<title>[AN10.240-746](AN1741)</title> # north ([AN10.240-746](AN1741) ) # nikaya ## 增支部10集240-746經 (莊春江譯) ᅟᅟ240-266.「[[note0#031|比丘]]們!為了貪的[[note1#154|遍知]]……(中略)遍盡……捨斷……滅盡……消散……[[note0#077|褪去]]……[[note0#068|滅]]……捨棄……[[note2#211|斷念]],這十法應該被修習。」 ᅟᅟ267-746. 「為了瞋的……癡的……憤怒的……怨恨的……[[note9#999|藏惡]]的……專橫的……嫉妒的……慳吝的……偽詐的……狡猾的……頑固的……激情的……慢的……[[note4#422|極慢]]的……憍慢的……放逸的證知……遍知……遍盡……捨斷……滅盡……消散……褪去……滅……捨棄……斷念,這十法應該被修習。」 ᅟᅟ貪中略[品第三]終了。 ᅟᅟ十集篇經典終了。 # pali [AN10.240-746](AN1741) ᅟᅟ240-266. “Rāgassa, bhikkhave, pariññāya …pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya …pe… ime dasa dhammā bhāvetabbā. AN.10.267-746 ᅟᅟ 267-746. “Dosassa …pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa pariññāya …pe… parikkhayāya… pahānāya … khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya …pe… ime dasa dhammā bhāvetabbā”ti. ᅟᅟ Rāgapeyyālaṃ niṭṭhitaṃ. ᅟᅟ Dasakanipātapāḷi niṭṭhitā. # comp