<title>Apadāna</title> # north 阿波陀那 14品7. (//2025初稿 ) # nikaya 7.義理教示者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 7. Atthasandassakattheraapadānaṃ ᅟᅟ47. ᅟᅟ‘‘Visālamāḷe āsīno, addasaṃ lokanāyakaṃ; ᅟᅟKhīṇāsavaṃ balappattaṃ, bhikkhusaṅghapurakkhataṃ. ᅟᅟ48. ᅟᅟ‘‘Satasahassā tevijjā, chaḷabhiññā mahiddhikā; ᅟᅟParivārenti sambuddhaṃ, ko disvā nappasīdati. ᅟᅟ49. ᅟᅟ‘‘Ñāṇe upanidhā yassa, na vijjati sadevake; ᅟᅟAnantañāṇaṃ sambuddhaṃ, ko disvā nappasīdati. ᅟᅟ50. ᅟᅟ‘‘Dhammakāyañca dīpentaṃ, kevalaṃ ratanākaraṃ; ᅟᅟVikappetuṃ [vikopetuṃ (sī. syā.)] na sakkonti, ko disvā nappasīdati. ᅟᅟ51. ᅟᅟ‘‘Imāhi tīhi gāthāhi, nāradovhayavacchalo [saragacchiyo (sī.), puragacchiyo (syā.)]; ᅟᅟPadumuttaraṃ thavitvāna, sambuddhaṃ aparājitaṃ. ᅟᅟ52. ᅟᅟ‘‘Tena cittappasādena, buddhasanthavanena ca; ᅟᅟKappānaṃ satasahassaṃ, duggatiṃ, nupapajjahaṃ. ᅟᅟ53. ᅟᅟ‘‘Ito tiṃsakappasate, sumitto nāma khattiyo; ᅟᅟSattaratanasampanno, cakkavattī mahabbalo. ᅟᅟ54. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti. ᅟᅟAtthasandassakattherassāpadānaṃ sattamaṃ. # comp ## 註解 :