<title>Apadāna</title>
# north
阿波陀那 21品3. (//2025初稿 )
# nikaya
3.小鈴花者[[note1#135|長老]][[note4#424|阿波陀那]]
ᅟᅟ
# pali
3. Kiṅkaṇipupphiyattheraapadānaṃ
ᅟᅟ10.
ᅟᅟ‘‘Kañcanagghiyasaṅkāso, sabbaññū lokanāyako;
ᅟᅟOdakaṃ dahamoggayha, sināyi lokanāyako.
ᅟᅟ11.
ᅟᅟ‘‘Paggayha kiṅkaṇiṃ [kiṅkiṇiṃ (sī.)] pupphaṃ, vipassissābhiropayiṃ;
ᅟᅟUdaggacitto sumano, dvipadindassa tādino.
ᅟᅟ12.
ᅟᅟ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
ᅟᅟDuggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
ᅟᅟ13.
ᅟᅟ‘‘Sattavīsatikappamhi, rājā bhīmaratho ahu;
ᅟᅟSattaratanasampanno, cakkavattī mahabbalo.
ᅟᅟ14.
ᅟᅟ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.
ᅟᅟItthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo [kiṅkiṇikapupphiyo (sī.)] thero imā gāthāyo abhāsitthāti.
ᅟᅟKiṅkaṇipupphiyattherassāpadānaṃ tatiyaṃ.
# comp
## 註解
: