<title>Apadāna</title> # north 阿波陀那 13品8. (//2025初稿 ) # nikaya 8.智想者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 8. Ñāṇasaññikattheraapadānaṃ ᅟᅟ84. ᅟᅟ‘‘Pabbate himavantamhi, vasāmi pabbatantare; ᅟᅟPulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ. ᅟᅟ85. ᅟᅟ‘‘Ñāṇe upanidhā natthi, saṅkhāraṃ [saṅgāmaṃ (sī. syā.), saṅkhātaṃ (theragāthā aṭṭha.)] natthi satthuno; ᅟᅟSabbadhammaṃ abhiññāya, ñāṇena adhimuccati. ᅟᅟ86. ᅟᅟ‘‘Namo te purisājañña, namo te purisuttama; ᅟᅟÑāṇena te samo natthi, yāvatā ñāṇamuttamaṃ. ᅟᅟ87. ᅟᅟ‘‘Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ; ᅟᅟAvasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kiriyaṃ (ka.)] mayā. ᅟᅟ88. ᅟᅟ‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ. ᅟᅟ89. ᅟᅟ‘‘Ito sattatikappamhi [tesattatikappe (sī. syā.)], eko pulinapupphiyo; ᅟᅟSattaratanasampanno, cakkavattī mahabbalo. ᅟᅟ90. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti. ᅟᅟÑāṇasaññikattherassāpadānaṃ aṭṭhamaṃ. # comp ## 註解 :