<title>Apadāna</title> # north 阿波陀那 16品3. (//2025初稿 ) # nikaya 3.街道打掃者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 3. Vīthisammajjakattheraapadānaṃ ᅟᅟ15. ᅟᅟ‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī. syā.)] bhāṇumaṃ; ᅟᅟPannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ. ᅟᅟ16. ᅟᅟ‘‘Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ; ᅟᅟParivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ. ᅟᅟ17. ᅟᅟ‘‘Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake; ᅟᅟUssāpesiṃ dhajaṃ tattha, vippasannena cetasā. ᅟᅟ18. ᅟᅟ‘‘Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ. ᅟᅟ19. ᅟᅟ‘‘Ito catutthake kappe, rājāhosiṃ mahabbalo; ᅟᅟSabbākārena sampanno, sudhajo iti vissuto. ᅟᅟ20. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti. ᅟᅟVīthisammajjakattherassāpadānaṃ tatiyaṃ. # comp ## 註解 :