<title>[AN7.40](AN1296)</title> # north ([AN7.40](AN1296) ) # nikaya ## 增支部7集40經/自在經第一 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!具備七法的比丘自在地使心轉起,而比丘不以心的自在轉起,哪七個?比丘們!這裡,比丘是[[note7#723|定善巧]]者、是定的[[note7#724|等至善巧]]者;是定的[[note7#725|持續善巧]]者;是定的[[note7#726|出定善巧]]者;是定的善的善巧者\[[[note7#727|順意善巧]]者-[SN34.4](SN0828)等];是定的[[note7#729|行境善巧]]者;是定的[[note7#730|決意善巧]]者,比丘們!具備七法的比丘自在地使心轉起,而比丘不以心的自在轉起。」 # pali [AN7.40](AN1296)/ 9. Paṭhamavasasuttaṃ ᅟᅟ 40. “Sattahi bhikkhave, dhammehi samannāgato bhikkhu cittaṃ vase vatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi? Idha, bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kalyāṇakusalo hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu cittaṃ vase vatteti, no ca bhikkhu cittassa vasena vattatī”ti. Navamaṃ. # comp