<title>Apadāna</title> # north 阿波陀那 18品2. (//2025初稿 ) # nikaya 2.梯子施與者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 2. Nisseṇidāyakattheraapadānaṃ ᅟᅟ9. ᅟᅟ‘‘Koṇḍaññassa bhagavato, lokajeṭṭhassa tādino; ᅟᅟĀrohatthāya pāsādaṃ, nisseṇī kāritā mayā. ᅟᅟ10. ᅟᅟ‘‘Tena cittappasādena, anubhotvāna sampadā; ᅟᅟDhāremi antimaṃ dehaṃ, sammāsambuddhasāsane. ᅟᅟ11. ᅟᅟ‘‘Ekattiṃsamhi kappānaṃ, sahassamhi tayo ahuṃ [mahā (sī. syā.)]; ᅟᅟSambahulā nāma rājāno, cakkavattī mahabbalā. ᅟᅟ12. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti. ᅟᅟNisseṇidāyakattherassāpadānaṃ dutiyaṃ. # comp ## 註解 :