<title>Apadāna</title> # north 阿波陀那 15品1. (//2025初稿 ) # nikaya 15.傘品 1.上傘者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 15. Chattavaggo ᅟ1. Atichattiyattheraapadānaṃ ᅟᅟ1. ᅟᅟ‘‘Parinibbute bhagavati, atthadassīnaruttame; ᅟᅟChattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ. ᅟᅟ2. ᅟᅟ‘‘Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)]; ᅟᅟPupphacchadanaṃ katvāna, chattamhi abhiropayiṃ. ᅟᅟ3. ᅟᅟ‘‘Sattarase kappasate, devarajjamakārayiṃ; ᅟᅟManussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ. ᅟᅟ4. ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime; ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā atichattiyo [adhichattiyo (sī. syā.)] thero imā gāthāyo abhāsitthāti. ᅟᅟAtichattiyattherassāpadānaṃ paṭhamaṃ. # comp ## 註解 :