<title>Apadāna</title>
# north
阿波陀那 18品2. (//2025初稿 )
# nikaya
2.梯子施與者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
2. Nisseṇidāyakattheraapadānaṃ
ᅟᅟ9.
ᅟᅟ‘‘Koṇḍaññassa bhagavato, lokajeṭṭhassa tādino;
ᅟᅟĀrohatthāya pāsādaṃ, nisseṇī kāritā mayā.
ᅟᅟ10.
ᅟᅟ‘‘Tena cittappasādena, anubhotvāna sampadā;
ᅟᅟDhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
ᅟᅟ11.
ᅟᅟ‘‘Ekattiṃsamhi kappānaṃ, sahassamhi tayo ahuṃ [mahā (sī. syā.)];
ᅟᅟSambahulā nāma rājāno, cakkavattī mahabbalā.
ᅟᅟ12.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti.
ᅟᅟNisseṇidāyakattherassāpadānaṃ dutiyaṃ.
# comp
## 註解
: