<title>[AN10.37](AN1569)</title>
# north
([AN10.37](AN1569) )
# nikaya
## 增支部10集37經/僧團分裂經
(莊春江譯)
ᅟᅟ「[[note0#045|大德]]!被稱為『『僧團分裂』、僧團分裂』,什麼情形僧團是分裂的呢?」「優波離!這裡,[[note0#031|比丘]]們解說非法為『法』,解說法為『非法』,解說非律為『律』,解說律為『非律』,解說非被如來說、講為『被如來說、講』,解說被如來說、講為『非被如來說、講』,解說非被如來施行為『被如來施行』,解說被如來施行為『非被如來施行』,解說非被如來[[note1#143|安立]]為『被如來安立』,解說被如來安立為『非被如來安立』,他們以這十事撤退、捨去,分開地作羯磨,分開地誦說[[note2#289|波羅提木叉]],優波離!這個情形僧團是分裂的。」
# pali
[AN10.37](AN1569)/ 7. Saṅghabhedasuttaṃ
ᅟᅟ 37. “‘Saṅghabhedo saṅghabhedo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho bhinno hotī”ti? “Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti apakassanti āveni kammāni karonti āveni pātimokkhaṃ uddisanti. Ettāvatā kho, upāli, saṅgho bhinno hotī”ti. Sattamaṃ.
# comp