<title>Apadāna</title>
# north
阿波陀那 13品8. (//2025初稿 )
# nikaya
8.智想者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
8. Ñāṇasaññikattheraapadānaṃ
ᅟᅟ84.
ᅟᅟ‘‘Pabbate himavantamhi, vasāmi pabbatantare;
ᅟᅟPulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
ᅟᅟ85.
ᅟᅟ‘‘Ñāṇe upanidhā natthi, saṅkhāraṃ [saṅgāmaṃ (sī. syā.), saṅkhātaṃ (theragāthā aṭṭha.)] natthi satthuno;
ᅟᅟSabbadhammaṃ abhiññāya, ñāṇena adhimuccati.
ᅟᅟ86.
ᅟᅟ‘‘Namo te purisājañña, namo te purisuttama;
ᅟᅟÑāṇena te samo natthi, yāvatā ñāṇamuttamaṃ.
ᅟᅟ87.
ᅟᅟ‘‘Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ;
ᅟᅟAvasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kiriyaṃ (ka.)] mayā.
ᅟᅟ88.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
ᅟᅟ89.
ᅟᅟ‘‘Ito sattatikappamhi [tesattatikappe (sī. syā.)], eko pulinapupphiyo;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ90.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.
ᅟᅟÑāṇasaññikattherassāpadānaṃ aṭṭhamaṃ.
# comp
## 註解
: