<title>Apadāna</title>
# north
阿波陀那 14品7. (//2025初稿 )
# nikaya
7.義理教示者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
7. Atthasandassakattheraapadānaṃ
ᅟᅟ47.
ᅟᅟ‘‘Visālamāḷe āsīno, addasaṃ lokanāyakaṃ;
ᅟᅟKhīṇāsavaṃ balappattaṃ, bhikkhusaṅghapurakkhataṃ.
ᅟᅟ48.
ᅟᅟ‘‘Satasahassā tevijjā, chaḷabhiññā mahiddhikā;
ᅟᅟParivārenti sambuddhaṃ, ko disvā nappasīdati.
ᅟᅟ49.
ᅟᅟ‘‘Ñāṇe upanidhā yassa, na vijjati sadevake;
ᅟᅟAnantañāṇaṃ sambuddhaṃ, ko disvā nappasīdati.
ᅟᅟ50.
ᅟᅟ‘‘Dhammakāyañca dīpentaṃ, kevalaṃ ratanākaraṃ;
ᅟᅟVikappetuṃ [vikopetuṃ (sī. syā.)] na sakkonti, ko disvā nappasīdati.
ᅟᅟ51.
ᅟᅟ‘‘Imāhi tīhi gāthāhi, nāradovhayavacchalo [saragacchiyo (sī.), puragacchiyo (syā.)];
ᅟᅟPadumuttaraṃ thavitvāna, sambuddhaṃ aparājitaṃ.
ᅟᅟ52.
ᅟᅟ‘‘Tena cittappasādena, buddhasanthavanena ca;
ᅟᅟKappānaṃ satasahassaṃ, duggatiṃ, nupapajjahaṃ.
ᅟᅟ53.
ᅟᅟ‘‘Ito tiṃsakappasate, sumitto nāma khattiyo;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ54.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti.
ᅟᅟAtthasandassakattherassāpadānaṃ sattamaṃ.
# comp
## 註解
: