<title>[AN6.119](AN1250)</title>
# north
([AN6.119](AN1250) )
# nikaya
## 增支部6集119經/桃普沙經
(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!具備六法,桃普沙[[note0#098|優婆塞]]在[[note0#004|如來]]上已達到依止[^1],成為[[note1#123|不死]]看見者,作證不死後行動[^2],哪六個?在[[note0#003|佛]]上[[note2#233|不壞淨]]、在法上不壞淨、在[[note3#375|僧團]]上不壞淨、在聖戒上不壞淨、在聖智上不壞淨、在聖解脫上不壞淨,比丘們!具備這六法,優婆塞桃普沙在如來上已達到依止,成為不死看見者,作證不死後行動。」
# pali
[AN6.119](AN1250)/ 3. Tapussasuttaṃ
ᅟᅟ 119. “Chahi bhikkhave, dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati. Katamehi chahi? Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatī”ti. Tatiyaṃ.
# comp
[^1]: ℃「已達到依止」(niṭṭhaṅgato),菩提比丘長老英譯為「已達到確定性」(has reached certainty)。按:《滿足希求》以「對如來德性心已確立,懷疑被捨斷」(buddhaguṇesu patiṭṭhitacitto pahīnakaṅkho)解說。
[^2]: ℃「行動」(iriyati,動詞),菩提比丘長老英譯為「生活」(lives)。