<title>Apadāna</title>
# north
阿波陀那 11品10. (//2025初稿 )
# nikaya
10.花粉供養者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
10. Reṇupūjakattheraapadānaṃ
ᅟᅟ62.
ᅟᅟ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;
ᅟᅟObhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ.
ᅟᅟ63.
ᅟᅟ‘‘Purakkhataṃ sāvakehi, sāgareheva medaniṃ;
ᅟᅟNāgaṃ paggayha reṇūhi, vipassissābhiropayiṃ.
ᅟᅟ64.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ reṇumabhiropayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ65.
ᅟᅟ‘‘Paṇṇatālīsito kappe, reṇu nāmāsi khattiyo;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ66.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti.
ᅟᅟReṇupūjakattherassāpadānaṃ dasamaṃ.
ᅟᅟBhikkhadāyivaggo ekādasamo.
ᅟᅟTassuddānaṃ –
ᅟᅟBhikkhadāyī ñāṇasaññī, hatthiyo padapūjako;
ᅟᅟMuṭṭhipupphī udakado, naḷamāli upaṭṭhako;
ᅟᅟBiḷālidāyī reṇu ca, gāthāyo cha ca saṭṭhi ca.
# comp
## 註解
: