<title>Apadāna</title> # north 阿波陀那 12品8. (//2025初稿 ) # nikaya 8.道想者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 8. Maggasaññakattheraapadānaṃ ᅟᅟ66. ᅟᅟ‘‘Padumuttarabuddhassa, sāvakā vanacārino; ᅟᅟVippanaṭṭhā brahāraññe, andhāva anusuyyare [anusuyare (sī.)]. ᅟᅟ67. ᅟᅟ‘‘Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ; ᅟᅟTassa te munino puttā, vippanaṭṭhā mahāvane. ᅟᅟ68. ᅟᅟ‘‘Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ; ᅟᅟTesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ. ᅟᅟ69. ᅟᅟ‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha; ᅟᅟJātiyā sattavassohaṃ, arahattamapāpuṇiṃ. ᅟᅟ70. ᅟᅟ‘‘Sacakkhū nāma nāmena, dvādasa cakkavattino; ᅟᅟSattaratanasampannā, pañcakappasate ito. ᅟᅟ71. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti. ᅟᅟMaggasaññakattherassāpadānaṃ aṭṭhamaṃ. # comp ## 註解 :