<title>Apadāna</title>
# north
阿波陀那 18品1. (//2025初稿 )
# nikaya
18.黃蓮品
1.黃蓮花環者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
18. Kumudavaggo
ᅟ1. Kumudamāliyattheraapadānaṃ
ᅟᅟ1.
ᅟᅟ‘‘Pabbate himavantamhi, mahājātassaro ahu;
ᅟᅟTatthajo rakkhaso āsiṃ, ghorarūpo mahabbalo.
ᅟᅟ2.
ᅟᅟ‘‘Kumudaṃ pupphate tattha, cakkamattāni jāyare;
ᅟᅟOcināmi ca taṃ pupphaṃ, balino samitiṃ tadā.
ᅟᅟ3.
ᅟᅟ‘‘Atthadassī tu bhagavā, dvipadindo narāsabho;
ᅟᅟPupphasaṅkocitaṃ [pupphaṃ saṅkocitaṃ (sī. syā.), pupphaṃ samocitaṃ (?)] disvā, āgacchi mama santikaṃ.
ᅟᅟ4.
ᅟᅟ‘‘Upāgatañca sambuddhaṃ, devadevaṃ narāsabhaṃ;
ᅟᅟSabbañca pupphaṃ paggayha, buddhassa abhiropayiṃ.
ᅟᅟ5.
ᅟᅟ‘‘Yāvatā himavantantā, parisā sā [himavantasmiṃ, yāva mālā (syā.)] tadā ahu;
ᅟᅟTāvacchadanasampanno, agamāsi tathāgato.
ᅟᅟ6.
ᅟᅟ‘‘Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ7.
ᅟᅟ‘‘Ito pannarase kappe, sattāhesuṃ janādhipā;
ᅟᅟSahassarathanāmā te, cakkavattī mahabbalā.
ᅟᅟ8.
ᅟᅟ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
ᅟᅟChaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.
ᅟᅟKumudamāliyattherassāpadānaṃ paṭhamaṃ.
# comp
## 註解
: