<title>Apadāna</title> # north 阿波陀那 18品4. (//2025初稿 ) # nikaya 4.水井施與者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 4. Udapānadāyakattheraapadānaṃ ᅟᅟ18. ᅟᅟ‘‘Vipassino bhagavato, udapāno kato mayā; ᅟᅟPiṇḍapātañca datvāna [gahetvāna (syā.)], niyyādesimahaṃ tadā. ᅟᅟ19. ᅟᅟ‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā; ᅟᅟDuggatiṃ nābhijānāmi, udapānassidaṃ phalaṃ. ᅟᅟ20. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā udapānadāyako thero imā gāthāyo abhāsitthāti. ᅟᅟUdapānadāyakattherassāpadānaṃ catutthaṃ. # comp ## 註解 :