<title>Apadāna</title> # north 阿波陀那 2品4. (12/24/2024初稿 ) # nikaya 4.朱利槃特\[↝[AN.1.199](AN0133)][[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ35. ᅟᅟ名為帕度鬱多羅(紅蓮更上者)的勝者,諸奉獻的領受者, ᅟᅟ從群眾隱離的他,那時住在喜馬拉雅山。 ᅟᅟ36. ᅟᅟ那時我也住在,喜馬拉雅山隱居處, ᅟᅟ對來到不久的大英雄,對世間的導師我接近。 ᅟᅟ37. ᅟᅟ拿起花傘後,我靠近人中之牛王, ᅟᅟ對定的入定者,我沒作妨礙。 ᅟᅟ38. ᅟᅟ以兩手高舉後,我施與花傘, ᅟᅟ世尊接受:帕度鬱多羅大牟尼。 ᅟᅟ39. ᅟᅟ全部天神成為悅意的,他們來到喜馬拉雅山, ᅟᅟ使『好!』轉起:有眼者將感謝(隨喜)。 ᅟᅟ40. ᅟᅟ那些天神說這個後,接近最上人, ᅟᅟ在天空對它使持地:最上的花傘。 ᅟᅟ41. ᅟᅟ高舉百葉(蓮花)傘後,苦行者施與我, ᅟᅟ我將宣說牠,請你們聽我的所說。 ᅟᅟ42. ᅟᅟ二十五劫,將作天神王位, ᅟᅟ以及三十四回,將成為轉輪王。 ᅟᅟ43. ᅟᅟ凡任何胎他輪迴:天界還是人間, ᅟᅟ將使在屋外站住者,持紅蓮。 ᅟᅟ44. ᅟᅟ在十萬劫時,有甘蔗王家族的生成, ᅟᅟ以喬達摩姓為名:世間中將有大師。 ᅟᅟ45. ᅟᅟ在教語顯現時,將得到人的狀態, ᅟᅟ在意生身上,他將成為最上者。 ᅟᅟ46. ᅟᅟ將成為二兄弟,兩個都名為槃特(路上生者), ᅟᅟ領受最上義後,他們使教說輝耀。 ᅟᅟ47. ᅟᅟ那個我十八年(歲),出家成為無家者, ᅟᅟ我不知道[[note4#438|差別]]:在釋迦人之子的教說上, ᅟᅟ48. ᅟᅟ我有愚鈍的去處,以前我被輕蔑, ᅟᅟ那時兄弟遣離我:現在請你去自己家。[≃Thag.84, [AA20.12](AA173)] ᅟᅟ49. ᅟᅟ那個被遣離的我,在僧園的門屋處, ᅟᅟ在那裡不快樂的我站立:在沙門位上有期待者。 ᅟᅟ50. ᅟᅟ在那裡世尊到來,觸摸我的頭, ᅟᅟ在手臂上握住我後,使進入僧園。 ᅟᅟ51. ᅟᅟ大師對我出於憐愍,給與擦腳布, ᅟᅟ像這樣請你專注(確立)純淨的,我在一旁專注。 ᅟᅟ52. ᅟᅟ我以兩手握持那個後,我想起紅蓮, ᅟᅟ就在那裡我的心被解脫,我到達阿羅漢境界。 ᅟᅟ53. ᅟᅟ在諸意生身上,在一切處是婆羅蜜到達者, ᅟᅟ在一切漏上遍知後,我住於無漏者。 ᅟᅟ54. ᅟᅟ四無礙解,此外八解脫, ᅟᅟ六神通已作證,佛陀的教說已做。 ᅟ「尊者朱利槃特長老確實像這樣地說偈頌。」 ᅟᅟ朱利槃特長老阿波陀那第四。 # pali 4. Cūḷapanthakattheraapadānaṃ ᅟᅟ35. ᅟᅟ‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho; ᅟᅟGaṇamhā vūpakaṭṭho so, himavante vasī tadā. ᅟᅟ36. ᅟᅟ‘‘Ahampi himavantamhi, vasāmi assame tadā; ᅟᅟAcirāgataṃ mahāvīraṃ, upesiṃ lokanāyakaṃ. ᅟᅟ37. ᅟᅟ‘‘Pupphacchattaṃ gahetvāna, upagacchiṃ narāsabhaṃ; ᅟᅟSamādhiṃ samāpajjantaṃ, antarāyamakāsahaṃ. ᅟᅟ38. ᅟᅟ‘‘Ubho hatthehi paggayha, pupphacchattaṃ adāsahaṃ; ᅟᅟPaṭiggahesi bhagavā, padumuttaro mahāmuni. ᅟᅟ39. ᅟᅟ‘‘Sabbe devā attamanā, himavantaṃ upenti te; ᅟᅟSādhukāraṃ pavattesuṃ, anumodissati cakkhumā. ᅟᅟ40. ᅟᅟ‘‘Idaṃ vatvāna te devā, upagacchuṃ naruttamaṃ; ᅟᅟĀkāse dhārayantassa [dhārayantaṃ me (ka), dhārayato me (?)], padumacchattamuttamaṃ. ᅟᅟ41. ᅟᅟ‘‘Satapattachattaṃ paggayha, adāsi tāpaso mama; ᅟᅟ‘Tamahaṃ kittayissāmi, suṇātha mama bhāsato. ᅟᅟ42. ᅟᅟ‘‘‘Pañcavīsatikappāni, devarajjaṃ karissati; ᅟᅟCatuttiṃsatikkhattuñca, cakkavattī bhavissati. ᅟᅟ43. ᅟᅟ‘‘‘Yaṃ yaṃ yoniṃ saṃsarati, devattaṃ atha mānusaṃ; ᅟᅟAbbhokāse patiṭṭhantaṃ, padumaṃ dhārayissati’. ᅟᅟ44. ᅟᅟ‘‘Kappasatasahassamhi, okkākakulasambhavo; ᅟᅟGotamo nāma gottena [nāmena (sī. ka.)], satthā loke bhavissati. ᅟᅟ45. ᅟᅟ‘‘‘Pakāsite pāvacane, manussattaṃ labhissati; ᅟᅟManomayamhi kāyamhi, uttamo so bhavissati. ᅟᅟ46. ᅟᅟ‘‘‘Dve bhātaro bhavissanti, ubhopi panthakavhayā; ᅟᅟAnubhotvā uttamatthaṃ, jotayissanti sāsanaṃ’. ᅟᅟ47. ᅟᅟ‘‘Sohaṃ aṭṭhārasavasso [so aṭṭhārasavassohaṃ (syā.)], pabbajiṃ anagāriyaṃ; ᅟᅟVisesāhaṃ na vindāmi, sakyaputtassa sāsane. ᅟᅟ48. ᅟᅟ‘‘Dandhā mayhaṃ gatī āsi, paribhūto pure ahuṃ [ahaṃ (syā.)]; ᅟᅟBhātā ca maṃ paṇāmesi, gaccha dāni sakaṃ gharaṃ. ᅟᅟ49. ᅟᅟ‘‘Sohaṃ paṇāmito santo, saṅghārāmassa koṭṭhake; ᅟᅟDummano tattha aṭṭhāsiṃ, sāmaññasmiṃ apekkhavā. ᅟᅟ50. ᅟᅟ‘‘Bhagavā tattha [athettha satthā (sī. syā.)] āgacchi, sīsaṃ mayhaṃ parāmasi; ᅟᅟBāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi. ᅟᅟ51. ᅟᅟ‘‘Anukampāya me satthā, adāsi pādapuñchaniṃ; ᅟᅟEvaṃ suddhaṃ adhiṭṭhehi, ekamantamadhiṭṭhahaṃ. ᅟᅟ52. ᅟᅟ‘‘Hatthehi tamahaṃ gayha, sariṃ kokanadaṃ ahaṃ; ᅟᅟTattha cittaṃ vimucci me, arahattaṃ apāpuṇiṃ. ᅟᅟ53. ᅟᅟ‘‘Manomayesu kāyesu, sabbattha pāramiṃ gato; ᅟᅟSabbāsave pariññāya, viharāmi anāsavo. ᅟᅟ54. ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime; ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā cūḷapanthako [cullapanthako (sī. syā.)] thero imā gāthāyo abhāsitthāti. ᅟᅟCūḷapanthakattherassāpadānaṃ catutthaṃ. # comp ## 註解 :