<title>[AN7.56](AN1312)</title> # north ([AN7.56](AN1312) ) # nikaya ## 增支部7集56經/低舍梵天經 (莊春江譯) ᅟᅟ[[note0#001|被我這麼聽聞]]: ᅟᅟ[[note0#002|有一次]],[[note0#012|世尊]]住在王舍城[[note2#258|耆闍崛山]]。那時,在夜已深時,容色絕佳的二位天神使整個耆闍崛山發光後,去見世尊。抵達後,向世尊[[note0#046|問訊]]後,在一旁站立。在一旁站立的一位天神對世尊說這個:「[[note0#045|大德]]!這些[[note0#031|比丘尼]]是解脫者。」另一位天神對世尊說這個:「大德!這些比丘尼是無[[note3#323|餘依]]的[[note0#028|善解脫]]者。」那些天神說這個,[[note1#145|大師]]是認可者。那時,那些天神[心想]:「大師是認可者。」向世尊問訊、[[note0#047|作右繞]]後,就在那裡消失。 ᅟᅟ那時,那夜過後,世尊召喚比丘們:「比丘們!這夜,在夜已深時,容色絕佳的二位天神使整個耆闍崛山發光後,來見我。抵達後,向我問訊後,在一旁站立。比丘們!在一旁站立的一位天神對我說這個:『大德!這些比丘尼是解脫者。』另一位天神對我說這個:『大德!這些比丘尼是無餘依的善解脫者。』比丘們!那些天神說這個,說這個後,向我問訊、作右繞後,就在那裡消失。」 ᅟᅟ當時,[[note2#200|尊者]]大目揵連坐在世尊的不遠處。那時,尊者大目揵連想這個:「哪些天神有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』?」當時,名為低舍的比丘剛命終,往生某個梵天世界,在那裡,他們也這麼知道他:『低舍梵天是[[note4#405|大神通力者]]、大威力者。』 ᅟᅟ那時,尊者大目揵連就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在耆闍崛山消失,出現在梵天世界。低舍梵天看見正從遠處到來的尊者大目揵連。看見後,對尊者大目揵連說這個:「來,親愛的目揵連尊師!歡迎你,親愛的目揵連尊師!親愛的目揵連尊師終於作這個安排,即:這裡的到來。請坐!親愛的目揵連尊師!這座位已設置。」尊者大目揵連在設置的座位坐下。低舍梵天向尊者大目揵連問訊後,也在一旁坐下\[[AN6.34](AN1165)]。在一旁坐下的尊者大目揵連對低舍梵天說這個:「低舍!哪些天神有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』?」「親愛的目揵連尊師!梵眾天的天神們有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。」 ᅟᅟ「低舍!所有梵眾天的天神有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』?」「親愛的目揵連尊師!非所有梵眾天的天神們有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。 ᅟᅟ親愛的目揵連尊師!凡那些梵眾天的天神被梵天壽命滿足,被梵天容色、梵天樂、梵天名聲、梵天主權滿足,祂們不如實知更上的[[note2#294|出離]],祂們沒有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。親愛的目揵連尊師!而凡那些梵眾天的天神不被梵天壽命滿足,被梵天容色、梵天樂、梵天名聲、梵天主權滿足,以及如實知更上的出離,祂們有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。 ᅟᅟ親愛的目揵連尊師!這裡,比丘是[[note3#351|俱分解脫者]],那些天神這麼知道他:『這位尊者是俱分解脫者,只要他的身體住立,天-人們都看見他。以身體的崩解,天-人們不看見他。』親愛的目揵連尊師!這樣,那些天神有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。 ᅟᅟ親愛的目揵連尊師!這裡,比丘是[[note5#539|慧解脫者]],那些天神這麼知道:『這位尊者是慧解脫者,只要他的身體住立,天-人們都看見他。以身體的崩解,天-人們不看見他。』親愛的目揵連尊師!這樣,那些天神也有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。 ᅟᅟ親愛的目揵連尊師!這裡,比丘是[[note5#577|身證者]],那些天神這麼知道:『這位尊者是身證者,或許,受用諸適當的臥坐處、結交諸善友、善統制諸根的尊者們就[[note0#042|在當生]]以證智自作證後,[[note0#066|進入後住於]]凡[[note0#041|善男子]]們為了利益正確地[[note0#048|從在家出家成為無家者]]的那個無上梵行結尾。』親愛的目揵連尊師!這樣,那些天神也有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。 ᅟᅟ親愛的目揵連尊師!這裡,比丘是[[note5#578|達到見者]]……(中略)[[note5#579|信解脫者]]……(中略)[[note1#167|隨法行者]],那些天神這麼知道:『這位尊者是隨法行者,或許,受用諸適當的臥坐處、結交諸善友、善統制諸根的尊者們就在當生以證智自作證後,進入後住於凡善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾。』親愛的目揵連尊師!這樣,那些天神也有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。」 ᅟᅟ那時,尊者大目揵連歡喜、隨喜於低舍梵天所說後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在梵天世界消失,出現在耆闍崛山。那時,尊者大目揵連去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者大目揵連告訴世尊與低舍梵天一起有交談之所及的那一切。 ᅟᅟ「目揵連!然而,低舍梵天沒教導你第七種住於無相的人。」「世尊!是為了這個的適當時機,[[note0#008|善逝]]!是為了這個的適當時機:凡如果世尊教導第七種住於無相的人,聽聞世尊的[教說]後,比丘們將會[[note0#057|憶持]]。」「目揵連!那樣的話,你要聽!你要[[note0#043|好好作意]]!我將說。」「是的,[[note0#045|大德]]!」尊者目揵連回答世尊。世尊說這個: ᅟᅟ「目揵連!這裡,比丘以一切相的不作意,[[note0#066|進入後住於]][[note2#265|無相心定]],那些天神這麼知道:『這位尊者以一切相的不作意,進入後住於無相心定,或許,受用諸適當的臥坐處、結交諸善友、善統制諸根的尊者們就在當生以證智自作證後,進入後住於凡善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾。』目揵連!這樣,那些天神有這樣的智:在有餘依者上是『有餘依者』,或在無餘依者上是『無餘依者』。」 # pali [AN7.56](AN1312)/ 3. Tissabrahmāsuttaṃ ᅟᅟ 56. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca– “etā, bhante, bhikkhuniyo vimuttā”ti. Aparā devatā bhagavantaṃ etadavoca– “etā, bhante, bhikkhuniyo anupādisesā suvimuttā”ti. Idamavocuṃ tā devatā. Samanuñño satthā ahosi. Atha kho tā devatā “samanuñño satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. ᅟᅟ Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, bhikkhave, ekā devatā maṃ etadavoca– ‘etā, bhante, bhikkhuniyo vimuttā’ti. Aparā devatā maṃ etadavoca ‘etā, bhante, bhikkhuniyo anupādisesā suvimuttā’ti. Idamavocuṃ, bhikkhave, tā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsū”ti. ᅟᅟ Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi– “katamesānaṃ kho devānaṃ evaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti? Tena kho pana samayena tisso nāma bhikkhu adhunākālaṅkato aññataraṃ brahmalokaṃ upapanno hoti. Tatrāpi naṃ evaṃ jānanti– “tisso brahmā mahiddhiko mahānubhāvo”ti. ᅟᅟ Atha kho āyasmā mahāmoggallāno– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ– gijjhakūṭe pabbate antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvā āyasmantaṃ mahāmoggallānaṃ etadavoca– “ehi kho, mārisa moggallāna; svāgataṃ, mārisa moggallāna! Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda, mārisa moggallāna, idamāsanaṃ paññattan”ti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahāmoggallāno etadavoca– “katamesānaṃ kho, tissa devānaṃ evaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti? “Brahmakāyikānaṃ kho, mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. ᅟᅟ “Sabbesaññeva kho, tissa, brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti? “Na kho, mārisa moggallāna, sabbesaṃ brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. ᅟᅟ “Ye kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā santuṭṭhā brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā, te uttari nissaraṇaṃ yathābhūtaṃ nappajānanti. Tesaṃ na evaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’ti. Ye ca kho te, mārisa moggallāna, brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā, te ca uttari nissaraṇaṃ yathābhūtaṃ pajānanti. Tesaṃ evaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. ᅟᅟ “Idha, mārisa moggallāna, bhikkhu ubhatobhāgavimutto hoti. Tamenaṃ te devā evaṃ jānanti– ‘ayaṃ kho āyasmā ubhatobhāgavimutto. Yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā. Kāyassa bhedā na naṃ dakkhanti devamanussā’ti. Evampi kho, mārisa moggallāna tesaṃ devānaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. ᅟᅟ “Idha pana, mārisa moggallāna, bhikkhu paññāvimutto hoti. Tamenaṃ te devā evaṃ jānanti ‘ayaṃ kho āyasmā paññāvimutto. Yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā. Kāyassa bhedā na naṃ dakkhanti devamanussā’ti. Evampi kho, mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. ᅟᅟ “Idha pana, mārisa moggallāna, bhikkhu kāyasakkhī hoti. Tamenaṃ devā evaṃ jānanti– ‘ayaṃ kho āyasmā kāyasakkhī. Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. Evampi kho, mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. ᅟᅟ “Idha pana, mārisa moggallāna, bhikkhu diṭṭhippatto hoti …pe… saddhāvimutto hoti …pe… dhammānusārī hoti. Tamenaṃ te devā evaṃ jānanti– ‘ayaṃ kho āyasmā dhammānusārī Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. Evampi kho, mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. ᅟᅟ Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ – brahmaloke antarahito gijjhakūṭe pabbate pāturahosi. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. ᅟᅟ “Na hi pana te, moggallāna, tisso brahmā sattamaṃ animittavihāriṃ puggalaṃ deseti”. “Etassa, bhagavā, kālo; etassa, sugata, kālo! Yaṃ bhagavā sattamaṃ animittavihāriṃ puggalaṃ deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, moggallāna, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paccassosi. Bhagavā etadavoca– ᅟᅟ “Idha, moggallāna, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Tamenaṃ te devā evaṃ jānanti– ‘ayaṃ kho āyasmā sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. Evaṃ kho, moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti– ‘sa-upādisese vā sa-upādisesoti, anupādisese vā anupādiseso’”ti. Tatiyaṃ. # comp