<title>[AN6.141](AN1253)</title>
# north
([AN6.141](AN1253) )
# nikaya
## 增支部6集141經
(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!為了貪的證智,六法應該被[[note0#094|修習]],哪六個?[[note8#871|佛隨念]]、法隨念、[[note3#375|僧團]]隨念、戒隨念、施捨隨念、天隨念,比丘們!為了貪的證智,這六法應該被修習。」
# pali
[AN6.141](AN1253)
ᅟᅟ 141. “Rāgassa, bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Rāgassa, bhikkhave, abhiññāya ime cha dhammā bhāvetabbā”ti.
# comp