<title>Apadāna</title>
# north
阿波陀那 14品2. (//2025初稿 )
# nikaya
2.善見[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
2. Sudassanattheraapadānaṃ
ᅟᅟ10.
ᅟᅟ‘‘Vinatā nadiyā [vitthatāya nadiyā (syā.)] tīre, pilakkhu [pilakkho (sī. theragāthā aṭṭha.)] phalito ahu;
ᅟᅟTāhaṃ rukkhaṃ gavesanto, addasaṃ lokanāyakaṃ.
ᅟᅟ11.
ᅟᅟ‘‘Ketakaṃ pupphitaṃ disvā, vaṇṭe chetvānahaṃ tadā;
ᅟᅟBuddhassa abhiropesiṃ, sikhino lokabandhuno.
ᅟᅟ12.
ᅟᅟ‘‘Yena ñāṇena pattosi, accutaṃ amataṃ padaṃ;
ᅟᅟTaṃ ñāṇaṃ abhipūjemi, buddhaseṭṭha mahāmuni.
ᅟᅟ13.
ᅟᅟ‘‘Ñāṇamhi pūjaṃ katvāna, pilakkhumaddasaṃ ahaṃ;
ᅟᅟPaṭiladdhomhi taṃ paññaṃ [taṃ saññaṃ (syā.), taṃ puññaṃ (ka.)], ñāṇapūjāyidaṃ phalaṃ.
ᅟᅟ14.
ᅟᅟ‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.
ᅟᅟ15.
ᅟᅟ‘‘Ito terasakappamhi, dvādasāsuṃ phaluggatā;
ᅟᅟSattaratanasampannā, cakkavattī mahapphalā.
ᅟᅟ16.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti.
ᅟᅟSudassanattherassāpadānaṃ dutiyaṃ.
# comp
## 註解
: