<title>Apadāna</title> # north 阿波陀那 14品2. (//2025初稿 ) # nikaya 2.善見[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 2. Sudassanattheraapadānaṃ ᅟᅟ10. ᅟᅟ‘‘Vinatā nadiyā [vitthatāya nadiyā (syā.)] tīre, pilakkhu [pilakkho (sī. theragāthā aṭṭha.)] phalito ahu; ᅟᅟTāhaṃ rukkhaṃ gavesanto, addasaṃ lokanāyakaṃ. ᅟᅟ11. ᅟᅟ‘‘Ketakaṃ pupphitaṃ disvā, vaṇṭe chetvānahaṃ tadā; ᅟᅟBuddhassa abhiropesiṃ, sikhino lokabandhuno. ᅟᅟ12. ᅟᅟ‘‘Yena ñāṇena pattosi, accutaṃ amataṃ padaṃ; ᅟᅟTaṃ ñāṇaṃ abhipūjemi, buddhaseṭṭha mahāmuni. ᅟᅟ13. ᅟᅟ‘‘Ñāṇamhi pūjaṃ katvāna, pilakkhumaddasaṃ ahaṃ; ᅟᅟPaṭiladdhomhi taṃ paññaṃ [taṃ saññaṃ (syā.), taṃ puññaṃ (ka.)], ñāṇapūjāyidaṃ phalaṃ. ᅟᅟ14. ᅟᅟ‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ. ᅟᅟ15. ᅟᅟ‘‘Ito terasakappamhi, dvādasāsuṃ phaluggatā; ᅟᅟSattaratanasampannā, cakkavattī mahapphalā. ᅟᅟ16. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti. ᅟᅟSudassanattherassāpadānaṃ dutiyaṃ. # comp ## 註解 :