<title>Apadāna</title>
# north
阿波陀那 14品10. (//2025初稿 )
# nikaya
10.豆腐果樹果實施與者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
10. Piyālaphaladāyakattheraapadānaṃ
ᅟᅟ66.
ᅟᅟ‘‘Pārāvato [parodhako (syā.)] tadā āsiṃ, paraṃ anuparodhako;
ᅟᅟPabbhāre seyyaṃ kappemi, avidūre sikhisatthuno.
ᅟᅟ67.
ᅟᅟ‘‘Sāyaṃ pātañca passāmi, buddhaṃ lokagganāyakaṃ;
ᅟᅟDeyyadhammo ca me natthi, dvipadindassa tādino.
ᅟᅟ68.
ᅟᅟ‘‘Piyālaphalamādāya , agamaṃ buddhasantikaṃ;
ᅟᅟPaṭiggahesi bhagavā, lokajeṭṭho narāsabho.
ᅟᅟ69.
ᅟᅟ‘‘Tato paraṃ upādāya, paricāriṃ vināyakaṃ;
ᅟᅟTena cittappasādena, tattha kālaṅkato ahaṃ.
ᅟᅟ70.
ᅟᅟ‘‘Ekattiṃse ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;
ᅟᅟDuggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
ᅟᅟ71.
ᅟᅟ‘‘Ito pannarase kappe, tayo āsuṃ piyālino;
ᅟᅟSattaratanasampannā, cakkavattī mahabbalā.
ᅟᅟ72.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
ᅟᅟPiyālaphaladāyakattherassāpadānaṃ dasamaṃ.
ᅟᅟSobhitavaggo cuddasamo.
ᅟᅟTassuddānaṃ –
ᅟᅟSobhitasudassano ca, candano pupphachadano;
ᅟᅟRaho campakapupphī ca, atthasandassakena ca.
ᅟᅟEkapasādī [ekaraṃsi (syā.)] sāladado, dasamo phaladāyako;
ᅟᅟGāthāyo sattati dve ca, gaṇitāyo vibhāvibhi.
# comp
## 註解
: