<title>Apadāna</title> # north 阿波陀那 21品3. (//2025初稿 ) # nikaya 3.小鈴花者[[note1#135|長老]][[note4#424|阿波陀那]] ᅟᅟ # pali 3. Kiṅkaṇipupphiyattheraapadānaṃ ᅟᅟ10. ᅟᅟ‘‘Kañcanagghiyasaṅkāso, sabbaññū lokanāyako; ᅟᅟOdakaṃ dahamoggayha, sināyi lokanāyako. ᅟᅟ11. ᅟᅟ‘‘Paggayha kiṅkaṇiṃ [kiṅkiṇiṃ (sī.)] pupphaṃ, vipassissābhiropayiṃ; ᅟᅟUdaggacitto sumano, dvipadindassa tādino. ᅟᅟ12. ᅟᅟ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ; ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ. ᅟᅟ13. ᅟᅟ‘‘Sattavīsatikappamhi, rājā bhīmaratho ahu; ᅟᅟSattaratanasampanno, cakkavattī mahabbalo. ᅟᅟ14. ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’. ᅟᅟItthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo [kiṅkiṇikapupphiyo (sī.)] thero imā gāthāyo abhāsitthāti. ᅟᅟKiṅkaṇipupphiyattherassāpadānaṃ tatiyaṃ. # comp ## 註解 :