<title>Apadāna</title> # north 阿波陀那 18品1. (//2025初稿 ) # nikaya 18.黃蓮品 1.黃蓮花環者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 18. Kumudavaggo ᅟ1. Kumudamāliyattheraapadānaṃ ᅟᅟ1. ᅟᅟ‘‘Pabbate himavantamhi, mahājātassaro ahu; ᅟᅟTatthajo rakkhaso āsiṃ, ghorarūpo mahabbalo. ᅟᅟ2. ᅟᅟ‘‘Kumudaṃ pupphate tattha, cakkamattāni jāyare; ᅟᅟOcināmi ca taṃ pupphaṃ, balino samitiṃ tadā. ᅟᅟ3. ᅟᅟ‘‘Atthadassī tu bhagavā, dvipadindo narāsabho; ᅟᅟPupphasaṅkocitaṃ [pupphaṃ saṅkocitaṃ (sī. syā.), pupphaṃ samocitaṃ (?)] disvā, āgacchi mama santikaṃ. ᅟᅟ4. ᅟᅟ‘‘Upāgatañca sambuddhaṃ, devadevaṃ narāsabhaṃ; ᅟᅟSabbañca pupphaṃ paggayha, buddhassa abhiropayiṃ. ᅟᅟ5. ᅟᅟ‘‘Yāvatā himavantantā, parisā sā [himavantasmiṃ, yāva mālā (syā.)] tadā ahu; ᅟᅟTāvacchadanasampanno, agamāsi tathāgato. ᅟᅟ6. ᅟᅟ‘‘Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ7. ᅟᅟ‘‘Ito pannarase kappe, sattāhesuṃ janādhipā; ᅟᅟSahassarathanāmā te, cakkavattī mahabbalā. ᅟᅟ8. ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime; ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti. ᅟᅟKumudamāliyattherassāpadānaṃ paṭhamaṃ. # comp ## 註解 :