<title>[AN7.76](AN1332)</title> # north ([AN7.76](AN1332) ) # nikaya ## 增支部7集76經/持律者經第二 (莊春江譯) ᅟᅟ「[[note0#031|比丘]]們!具備七法的比丘是持律者,哪七個?知道犯戒;知道不犯戒;知道輕的犯戒;知道重的犯戒;又,二部[[note2#289|波羅提木叉]]被他詳細地通曉、被善區分、被善轉起、從修多羅的細相被善裁決;是[[note4#443|增上心、當生樂住處之四禪的]]隨欲得到者、不困難得到者、無困難得到者;他以諸[[note1#188|漏]]的滅盡,以證智自作證後,在當生中[[note0#066|進入後住於]]無漏[[note0#016|心解脫]]、[[note5#539|慧解脫]],比丘們!具備這七法的比丘是持律者。」 # pali [AN7.76](AN1332)/ 2. Dutiyavinayadharasuttaṃ ᅟᅟ 76. “Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī”ti. Dutiyaṃ. # comp