<title>[AN6.3](AN1134)</title> # north ([AN6.3](AN1134) ) # nikaya ## 增支部6集3經/根經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!具備六法的比丘是應該被奉獻者……(中略)世間的無上[[note1#101|福田]],哪六個?[具備]信根、[[note2#291|活力根]]、念根、定根、慧根,以諸[[note1#188|漏]]的滅盡,以證智自作證後,在當生中[[note0#066|進入後住於]]無漏[[note0#016|心解脫]]、[[note5#539|慧解脫]],比丘們!具備六法的比丘是應該被奉獻者、應該被供奉者、應該被供養者、應該被合掌者、世間的無上福田。」 # pali [AN6.3](AN1134)/ 3. Indriyasuttaṃ ᅟᅟ 3. “Chahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi? Saddhindriyena vīriyindriyena, satindriyena, samādhindriyena, paññindriyena, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā”ti. Tatiyaṃ. # comp