<title>Apadāna</title> # north 阿波陀那 19品8. (//2025初稿 ) # nikaya 8.三束花者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 8. Tikaṇṇipupphiyattheraapadānaṃ ᅟᅟ46. ᅟᅟ‘‘Devabhūto ahaṃ santo, accharāhi purakkhato; ᅟᅟPubbakammaṃ saritvāna, buddhaseṭṭhaṃ anussariṃ. ᅟᅟ47. ᅟᅟ‘‘Tikaṇṇipupphaṃ [kiṃkaṇipupphaṃ (ka.)] paggayha, sakaṃ cittaṃ pasādayiṃ; ᅟᅟBuddhamhi abhiropesiṃ, vipassimhi narāsabhe. ᅟᅟ48. ᅟᅟ‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ49. ᅟᅟ‘‘Tesattatimhito kappe, caturāsuṃ ramuttamā; ᅟᅟSattaratanasampannā, cakkavattī mahabbalā. ᅟᅟ50. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā tikaṇṇipupphiyo [kiṃkaṇikapupphiyo (ka.)] thero imā gāthāyo abhāsitthāti. ᅟᅟTikaṇṇipupphiyattherassāpadānaṃ aṭṭhamaṃ. # comp ## 註解 :