<title>Apadāna</title>
# north
阿波陀那 18品4. (//2025初稿 )
# nikaya
4.水井施與者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
4. Udapānadāyakattheraapadānaṃ
ᅟᅟ18.
ᅟᅟ‘‘Vipassino bhagavato, udapāno kato mayā;
ᅟᅟPiṇḍapātañca datvāna [gahetvāna (syā.)], niyyādesimahaṃ tadā.
ᅟᅟ19.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;
ᅟᅟDuggatiṃ nābhijānāmi, udapānassidaṃ phalaṃ.
ᅟᅟ20.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā udapānadāyako thero imā gāthāyo abhāsitthāti.
ᅟᅟUdapānadāyakattherassāpadānaṃ catutthaṃ.
# comp
## 註解
: