<title>Apadāna</title>
# north
阿波陀那 16品3. (//2025初稿 )
# nikaya
3.街道打掃者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
3. Vīthisammajjakattheraapadānaṃ
ᅟᅟ15.
ᅟᅟ‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī. syā.)] bhāṇumaṃ;
ᅟᅟPannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.
ᅟᅟ16.
ᅟᅟ‘‘Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;
ᅟᅟParivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.
ᅟᅟ17.
ᅟᅟ‘‘Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;
ᅟᅟUssāpesiṃ dhajaṃ tattha, vippasannena cetasā.
ᅟᅟ18.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
ᅟᅟ19.
ᅟᅟ‘‘Ito catutthake kappe, rājāhosiṃ mahabbalo;
ᅟᅟSabbākārena sampanno, sudhajo iti vissuto.
ᅟᅟ20.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.
ᅟᅟVīthisammajjakattherassāpadānaṃ tatiyaṃ.
# comp
## 註解
: