 228. “Pañcime bhikkhave, ādīnavā ussūrabhatte kule. Katame pañca? Ye te atithī pāhunā, te na kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā na kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te na kālena paṭipūjenti; dāsakammakaraporisā vimukhā kammaṃ karonti; tāvatakaṃyeva asamayena bhuttaṃ anojavantaṃ hoti. Ime kho, bhikkhave, pañca ādīnavā ussūrabhatte kule. ᅟᅟ “Pañcime, bhikkhave, ānisaṃsā samayabhatte kule. Katame pañca? Ye te atithī pāhunā, te kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te kālena paṭipūjenti; dāsakammakaraporisā avimukhā kammaṃ karonti; tāvatakaṃyeva samayena bhuttaṃ ojavantaṃ hoti. Ime kho, bhikkhave, pañca ānisaṃsā samayabhatte kule”ti. Aṭṭhamaṃ. # comp