<title>Apadāna</title> # north 阿波陀那 2品3. (12/23/2024初稿 ) # nikaya 3.難陀[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ27. ᅟᅟ對帕度鬱多羅(紅蓮更上者)世尊,對世間最勝者、[[note6#632|像這樣者]], ᅟᅟ亞麻衣被我施與:對自存者、大仙。 ᅟᅟ28. ᅟᅟ佛陀為我記說那個:蓮花更上者為名的, ᅟᅟ以這件衣服布施,你將有金色的。 ᅟᅟ29. ᅟᅟ領受二[天人-㊟]成就後,被諸善根督促, ᅟᅟ你將成為,喬達摩世尊的弟弟。 ᅟᅟ30. ᅟᅟ染上貪的、習慣樂的,在諸欲上貪求連結的, ᅟᅟ存在被佛督促地,那時你將出家。 ᅟᅟ31. ᅟᅟ出家後在那裡你,被諸善根督促, ᅟᅟ在一切漏上遍知後,你將熄滅漏。 ᅟᅟ32. ᅟᅟ在七千劫時,介勒(布)為名三者, ᅟᅟ在六萬劫,優帕介勒為名四人。 ᅟᅟ33. ᅟᅟ在五千劫時,介勒哇為名四人, ᅟᅟ為七寶具足者,四洲主宰者。 ᅟᅟ34. ᅟᅟ四無礙解,此外八解脫, ᅟᅟ六神通已作證,佛陀的教說已做。 ᅟ「尊者難陀長老確實像這樣地說偈頌。」 ᅟᅟ難陀長老阿波陀那第三。 # pali 3. Nandattheraapadānaṃ ᅟᅟ27. ᅟᅟ‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino; ᅟᅟVatthaṃ khomaṃ mayā dinnaṃ, sayambhussa mahesino. ᅟᅟ28. ᅟᅟ‘‘Taṃ me buddho viyākāsi, jalajuttaranāmako; ᅟᅟ‘Iminā vatthadānena, hemavaṇṇo bhavissasi. ᅟᅟ29. ᅟᅟ‘‘‘Dve sampattī anubhotvā, kusalamūlehi codito; ᅟᅟGotamassa bhagavato, kaniṭṭho tvaṃ bhavissasi. ᅟᅟ30. ᅟᅟ‘‘‘Rāgaratto sukhasīlo, kāmesu gedhamāyuto; ᅟᅟBuddhena codito santo, tadā [tato (syā.)] tvaṃ pabbajissasi. ᅟᅟ31. ᅟᅟ‘‘‘Pabbajitvāna tvaṃ tattha, kusalamūlena codito; ᅟᅟSabbāsave pariññāya, nibbāyissasināsavo’. ᅟᅟ32. ᅟᅟ‘‘Satta [sata (syā.)] kappasahassamhi, caturo ceḷanāmakā; ᅟᅟSaṭṭhi kappasahassamhi, upacelā catujjanā. ᅟᅟ33. ᅟᅟ‘‘Pañca kappasahassamhi, ceḷāva caturo janā; ᅟᅟSattaratanasampannā, catudīpamhi issarā. ᅟᅟ34. ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime; ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti. ᅟᅟNandattherassāpadānaṃ tatiyaṃ. # comp ## 註解 :