<title>Apadāna</title>
# north
阿波陀那 15品1. (//2025初稿 )
# nikaya
15.傘品
1.上傘者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
15. Chattavaggo
ᅟ1. Atichattiyattheraapadānaṃ
ᅟᅟ1.
ᅟᅟ‘‘Parinibbute bhagavati, atthadassīnaruttame;
ᅟᅟChattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ.
ᅟᅟ2.
ᅟᅟ‘‘Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)];
ᅟᅟPupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.
ᅟᅟ3.
ᅟᅟ‘‘Sattarase kappasate, devarajjamakārayiṃ;
ᅟᅟManussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.
ᅟᅟ4.
ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā atichattiyo [adhichattiyo (sī. syā.)] thero imā gāthāyo abhāsitthāti.
ᅟᅟAtichattiyattherassāpadānaṃ paṭhamaṃ.
# comp
## 註解
: