<title>[AN8.82](AN1439)</title>
# north
([AN8.82](AN1439) )
# nikaya
## 增支部8集82經/晡尼亞經
(莊春江譯)
ᅟᅟ那時,[[note2#200|尊者]]晡尼亞去見[[note0#012|世尊]]。抵達後,向世尊[[note0#046|問訊]]後,在一旁坐下。在一旁坐下的尊者晡尼亞對世尊說這個:「[[note0#045|大德]]!什麼因、什麼[[note1#180|緣]],以那個,對如來,法的教說有時出現,有時不出現?」「晡尼亞![[note0#031|比丘]]是有信者,但不是來見者,對如來,法的教說就不出現,晡尼亞!當比丘是有信者,以及是來見者時,這樣,對如來,法的教說就出現。晡尼亞!比丘是有信者,以及是來見者,但不是侍奉者……(中略)是侍奉者,但不是遍尋問者……是遍尋問者,但不傾耳地聽法……傾耳地聽法,但聽聞後不憶持法……聽聞後憶持法,但不考察所憶持法的義理……考察所憶持法的義理,但了知義理、了知法後不是[[note0#058|法、隨法行者]],就只那樣,對如來,法的教說就不出現。
ᅟᅟ晡尼亞!當比丘是有信者、來見者、侍奉者、遍尋問者、傾耳地聽法、聽聞後憶持法、考察所憶持法的義理,以及了知義理、了道法後是法、隨法行者,這樣,對如來,法的教說就出現。 晡尼亞!具備這八法,對如來,[[note1#168|一向]]辯才的法的教說存在。」\[≃[AN10.83](AN1615)]
# pali
[AN8.82](AN1439)/ 2. Puṇṇiyasuttaṃ
ᅟᅟ 82. Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca– “ko nu kho, bhante, hetu ko paccayo yena appekadā tathāgataṃ dhammadesanā paṭibhāti, appekadā na paṭibhātī”ti? “Saddho ca, puṇṇiya, bhikkhu hoti, no cupasaṅkamitā; neva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca; evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca, puṇṇiya, bhikkhu hoti, upasaṅkamitā ca, no ca payirupāsitā …pe… payirupāsitā ca, no ca paripucchitā… paripucchitā ca, no ca ohitasoto dhammaṃ suṇāti… ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti… sutvā ca dhammaṃ dhāreti, no ca dhātānaṃ dhammānaṃ atthaṃ upaparikkhati… dhātānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Neva tāva tathāgataṃ dhammadesanā paṭibhāti.
ᅟᅟ “Yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca, payirupāsitā ca, paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhātānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho, puṇṇiya, aṭṭhahi dhammehi samannāgatā ekantapaṭibhānā tathāgataṃ dhammadesanā hotī”ti. Dutiyaṃ.
# comp