<title>[AN7.51](AN1307)</title>
# north
([AN7.51](AN1307) )
# nikaya
## 增支部7集51經/結縛經
(莊春江譯)
ᅟᅟ「[[note0#031|比丘]]們!我將教導結縛、離結縛之[[note5#562|法的教說]],[[note0#043|你們要聽]]它!……(中略)比丘們!而哪個是那個結縛、離結縛之法的教說?
ᅟᅟ比丘們!女子作意自身內的女根(女子根)、女子行為、女子舉止、女子種類、女子意欲、女子聲調(聲音)、女子裝飾,她在那裡被染、在那裡極喜樂。在那裡被染的、在那裡極喜樂的她作意在外的男根(男子根)、男子行為、男子舉止、男子種類、男子意欲、男子聲調、男子裝飾,她在那裡被染、在那裡極喜樂。在那裡被染的、在那裡極喜樂的她希望在外的結縛,凡以結縛[[note1#180|為緣]],樂、喜悅生起,也希望那個,比丘們!在女子狀態上極喜樂的眾生成為在男子們上到達結縛者,比丘們!這樣,女子不超越女子狀態。
ᅟᅟ比丘們!男子作意自身內的男根、男子行為、男子舉止、男子種類、男子意欲、男子聲調、男子裝飾,他在那裡被染、在那裡極喜樂。在那裡被染的、在那裡極喜樂的他作意在外的女根、女子行為、女子舉止、女子種類、女子意欲、女子聲調、女子裝飾,他在那裡被染、在那裡極喜樂。在那裡被染的、在那裡極喜樂的他希望在外的結縛,凡以結縛為緣,樂、喜悅生起,也希望那個,比丘們!在男子狀態上極喜樂的眾生成為在女子們上到達結縛者,比丘們!這樣,男子不超越男子狀態。比丘們!這樣是結縛。
ᅟᅟ比丘們!而怎樣是離結縛?比丘們!女子不作意自身內的女根、女子行為、女子舉止、女子種類、女子意欲、女子聲調、女子裝飾,她在那裡不被染、在那裡不極喜樂。在那裡不被染的、在那裡不極喜樂的她不作意在外的男根、男子行為、男子舉止、男子種類、男子意欲、男子聲調、男子裝飾,她在那裡不被染、在那裡不極喜樂。在那裡不被染的、在那裡不極喜樂的她不希望在外的結縛,凡以結縛為緣,樂、喜悅生起,也不希望那個,比丘們!在女子狀態上不極喜樂的眾生成為在男子們上離結縛者,比丘們!這樣,女子超越女子狀態。
ᅟᅟ比丘們!男子不作意自身內的男根、男子行為、男子舉止、男子種類、男子意欲、男子聲調、男子裝飾,他在那裡不被染、在那裡不極喜樂。在那裡不被染的、在那裡不極喜樂的他不作意在外的女根、女子行為、女子舉止、女子種類、女子意欲、女子聲調、女子裝飾,他在那裡不被染、在那裡不極喜樂。在那裡不被染的、在那裡不極喜樂的他不希望在外的結縛,凡以結縛為緣,樂、喜悅生起,也不希望那個,比丘們!在男子狀態上不極喜樂的眾生成為在女子們上到達離結縛者,比丘們!這樣,男子超越男子狀態。比丘們!這樣是離結縛。比丘們!這是結縛、離結縛之法的教說。」
# pali
[AN7.51](AN1307)/ 8. Saṃyogasuttaṃ
ᅟᅟ 51. “Saṃyogavisaṃyogaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha …pe… katamo ca so, bhikkhave, saṃyogo visaṃyogo dhammapariyāyo?
ᅟᅟ “Itthī, bhikkhave, ajjhattaṃ itthindriyaṃ manasi karoti– itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. Sā tattha rajjati tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā purisindriyaṃ manasi karoti– purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha rajjati tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā saṃyogaṃ ākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca ākaṅkhati. Itthatte, bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā. Evaṃ kho, bhikkhave, itthī itthattaṃ nātivattati.
ᅟᅟ “Puriso, bhikkhave, ajjhattaṃ purisindriyaṃ manasi karoti– purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasi karoti– itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā saṃyogaṃ ākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca ākaṅkhati. Purisatte, bhikkhave, abhiratā sattā itthīsu saṃyogaṃ gatā. Evaṃ kho, bhikkhave, puriso purisattaṃ nātivattati. Evaṃ kho, bhikkhave, saṃyogo hoti.
ᅟᅟ “Kathañca, bhikkhave, visaṃyogo hoti? Itthī, bhikkhave, ajjhattaṃ itthindriyaṃ na manasi karoti– itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. Sā tattha na rajjati, sā tatra nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā purisindriyaṃ na manasi karoti– purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha na rajjati, tatra nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā saṃyogaṃ nākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca nākaṅkhati. Itthatte, bhikkhave anabhiratā sattā purisesu visaṃyogaṃ gatā. Evaṃ kho, bhikkhave, itthī itthattaṃ ativattati.
ᅟᅟ “Puriso, bhikkhave, ajjhattaṃ purisindriyaṃ na manasi karoti – purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha na rajjati, so tatra nābhiramati. So tattha aratto tatra anabhirato bahiddhā itthindriyaṃ na manasi karoti – itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha na rajjati, tatra nābhiramati. So tattha aratto tatra anabhirato bahiddhā saṃyogaṃ nākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ tañca nākaṅkhati. Purisatte, bhikkhave, anabhiratā sattā itthīsu visaṃyogaṃ gatā. Evaṃ kho, bhikkhave, puriso purisattaṃ ativattati. Evaṃ kho, bhikkhave, visaṃyogo hoti. Ayaṃ kho, bhikkhave, saṃyogo visaṃyogo dhammapariyāyo”ti. Aṭṭhamaṃ.
# comp