<title>[AN6.108](AN1239)</title> # north ([AN6.108](AN1239) ) # nikaya ## 增支部6集108經/惡行經 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!有這三法,哪三個?身惡行、語惡行、意惡行,比丘們!這是三法。比丘們!對這三法的捨斷,三法應該被[[note0#094|修習]],哪三個?對身惡行的捨斷身善行應該被修習、對語惡行的捨斷語善行應該被修習、對意惡行的捨斷意善行應該被修習,比丘們!對這三法的捨斷,這三法應該被修習。」 # pali [AN6.108](AN1239)/ 2. Duccaritasuttaṃ ᅟᅟ 108. “Tayome, bhikkhave, dhammā. Katame tayo? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Ime kho, bhikkhave, tayo dhammā. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo? Kāyaduccaritassa pahānāya kāyasucaritaṃ bhāvetabbaṃ, vacīduccaritassa pahānāya vacīsucaritaṃ bhāvetabbaṃ, manoduccaritassa pahānāya manosucaritaṃ bhāvetabbaṃ. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbā”ti. Dutiyaṃ. # comp