<title>[AN10.40](AN1572)</title>
# north
([AN10.40](AN1572) )
# nikaya
## 增支部10集40經/阿難經第二
(莊春江譯)
ᅟᅟ「[[note0#045|大德]]!被稱為『僧團和合』,僧團和合』,什麼情形僧團是和合的呢?」「阿難!這裡,[[note0#031|比丘]]們解說非法為『非法』,解說法為『法』,解說非律為『非律』,解說律為『律』,解說非被如來說、講為『非被如來說、講』,解說被如來說、講為『被如來說、講』,解說非被如來施行為『非被如來施行』,解說被如來施行為『被如來施行』,解說非被如來[[note1#143|安立]]為『非被如來安立』,解說被如來安立為『被如來安立』,他們以這十事不撤退、不捨去,不分開地作羯磨,不分開地誦說[[note2#289|波羅提木叉]],阿難!這個情形僧團是和合的。」
ᅟᅟ「大德!那麼,分裂的僧團作和合後,他產出什麼?」「阿難!產出梵福。」「大德!那麼,什麼是梵福?」「阿難!在天界喜悅[一]劫。」
ᅟᅟ「和合的僧團有樂,以及和合者們有助益,
ᅟᅟᅟ樂於和合者、住於法者,不從[[note1#192|軛安穩]]落下,
ᅟᅟᅟ作和合的僧團後,在天界喜悅[一]劫。」
ᅟᅟ阿難品第四,其[[note0#035|攝頌]]:
ᅟᅟ「阿難、遮止、裁決者,授具足戒、依止,
ᅟᅟᅟ沙彌與二則分裂,以阿難在後二則。」
# pali
[AN10.40](AN1572)/ 10. Dutiya-ānandasuttaṃ
ᅟᅟ 40. “‘Saṅghasāmaggī saṅghasāmaggī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho samaggo hotī”ti? “Idhānanda, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti na apakassanti na āveni kammāni karonti na āveni pātimokkhaṃ uddisanti. Ettāvatā kho, ānanda, saṅgho samaggo hotī”ti.
ᅟᅟ “Bhinnaṃ pana, bhante, saṅghaṃ samaggaṃ katvā kiṃ so pasavatī”ti? “Brahmaṃ, ānanda, puññaṃ pasavatī”ti. “Kiṃ pana, bhante, brahmaṃ puññan”ti? “Kappaṃ, ānanda, saggamhi modatīti–
ᅟᅟ“Sukhā saṅghassa sāmaggī, samaggānañca anuggaho.
ᅟᅟSamaggarato dhammaṭṭho, yogakkhemā na dhaṃsati.
ᅟᅟSaṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī”ti. Dasamaṃ.
ᅟᅟ Upālivaggo catuttho.
ᅟᅟ Tassuddānaṃ–
ᅟᅟ Upāli ṭhapanā ubbāho, upasampadanissayā;
ᅟᅟ Sāmaṇero ca dve bhedā, ānandehi pare duveti.
# comp