<title>Apadāna</title>
# north
阿波陀那 2品4. (12/24/2024初稿 )
# nikaya
4.朱利槃特\[↝[AN.1.199](AN0133)][[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ35.
ᅟᅟ名為帕度鬱多羅(紅蓮更上者)的勝者,諸奉獻的領受者,
ᅟᅟ從群眾隱離的他,那時住在喜馬拉雅山。
ᅟᅟ36.
ᅟᅟ那時我也住在,喜馬拉雅山隱居處,
ᅟᅟ對來到不久的大英雄,對世間的導師我接近。
ᅟᅟ37.
ᅟᅟ拿起花傘後,我靠近人中之牛王,
ᅟᅟ對定的入定者,我沒作妨礙。
ᅟᅟ38.
ᅟᅟ以兩手高舉後,我施與花傘,
ᅟᅟ世尊接受:帕度鬱多羅大牟尼。
ᅟᅟ39.
ᅟᅟ全部天神成為悅意的,他們來到喜馬拉雅山,
ᅟᅟ使『好!』轉起:有眼者將感謝(隨喜)。
ᅟᅟ40.
ᅟᅟ那些天神說這個後,接近最上人,
ᅟᅟ在天空對它使持地:最上的花傘。
ᅟᅟ41.
ᅟᅟ高舉百葉(蓮花)傘後,苦行者施與我,
ᅟᅟ我將宣說牠,請你們聽我的所說。
ᅟᅟ42.
ᅟᅟ二十五劫,將作天神王位,
ᅟᅟ以及三十四回,將成為轉輪王。
ᅟᅟ43.
ᅟᅟ凡任何胎他輪迴:天界還是人間,
ᅟᅟ將使在屋外站住者,持紅蓮。
ᅟᅟ44.
ᅟᅟ在十萬劫時,有甘蔗王家族的生成,
ᅟᅟ以喬達摩姓為名:世間中將有大師。
ᅟᅟ45.
ᅟᅟ在教語顯現時,將得到人的狀態,
ᅟᅟ在意生身上,他將成為最上者。
ᅟᅟ46.
ᅟᅟ將成為二兄弟,兩個都名為槃特(路上生者),
ᅟᅟ領受最上義後,他們使教說輝耀。
ᅟᅟ47.
ᅟᅟ那個我十八年(歲),出家成為無家者,
ᅟᅟ我不知道[[note4#438|差別]]:在釋迦人之子的教說上,
ᅟᅟ48.
ᅟᅟ我有愚鈍的去處,以前我被輕蔑,
ᅟᅟ那時兄弟遣離我:現在請你去自己家。[≃Thag.84, [AA20.12](AA173)]
ᅟᅟ49.
ᅟᅟ那個被遣離的我,在僧園的門屋處,
ᅟᅟ在那裡不快樂的我站立:在沙門位上有期待者。
ᅟᅟ50.
ᅟᅟ在那裡世尊到來,觸摸我的頭,
ᅟᅟ在手臂上握住我後,使進入僧園。
ᅟᅟ51.
ᅟᅟ大師對我出於憐愍,給與擦腳布,
ᅟᅟ像這樣請你專注(確立)純淨的,我在一旁專注。
ᅟᅟ52.
ᅟᅟ我以兩手握持那個後,我想起紅蓮,
ᅟᅟ就在那裡我的心被解脫,我到達阿羅漢境界。
ᅟᅟ53.
ᅟᅟ在諸意生身上,在一切處是婆羅蜜到達者,
ᅟᅟ在一切漏上遍知後,我住於無漏者。
ᅟᅟ54.
ᅟᅟ四無礙解,此外八解脫,
ᅟᅟ六神通已作證,佛陀的教說已做。
ᅟ「尊者朱利槃特長老確實像這樣地說偈頌。」
ᅟᅟ朱利槃特長老阿波陀那第四。
# pali
4. Cūḷapanthakattheraapadānaṃ
ᅟᅟ35.
ᅟᅟ‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
ᅟᅟGaṇamhā vūpakaṭṭho so, himavante vasī tadā.
ᅟᅟ36.
ᅟᅟ‘‘Ahampi himavantamhi, vasāmi assame tadā;
ᅟᅟAcirāgataṃ mahāvīraṃ, upesiṃ lokanāyakaṃ.
ᅟᅟ37.
ᅟᅟ‘‘Pupphacchattaṃ gahetvāna, upagacchiṃ narāsabhaṃ;
ᅟᅟSamādhiṃ samāpajjantaṃ, antarāyamakāsahaṃ.
ᅟᅟ38.
ᅟᅟ‘‘Ubho hatthehi paggayha, pupphacchattaṃ adāsahaṃ;
ᅟᅟPaṭiggahesi bhagavā, padumuttaro mahāmuni.
ᅟᅟ39.
ᅟᅟ‘‘Sabbe devā attamanā, himavantaṃ upenti te;
ᅟᅟSādhukāraṃ pavattesuṃ, anumodissati cakkhumā.
ᅟᅟ40.
ᅟᅟ‘‘Idaṃ vatvāna te devā, upagacchuṃ naruttamaṃ;
ᅟᅟĀkāse dhārayantassa [dhārayantaṃ me (ka), dhārayato me (?)], padumacchattamuttamaṃ.
ᅟᅟ41.
ᅟᅟ‘‘Satapattachattaṃ paggayha, adāsi tāpaso mama;
ᅟᅟ‘Tamahaṃ kittayissāmi, suṇātha mama bhāsato.
ᅟᅟ42.
ᅟᅟ‘‘‘Pañcavīsatikappāni, devarajjaṃ karissati;
ᅟᅟCatuttiṃsatikkhattuñca, cakkavattī bhavissati.
ᅟᅟ43.
ᅟᅟ‘‘‘Yaṃ yaṃ yoniṃ saṃsarati, devattaṃ atha mānusaṃ;
ᅟᅟAbbhokāse patiṭṭhantaṃ, padumaṃ dhārayissati’.
ᅟᅟ44.
ᅟᅟ‘‘Kappasatasahassamhi, okkākakulasambhavo;
ᅟᅟGotamo nāma gottena [nāmena (sī. ka.)], satthā loke bhavissati.
ᅟᅟ45.
ᅟᅟ‘‘‘Pakāsite pāvacane, manussattaṃ labhissati;
ᅟᅟManomayamhi kāyamhi, uttamo so bhavissati.
ᅟᅟ46.
ᅟᅟ‘‘‘Dve bhātaro bhavissanti, ubhopi panthakavhayā;
ᅟᅟAnubhotvā uttamatthaṃ, jotayissanti sāsanaṃ’.
ᅟᅟ47.
ᅟᅟ‘‘Sohaṃ aṭṭhārasavasso [so aṭṭhārasavassohaṃ (syā.)], pabbajiṃ anagāriyaṃ;
ᅟᅟVisesāhaṃ na vindāmi, sakyaputtassa sāsane.
ᅟᅟ48.
ᅟᅟ‘‘Dandhā mayhaṃ gatī āsi, paribhūto pure ahuṃ [ahaṃ (syā.)];
ᅟᅟBhātā ca maṃ paṇāmesi, gaccha dāni sakaṃ gharaṃ.
ᅟᅟ49.
ᅟᅟ‘‘Sohaṃ paṇāmito santo, saṅghārāmassa koṭṭhake;
ᅟᅟDummano tattha aṭṭhāsiṃ, sāmaññasmiṃ apekkhavā.
ᅟᅟ50.
ᅟᅟ‘‘Bhagavā tattha [athettha satthā (sī. syā.)] āgacchi, sīsaṃ mayhaṃ parāmasi;
ᅟᅟBāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.
ᅟᅟ51.
ᅟᅟ‘‘Anukampāya me satthā, adāsi pādapuñchaniṃ;
ᅟᅟEvaṃ suddhaṃ adhiṭṭhehi, ekamantamadhiṭṭhahaṃ.
ᅟᅟ52.
ᅟᅟ‘‘Hatthehi tamahaṃ gayha, sariṃ kokanadaṃ ahaṃ;
ᅟᅟTattha cittaṃ vimucci me, arahattaṃ apāpuṇiṃ.
ᅟᅟ53.
ᅟᅟ‘‘Manomayesu kāyesu, sabbattha pāramiṃ gato;
ᅟᅟSabbāsave pariññāya, viharāmi anāsavo.
ᅟᅟ54.
ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā cūḷapanthako [cullapanthako (sī. syā.)] thero imā gāthāyo abhāsitthāti.
ᅟᅟCūḷapanthakattherassāpadānaṃ catutthaṃ.
# comp
## 註解
: